स्तन् - ष्टनँ - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्तनति
स्तन्यते
तस्तान
तस्तने
स्तनिता
स्तनिता
स्तनिष्यति
स्तनिष्यते
स्तनतात् / स्तनताद् / स्तनतु
स्तन्यताम्
अस्तनत् / अस्तनद्
अस्तन्यत
स्तनेत् / स्तनेद्
स्तन्येत
स्तन्यात् / स्तन्याद्
स्तनिषीष्ट
अस्तानीत् / अस्तानीद् / अस्तनीत् / अस्तनीद्
अस्तानि
अस्तनिष्यत् / अस्तनिष्यद्
अस्तनिष्यत
प्रथम  द्विवचनम्
स्तनतः
स्तन्येते
तस्तनतुः
तस्तनाते
स्तनितारौ
स्तनितारौ
स्तनिष्यतः
स्तनिष्येते
स्तनताम्
स्तन्येताम्
अस्तनताम्
अस्तन्येताम्
स्तनेताम्
स्तन्येयाताम्
स्तन्यास्ताम्
स्तनिषीयास्ताम्
अस्तानिष्टाम् / अस्तनिष्टाम्
अस्तनिषाताम्
अस्तनिष्यताम्
अस्तनिष्येताम्
प्रथम  बहुवचनम्
स्तनन्ति
स्तन्यन्ते
तस्तनुः
तस्तनिरे
स्तनितारः
स्तनितारः
स्तनिष्यन्ति
स्तनिष्यन्ते
स्तनन्तु
स्तन्यन्ताम्
अस्तनन्
अस्तन्यन्त
स्तनेयुः
स्तन्येरन्
स्तन्यासुः
स्तनिषीरन्
अस्तानिषुः / अस्तनिषुः
अस्तनिषत
अस्तनिष्यन्
अस्तनिष्यन्त
मध्यम  एकवचनम्
स्तनसि
स्तन्यसे
तस्तनिथ
तस्तनिषे
स्तनितासि
स्तनितासे
स्तनिष्यसि
स्तनिष्यसे
स्तनतात् / स्तनताद् / स्तन
स्तन्यस्व
अस्तनः
अस्तन्यथाः
स्तनेः
स्तन्येथाः
स्तन्याः
स्तनिषीष्ठाः
अस्तानीः / अस्तनीः
अस्तनिष्ठाः
अस्तनिष्यः
अस्तनिष्यथाः
मध्यम  द्विवचनम्
स्तनथः
स्तन्येथे
तस्तनथुः
तस्तनाथे
स्तनितास्थः
स्तनितासाथे
स्तनिष्यथः
स्तनिष्येथे
स्तनतम्
स्तन्येथाम्
अस्तनतम्
अस्तन्येथाम्
स्तनेतम्
स्तन्येयाथाम्
स्तन्यास्तम्
स्तनिषीयास्थाम्
अस्तानिष्टम् / अस्तनिष्टम्
अस्तनिषाथाम्
अस्तनिष्यतम्
अस्तनिष्येथाम्
मध्यम  बहुवचनम्
स्तनथ
स्तन्यध्वे
तस्तन
तस्तनिध्वे
स्तनितास्थ
स्तनिताध्वे
स्तनिष्यथ
स्तनिष्यध्वे
स्तनत
स्तन्यध्वम्
अस्तनत
अस्तन्यध्वम्
स्तनेत
स्तन्येध्वम्
स्तन्यास्त
स्तनिषीध्वम्
अस्तानिष्ट / अस्तनिष्ट
अस्तनिढ्वम्
अस्तनिष्यत
अस्तनिष्यध्वम्
उत्तम  एकवचनम्
स्तनामि
स्तन्ये
तस्तन / तस्तान
तस्तने
स्तनितास्मि
स्तनिताहे
स्तनिष्यामि
स्तनिष्ये
स्तनानि
स्तन्यै
अस्तनम्
अस्तन्ये
स्तनेयम्
स्तन्येय
स्तन्यासम्
स्तनिषीय
अस्तानिषम् / अस्तनिषम्
अस्तनिषि
अस्तनिष्यम्
अस्तनिष्ये
उत्तम  द्विवचनम्
स्तनावः
स्तन्यावहे
तस्तनिव
तस्तनिवहे
स्तनितास्वः
स्तनितास्वहे
स्तनिष्यावः
स्तनिष्यावहे
स्तनाव
स्तन्यावहै
अस्तनाव
अस्तन्यावहि
स्तनेव
स्तन्येवहि
स्तन्यास्व
स्तनिषीवहि
अस्तानिष्व / अस्तनिष्व
अस्तनिष्वहि
अस्तनिष्याव
अस्तनिष्यावहि
उत्तम  बहुवचनम्
स्तनामः
स्तन्यामहे
तस्तनिम
तस्तनिमहे
स्तनितास्मः
स्तनितास्महे
स्तनिष्यामः
स्तनिष्यामहे
स्तनाम
स्तन्यामहै
अस्तनाम
अस्तन्यामहि
स्तनेम
स्तन्येमहि
स्तन्यास्म
स्तनिषीमहि
अस्तानिष्म / अस्तनिष्म
अस्तनिष्महि
अस्तनिष्याम
अस्तनिष्यामहि
प्रथम पुरुषः  एकवचनम्
स्तनतात् / स्तनताद् / स्तनतु
अस्तनत् / अस्तनद्
स्तन्यात् / स्तन्याद्
अस्तानीत् / अस्तानीद् / अस्तनीत् / अस्तनीद्
अस्तनिष्यत् / अस्तनिष्यद्
प्रथमा  द्विवचनम्
अस्तानिष्टाम् / अस्तनिष्टाम्
अस्तनिष्येताम्
प्रथमा  बहुवचनम्
अस्तानिषुः / अस्तनिषुः
मध्यम पुरुषः  एकवचनम्
स्तनतात् / स्तनताद् / स्तन
अस्तानीः / अस्तनीः
मध्यम पुरुषः  द्विवचनम्
अस्तानिष्टम् / अस्तनिष्टम्
अस्तनिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्तानिष्ट / अस्तनिष्ट
अस्तनिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अस्तानिषम् / अस्तनिषम्
उत्तम पुरुषः  द्विवचनम्
अस्तानिष्व / अस्तनिष्व
उत्तम पुरुषः  बहुवचनम्
अस्तानिष्म / अस्तनिष्म