स्तम्भ् - ष्टभिँ - प्रतिबन्धे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्तम्भते
स्तम्भ्यते
तस्तम्भे
तस्तम्भे
स्तम्भिता
स्तम्भिता
स्तम्भिष्यते
स्तम्भिष्यते
स्तम्भताम्
स्तम्भ्यताम्
अस्तम्भत
अस्तम्भ्यत
स्तम्भेत
स्तम्भ्येत
स्तम्भिषीष्ट
स्तम्भिषीष्ट
अस्तम्भिष्ट
अस्तम्भि
अस्तम्भिष्यत
अस्तम्भिष्यत
प्रथम  द्विवचनम्
स्तम्भेते
स्तम्भ्येते
तस्तम्भाते
तस्तम्भाते
स्तम्भितारौ
स्तम्भितारौ
स्तम्भिष्येते
स्तम्भिष्येते
स्तम्भेताम्
स्तम्भ्येताम्
अस्तम्भेताम्
अस्तम्भ्येताम्
स्तम्भेयाताम्
स्तम्भ्येयाताम्
स्तम्भिषीयास्ताम्
स्तम्भिषीयास्ताम्
अस्तम्भिषाताम्
अस्तम्भिषाताम्
अस्तम्भिष्येताम्
अस्तम्भिष्येताम्
प्रथम  बहुवचनम्
स्तम्भन्ते
स्तम्भ्यन्ते
तस्तम्भिरे
तस्तम्भिरे
स्तम्भितारः
स्तम्भितारः
स्तम्भिष्यन्ते
स्तम्भिष्यन्ते
स्तम्भन्ताम्
स्तम्भ्यन्ताम्
अस्तम्भन्त
अस्तम्भ्यन्त
स्तम्भेरन्
स्तम्भ्येरन्
स्तम्भिषीरन्
स्तम्भिषीरन्
अस्तम्भिषत
अस्तम्भिषत
अस्तम्भिष्यन्त
अस्तम्भिष्यन्त
मध्यम  एकवचनम्
स्तम्भसे
स्तम्भ्यसे
तस्तम्भिषे
तस्तम्भिषे
स्तम्भितासे
स्तम्भितासे
स्तम्भिष्यसे
स्तम्भिष्यसे
स्तम्भस्व
स्तम्भ्यस्व
अस्तम्भथाः
अस्तम्भ्यथाः
स्तम्भेथाः
स्तम्भ्येथाः
स्तम्भिषीष्ठाः
स्तम्भिषीष्ठाः
अस्तम्भिष्ठाः
अस्तम्भिष्ठाः
अस्तम्भिष्यथाः
अस्तम्भिष्यथाः
मध्यम  द्विवचनम्
स्तम्भेथे
स्तम्भ्येथे
तस्तम्भाथे
तस्तम्भाथे
स्तम्भितासाथे
स्तम्भितासाथे
स्तम्भिष्येथे
स्तम्भिष्येथे
स्तम्भेथाम्
स्तम्भ्येथाम्
अस्तम्भेथाम्
अस्तम्भ्येथाम्
स्तम्भेयाथाम्
स्तम्भ्येयाथाम्
स्तम्भिषीयास्थाम्
स्तम्भिषीयास्थाम्
अस्तम्भिषाथाम्
अस्तम्भिषाथाम्
अस्तम्भिष्येथाम्
अस्तम्भिष्येथाम्
मध्यम  बहुवचनम्
स्तम्भध्वे
स्तम्भ्यध्वे
तस्तम्भिध्वे
तस्तम्भिध्वे
स्तम्भिताध्वे
स्तम्भिताध्वे
स्तम्भिष्यध्वे
स्तम्भिष्यध्वे
स्तम्भध्वम्
स्तम्भ्यध्वम्
अस्तम्भध्वम्
अस्तम्भ्यध्वम्
स्तम्भेध्वम्
स्तम्भ्येध्वम्
स्तम्भिषीध्वम्
स्तम्भिषीध्वम्
अस्तम्भिढ्वम्
अस्तम्भिढ्वम्
अस्तम्भिष्यध्वम्
अस्तम्भिष्यध्वम्
उत्तम  एकवचनम्
स्तम्भे
स्तम्भ्ये
तस्तम्भे
तस्तम्भे
स्तम्भिताहे
स्तम्भिताहे
स्तम्भिष्ये
स्तम्भिष्ये
स्तम्भै
स्तम्भ्यै
अस्तम्भे
अस्तम्भ्ये
स्तम्भेय
स्तम्भ्येय
स्तम्भिषीय
स्तम्भिषीय
अस्तम्भिषि
अस्तम्भिषि
अस्तम्भिष्ये
अस्तम्भिष्ये
उत्तम  द्विवचनम्
स्तम्भावहे
स्तम्भ्यावहे
तस्तम्भिवहे
तस्तम्भिवहे
स्तम्भितास्वहे
स्तम्भितास्वहे
स्तम्भिष्यावहे
स्तम्भिष्यावहे
स्तम्भावहै
स्तम्भ्यावहै
अस्तम्भावहि
अस्तम्भ्यावहि
स्तम्भेवहि
स्तम्भ्येवहि
स्तम्भिषीवहि
स्तम्भिषीवहि
अस्तम्भिष्वहि
अस्तम्भिष्वहि
अस्तम्भिष्यावहि
अस्तम्भिष्यावहि
उत्तम  बहुवचनम्
स्तम्भामहे
स्तम्भ्यामहे
तस्तम्भिमहे
तस्तम्भिमहे
स्तम्भितास्महे
स्तम्भितास्महे
स्तम्भिष्यामहे
स्तम्भिष्यामहे
स्तम्भामहै
स्तम्भ्यामहै
अस्तम्भामहि
अस्तम्भ्यामहि
स्तम्भेमहि
स्तम्भ्येमहि
स्तम्भिषीमहि
स्तम्भिषीमहि
अस्तम्भिष्महि
अस्तम्भिष्महि
अस्तम्भिष्यामहि
अस्तम्भिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्तम्भिष्येताम्
अस्तम्भिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्तम्भिष्येथाम्
अस्तम्भिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्तम्भिष्यध्वम्
अस्तम्भिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अस्तम्भिष्यावहि
अस्तम्भिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्तम्भिष्यामहि
अस्तम्भिष्यामहि