स्खल् - स्खलँ - सञ्चलने मित् इति भोजः ०९३१ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्खलति
स्खल्यते
चस्खाल
चस्खले
स्खलिता
स्खलिता
स्खलिष्यति
स्खलिष्यते
स्खलतात् / स्खलताद् / स्खलतु
स्खल्यताम्
अस्खलत् / अस्खलद्
अस्खल्यत
स्खलेत् / स्खलेद्
स्खल्येत
स्खल्यात् / स्खल्याद्
स्खलिषीष्ट
अस्खालीत् / अस्खालीद्
अस्खालि
अस्खलिष्यत् / अस्खलिष्यद्
अस्खलिष्यत
प्रथम  द्विवचनम्
स्खलतः
स्खल्येते
चस्खलतुः
चस्खलाते
स्खलितारौ
स्खलितारौ
स्खलिष्यतः
स्खलिष्येते
स्खलताम्
स्खल्येताम्
अस्खलताम्
अस्खल्येताम्
स्खलेताम्
स्खल्येयाताम्
स्खल्यास्ताम्
स्खलिषीयास्ताम्
अस्खालिष्टाम्
अस्खलिषाताम्
अस्खलिष्यताम्
अस्खलिष्येताम्
प्रथम  बहुवचनम्
स्खलन्ति
स्खल्यन्ते
चस्खलुः
चस्खलिरे
स्खलितारः
स्खलितारः
स्खलिष्यन्ति
स्खलिष्यन्ते
स्खलन्तु
स्खल्यन्ताम्
अस्खलन्
अस्खल्यन्त
स्खलेयुः
स्खल्येरन्
स्खल्यासुः
स्खलिषीरन्
अस्खालिषुः
अस्खलिषत
अस्खलिष्यन्
अस्खलिष्यन्त
मध्यम  एकवचनम्
स्खलसि
स्खल्यसे
चस्खलिथ
चस्खलिषे
स्खलितासि
स्खलितासे
स्खलिष्यसि
स्खलिष्यसे
स्खलतात् / स्खलताद् / स्खल
स्खल्यस्व
अस्खलः
अस्खल्यथाः
स्खलेः
स्खल्येथाः
स्खल्याः
स्खलिषीष्ठाः
अस्खालीः
अस्खलिष्ठाः
अस्खलिष्यः
अस्खलिष्यथाः
मध्यम  द्विवचनम्
स्खलथः
स्खल्येथे
चस्खलथुः
चस्खलाथे
स्खलितास्थः
स्खलितासाथे
स्खलिष्यथः
स्खलिष्येथे
स्खलतम्
स्खल्येथाम्
अस्खलतम्
अस्खल्येथाम्
स्खलेतम्
स्खल्येयाथाम्
स्खल्यास्तम्
स्खलिषीयास्थाम्
अस्खालिष्टम्
अस्खलिषाथाम्
अस्खलिष्यतम्
अस्खलिष्येथाम्
मध्यम  बहुवचनम्
स्खलथ
स्खल्यध्वे
चस्खल
चस्खलिढ्वे / चस्खलिध्वे
स्खलितास्थ
स्खलिताध्वे
स्खलिष्यथ
स्खलिष्यध्वे
स्खलत
स्खल्यध्वम्
अस्खलत
अस्खल्यध्वम्
स्खलेत
स्खल्येध्वम्
स्खल्यास्त
स्खलिषीढ्वम् / स्खलिषीध्वम्
अस्खालिष्ट
अस्खलिढ्वम् / अस्खलिध्वम्
अस्खलिष्यत
अस्खलिष्यध्वम्
उत्तम  एकवचनम्
स्खलामि
स्खल्ये
चस्खल / चस्खाल
चस्खले
स्खलितास्मि
स्खलिताहे
स्खलिष्यामि
स्खलिष्ये
स्खलानि
स्खल्यै
अस्खलम्
अस्खल्ये
स्खलेयम्
स्खल्येय
स्खल्यासम्
स्खलिषीय
अस्खालिषम्
अस्खलिषि
अस्खलिष्यम्
अस्खलिष्ये
उत्तम  द्विवचनम्
स्खलावः
स्खल्यावहे
चस्खलिव
चस्खलिवहे
स्खलितास्वः
स्खलितास्वहे
स्खलिष्यावः
स्खलिष्यावहे
स्खलाव
स्खल्यावहै
अस्खलाव
अस्खल्यावहि
स्खलेव
स्खल्येवहि
स्खल्यास्व
स्खलिषीवहि
अस्खालिष्व
अस्खलिष्वहि
अस्खलिष्याव
अस्खलिष्यावहि
उत्तम  बहुवचनम्
स्खलामः
स्खल्यामहे
चस्खलिम
चस्खलिमहे
स्खलितास्मः
स्खलितास्महे
स्खलिष्यामः
स्खलिष्यामहे
स्खलाम
स्खल्यामहै
अस्खलाम
अस्खल्यामहि
स्खलेम
स्खल्येमहि
स्खल्यास्म
स्खलिषीमहि
अस्खालिष्म
अस्खलिष्महि
अस्खलिष्याम
अस्खलिष्यामहि
प्रथम पुरुषः  एकवचनम्
स्खलतात् / स्खलताद् / स्खलतु
अस्खलत् / अस्खलद्
स्खल्यात् / स्खल्याद्
अस्खालीत् / अस्खालीद्
अस्खलिष्यत् / अस्खलिष्यद्
प्रथमा  द्विवचनम्
अस्खलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
स्खलतात् / स्खलताद् / स्खल
मध्यम पुरुषः  द्विवचनम्
अस्खलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चस्खलिढ्वे / चस्खलिध्वे
स्खलिषीढ्वम् / स्खलिषीध्वम्
अस्खलिढ्वम् / अस्खलिध्वम्
अस्खलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्