स्खद् - स्खदँ - स्खदने स्खदिर् अवपरिभ्यां च न मित् १९५४ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्खदते
स्खद्यते
चस्खदे
चस्खदे
स्खदिता
स्खदिता
स्खदिष्यते
स्खदिष्यते
स्खदताम्
स्खद्यताम्
अस्खदत
अस्खद्यत
स्खदेत
स्खद्येत
स्खदिषीष्ट
स्खदिषीष्ट
अस्खदिष्ट
अस्खादि
अस्खदिष्यत
अस्खदिष्यत
प्रथम  द्विवचनम्
स्खदेते
स्खद्येते
चस्खदाते
चस्खदाते
स्खदितारौ
स्खदितारौ
स्खदिष्येते
स्खदिष्येते
स्खदेताम्
स्खद्येताम्
अस्खदेताम्
अस्खद्येताम्
स्खदेयाताम्
स्खद्येयाताम्
स्खदिषीयास्ताम्
स्खदिषीयास्ताम्
अस्खदिषाताम्
अस्खदिषाताम्
अस्खदिष्येताम्
अस्खदिष्येताम्
प्रथम  बहुवचनम्
स्खदन्ते
स्खद्यन्ते
चस्खदिरे
चस्खदिरे
स्खदितारः
स्खदितारः
स्खदिष्यन्ते
स्खदिष्यन्ते
स्खदन्ताम्
स्खद्यन्ताम्
अस्खदन्त
अस्खद्यन्त
स्खदेरन्
स्खद्येरन्
स्खदिषीरन्
स्खदिषीरन्
अस्खदिषत
अस्खदिषत
अस्खदिष्यन्त
अस्खदिष्यन्त
मध्यम  एकवचनम्
स्खदसे
स्खद्यसे
चस्खदिषे
चस्खदिषे
स्खदितासे
स्खदितासे
स्खदिष्यसे
स्खदिष्यसे
स्खदस्व
स्खद्यस्व
अस्खदथाः
अस्खद्यथाः
स्खदेथाः
स्खद्येथाः
स्खदिषीष्ठाः
स्खदिषीष्ठाः
अस्खदिष्ठाः
अस्खदिष्ठाः
अस्खदिष्यथाः
अस्खदिष्यथाः
मध्यम  द्विवचनम्
स्खदेथे
स्खद्येथे
चस्खदाथे
चस्खदाथे
स्खदितासाथे
स्खदितासाथे
स्खदिष्येथे
स्खदिष्येथे
स्खदेथाम्
स्खद्येथाम्
अस्खदेथाम्
अस्खद्येथाम्
स्खदेयाथाम्
स्खद्येयाथाम्
स्खदिषीयास्थाम्
स्खदिषीयास्थाम्
अस्खदिषाथाम्
अस्खदिषाथाम्
अस्खदिष्येथाम्
अस्खदिष्येथाम्
मध्यम  बहुवचनम्
स्खदध्वे
स्खद्यध्वे
चस्खदिध्वे
चस्खदिध्वे
स्खदिताध्वे
स्खदिताध्वे
स्खदिष्यध्वे
स्खदिष्यध्वे
स्खदध्वम्
स्खद्यध्वम्
अस्खदध्वम्
अस्खद्यध्वम्
स्खदेध्वम्
स्खद्येध्वम्
स्खदिषीध्वम्
स्खदिषीध्वम्
अस्खदिढ्वम्
अस्खदिढ्वम्
अस्खदिष्यध्वम्
अस्खदिष्यध्वम्
उत्तम  एकवचनम्
स्खदे
स्खद्ये
चस्खदे
चस्खदे
स्खदिताहे
स्खदिताहे
स्खदिष्ये
स्खदिष्ये
स्खदै
स्खद्यै
अस्खदे
अस्खद्ये
स्खदेय
स्खद्येय
स्खदिषीय
स्खदिषीय
अस्खदिषि
अस्खदिषि
अस्खदिष्ये
अस्खदिष्ये
उत्तम  द्विवचनम्
स्खदावहे
स्खद्यावहे
चस्खदिवहे
चस्खदिवहे
स्खदितास्वहे
स्खदितास्वहे
स्खदिष्यावहे
स्खदिष्यावहे
स्खदावहै
स्खद्यावहै
अस्खदावहि
अस्खद्यावहि
स्खदेवहि
स्खद्येवहि
स्खदिषीवहि
स्खदिषीवहि
अस्खदिष्वहि
अस्खदिष्वहि
अस्खदिष्यावहि
अस्खदिष्यावहि
उत्तम  बहुवचनम्
स्खदामहे
स्खद्यामहे
चस्खदिमहे
चस्खदिमहे
स्खदितास्महे
स्खदितास्महे
स्खदिष्यामहे
स्खदिष्यामहे
स्खदामहै
स्खद्यामहै
अस्खदामहि
अस्खद्यामहि
स्खदेमहि
स्खद्येमहि
स्खदिषीमहि
स्खदिषीमहि
अस्खदिष्महि
अस्खदिष्महि
अस्खदिष्यामहि
अस्खदिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्खदिष्येताम्
अस्खदिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्खदिष्येथाम्
अस्खदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्खदिष्यध्वम्
अस्खदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्