स्कुन्द् - स्कुदिँ - आप्रवणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्कुन्दते
स्कुन्द्यते
चुस्कुन्दे
चुस्कुन्दे
स्कुन्दिता
स्कुन्दिता
स्कुन्दिष्यते
स्कुन्दिष्यते
स्कुन्दताम्
स्कुन्द्यताम्
अस्कुन्दत
अस्कुन्द्यत
स्कुन्देत
स्कुन्द्येत
स्कुन्दिषीष्ट
स्कुन्दिषीष्ट
अस्कुन्दिष्ट
अस्कुन्दि
अस्कुन्दिष्यत
अस्कुन्दिष्यत
प्रथम  द्विवचनम्
स्कुन्देते
स्कुन्द्येते
चुस्कुन्दाते
चुस्कुन्दाते
स्कुन्दितारौ
स्कुन्दितारौ
स्कुन्दिष्येते
स्कुन्दिष्येते
स्कुन्देताम्
स्कुन्द्येताम्
अस्कुन्देताम्
अस्कुन्द्येताम्
स्कुन्देयाताम्
स्कुन्द्येयाताम्
स्कुन्दिषीयास्ताम्
स्कुन्दिषीयास्ताम्
अस्कुन्दिषाताम्
अस्कुन्दिषाताम्
अस्कुन्दिष्येताम्
अस्कुन्दिष्येताम्
प्रथम  बहुवचनम्
स्कुन्दन्ते
स्कुन्द्यन्ते
चुस्कुन्दिरे
चुस्कुन्दिरे
स्कुन्दितारः
स्कुन्दितारः
स्कुन्दिष्यन्ते
स्कुन्दिष्यन्ते
स्कुन्दन्ताम्
स्कुन्द्यन्ताम्
अस्कुन्दन्त
अस्कुन्द्यन्त
स्कुन्देरन्
स्कुन्द्येरन्
स्कुन्दिषीरन्
स्कुन्दिषीरन्
अस्कुन्दिषत
अस्कुन्दिषत
अस्कुन्दिष्यन्त
अस्कुन्दिष्यन्त
मध्यम  एकवचनम्
स्कुन्दसे
स्कुन्द्यसे
चुस्कुन्दिषे
चुस्कुन्दिषे
स्कुन्दितासे
स्कुन्दितासे
स्कुन्दिष्यसे
स्कुन्दिष्यसे
स्कुन्दस्व
स्कुन्द्यस्व
अस्कुन्दथाः
अस्कुन्द्यथाः
स्कुन्देथाः
स्कुन्द्येथाः
स्कुन्दिषीष्ठाः
स्कुन्दिषीष्ठाः
अस्कुन्दिष्ठाः
अस्कुन्दिष्ठाः
अस्कुन्दिष्यथाः
अस्कुन्दिष्यथाः
मध्यम  द्विवचनम्
स्कुन्देथे
स्कुन्द्येथे
चुस्कुन्दाथे
चुस्कुन्दाथे
स्कुन्दितासाथे
स्कुन्दितासाथे
स्कुन्दिष्येथे
स्कुन्दिष्येथे
स्कुन्देथाम्
स्कुन्द्येथाम्
अस्कुन्देथाम्
अस्कुन्द्येथाम्
स्कुन्देयाथाम्
स्कुन्द्येयाथाम्
स्कुन्दिषीयास्थाम्
स्कुन्दिषीयास्थाम्
अस्कुन्दिषाथाम्
अस्कुन्दिषाथाम्
अस्कुन्दिष्येथाम्
अस्कुन्दिष्येथाम्
मध्यम  बहुवचनम्
स्कुन्दध्वे
स्कुन्द्यध्वे
चुस्कुन्दिध्वे
चुस्कुन्दिध्वे
स्कुन्दिताध्वे
स्कुन्दिताध्वे
स्कुन्दिष्यध्वे
स्कुन्दिष्यध्वे
स्कुन्दध्वम्
स्कुन्द्यध्वम्
अस्कुन्दध्वम्
अस्कुन्द्यध्वम्
स्कुन्देध्वम्
स्कुन्द्येध्वम्
स्कुन्दिषीध्वम्
स्कुन्दिषीध्वम्
अस्कुन्दिढ्वम्
अस्कुन्दिढ्वम्
अस्कुन्दिष्यध्वम्
अस्कुन्दिष्यध्वम्
उत्तम  एकवचनम्
स्कुन्दे
स्कुन्द्ये
चुस्कुन्दे
चुस्कुन्दे
स्कुन्दिताहे
स्कुन्दिताहे
स्कुन्दिष्ये
स्कुन्दिष्ये
स्कुन्दै
स्कुन्द्यै
अस्कुन्दे
अस्कुन्द्ये
स्कुन्देय
स्कुन्द्येय
स्कुन्दिषीय
स्कुन्दिषीय
अस्कुन्दिषि
अस्कुन्दिषि
अस्कुन्दिष्ये
अस्कुन्दिष्ये
उत्तम  द्विवचनम्
स्कुन्दावहे
स्कुन्द्यावहे
चुस्कुन्दिवहे
चुस्कुन्दिवहे
स्कुन्दितास्वहे
स्कुन्दितास्वहे
स्कुन्दिष्यावहे
स्कुन्दिष्यावहे
स्कुन्दावहै
स्कुन्द्यावहै
अस्कुन्दावहि
अस्कुन्द्यावहि
स्कुन्देवहि
स्कुन्द्येवहि
स्कुन्दिषीवहि
स्कुन्दिषीवहि
अस्कुन्दिष्वहि
अस्कुन्दिष्वहि
अस्कुन्दिष्यावहि
अस्कुन्दिष्यावहि
उत्तम  बहुवचनम्
स्कुन्दामहे
स्कुन्द्यामहे
चुस्कुन्दिमहे
चुस्कुन्दिमहे
स्कुन्दितास्महे
स्कुन्दितास्महे
स्कुन्दिष्यामहे
स्कुन्दिष्यामहे
स्कुन्दामहै
स्कुन्द्यामहै
अस्कुन्दामहि
अस्कुन्द्यामहि
स्कुन्देमहि
स्कुन्द्येमहि
स्कुन्दिषीमहि
स्कुन्दिषीमहि
अस्कुन्दिष्महि
अस्कुन्दिष्महि
अस्कुन्दिष्यामहि
अस्कुन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्कुन्द्येताम्
अस्कुन्दिष्येताम्
अस्कुन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्कुन्द्येथाम्
अस्कुन्दिष्येथाम्
अस्कुन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्कुन्द्यध्वम्
अस्कुन्दिष्यध्वम्
अस्कुन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अस्कुन्दिष्यावहि
अस्कुन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्कुन्दिष्यामहि
अस्कुन्दिष्यामहि