स्कन्द् - स्कन्दिँर् - गतिशोषणयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्कन्दति
स्कद्यते
चस्कन्द
चस्कन्दे
स्कन्ता / स्कन्त्ता
स्कन्ता / स्कन्त्ता
स्कन्त्स्यति
स्कन्त्स्यते
स्कन्दतात् / स्कन्दताद् / स्कन्दतु
स्कद्यताम्
अस्कन्दत् / अस्कन्दद्
अस्कद्यत
स्कन्देत् / स्कन्देद्
स्कद्येत
स्कद्यात् / स्कद्याद्
स्कन्त्सीष्ट
अस्कदत् / अस्कदद् / अस्कान्त्सीत् / अस्कान्त्सीद्
अस्कन्दि
अस्कन्त्स्यत् / अस्कन्त्स्यद्
अस्कन्त्स्यत
प्रथम  द्विवचनम्
स्कन्दतः
स्कद्येते
चस्कन्दतुः
चस्कन्दाते
स्कन्तारौ / स्कन्त्तारौ
स्कन्तारौ / स्कन्त्तारौ
स्कन्त्स्यतः
स्कन्त्स्येते
स्कन्दताम्
स्कद्येताम्
अस्कन्दताम्
अस्कद्येताम्
स्कन्देताम्
स्कद्येयाताम्
स्कद्यास्ताम्
स्कन्त्सीयास्ताम्
अस्कदताम् / अस्कान्ताम् / अस्कान्त्ताम्
अस्कन्त्साताम्
अस्कन्त्स्यताम्
अस्कन्त्स्येताम्
प्रथम  बहुवचनम्
स्कन्दन्ति
स्कद्यन्ते
चस्कन्दुः
चस्कन्दिरे
स्कन्तारः / स्कन्त्तारः
स्कन्तारः / स्कन्त्तारः
स्कन्त्स्यन्ति
स्कन्त्स्यन्ते
स्कन्दन्तु
स्कद्यन्ताम्
अस्कन्दन्
अस्कद्यन्त
स्कन्देयुः
स्कद्येरन्
स्कद्यासुः
स्कन्त्सीरन्
अस्कदन् / अस्कान्त्सुः
अस्कन्त्सत
अस्कन्त्स्यन्
अस्कन्त्स्यन्त
मध्यम  एकवचनम्
स्कन्दसि
स्कद्यसे
चस्कन्दिथ / चस्कन्थ / चस्कन्त्थ
चस्कन्दिषे
स्कन्तासि / स्कन्त्तासि
स्कन्तासे / स्कन्त्तासे
स्कन्त्स्यसि
स्कन्त्स्यसे
स्कन्दतात् / स्कन्दताद् / स्कन्द
स्कद्यस्व
अस्कन्दः
अस्कद्यथाः
स्कन्देः
स्कद्येथाः
स्कद्याः
स्कन्त्सीष्ठाः
अस्कदः / अस्कान्त्सीः
अस्कन्थाः / अस्कन्त्थाः
अस्कन्त्स्यः
अस्कन्त्स्यथाः
मध्यम  द्विवचनम्
स्कन्दथः
स्कद्येथे
चस्कन्दथुः
चस्कन्दाथे
स्कन्तास्थः / स्कन्त्तास्थः
स्कन्तासाथे / स्कन्त्तासाथे
स्कन्त्स्यथः
स्कन्त्स्येथे
स्कन्दतम्
स्कद्येथाम्
अस्कन्दतम्
अस्कद्येथाम्
स्कन्देतम्
स्कद्येयाथाम्
स्कद्यास्तम्
स्कन्त्सीयास्थाम्
अस्कदतम् / अस्कान्तम् / अस्कान्त्तम्
अस्कन्त्साथाम्
अस्कन्त्स्यतम्
अस्कन्त्स्येथाम्
मध्यम  बहुवचनम्
स्कन्दथ
स्कद्यध्वे
चस्कन्द
चस्कन्दिध्वे
स्कन्तास्थ / स्कन्त्तास्थ
स्कन्ताध्वे / स्कन्त्ताध्वे
स्कन्त्स्यथ
स्कन्त्स्यध्वे
स्कन्दत
स्कद्यध्वम्
अस्कन्दत
अस्कद्यध्वम्
स्कन्देत
स्कद्येध्वम्
स्कद्यास्त
स्कन्त्सीध्वम्
अस्कदत / अस्कान्त / अस्कान्त्त
अस्कन्ध्वम् / अस्कन्द्ध्वम्
अस्कन्त्स्यत
अस्कन्त्स्यध्वम्
उत्तम  एकवचनम्
स्कन्दामि
स्कद्ये
चस्कन्द
चस्कन्दे
स्कन्तास्मि / स्कन्त्तास्मि
स्कन्ताहे / स्कन्त्ताहे
स्कन्त्स्यामि
स्कन्त्स्ये
स्कन्दानि
स्कद्यै
अस्कन्दम्
अस्कद्ये
स्कन्देयम्
स्कद्येय
स्कद्यासम्
स्कन्त्सीय
अस्कदम् / अस्कान्त्सम्
अस्कन्त्सि
अस्कन्त्स्यम्
अस्कन्त्स्ये
उत्तम  द्विवचनम्
स्कन्दावः
स्कद्यावहे
चस्कन्दिव
चस्कन्दिवहे
स्कन्तास्वः / स्कन्त्तास्वः
स्कन्तास्वहे / स्कन्त्तास्वहे
स्कन्त्स्यावः
स्कन्त्स्यावहे
स्कन्दाव
स्कद्यावहै
अस्कन्दाव
अस्कद्यावहि
स्कन्देव
स्कद्येवहि
स्कद्यास्व
स्कन्त्सीवहि
अस्कदाव / अस्कान्त्स्व
अस्कन्त्स्वहि
अस्कन्त्स्याव
अस्कन्त्स्यावहि
उत्तम  बहुवचनम्
स्कन्दामः
स्कद्यामहे
चस्कन्दिम
चस्कन्दिमहे
स्कन्तास्मः / स्कन्त्तास्मः
स्कन्तास्महे / स्कन्त्तास्महे
स्कन्त्स्यामः
स्कन्त्स्यामहे
स्कन्दाम
स्कद्यामहै
अस्कन्दाम
अस्कद्यामहि
स्कन्देम
स्कद्येमहि
स्कद्यास्म
स्कन्त्सीमहि
अस्कदाम / अस्कान्त्स्म
अस्कन्त्स्महि
अस्कन्त्स्याम
अस्कन्त्स्यामहि
 
प्रथम पुरुषः  एकवचनम्
स्कन्ता / स्कन्त्ता
स्कन्ता / स्कन्त्ता
स्कन्दतात् / स्कन्दताद् / स्कन्दतु
अस्कन्दत् / अस्कन्दद्
स्कन्देत् / स्कन्देद्
स्कद्यात् / स्कद्याद्
अस्कदत् / अस्कदद् / अस्कान्त्सीत् / अस्कान्त्सीद्
अस्कन्त्स्यत् / अस्कन्त्स्यद्
प्रथमा  द्विवचनम्
स्कन्तारौ / स्कन्त्तारौ
स्कन्तारौ / स्कन्त्तारौ
अस्कदताम् / अस्कान्ताम् / अस्कान्त्ताम्
अस्कन्त्स्यताम्
अस्कन्त्स्येताम्
प्रथमा  बहुवचनम्
स्कन्तारः / स्कन्त्तारः
स्कन्तारः / स्कन्त्तारः
अस्कदन् / अस्कान्त्सुः
मध्यम पुरुषः  एकवचनम्
चस्कन्दिथ / चस्कन्थ / चस्कन्त्थ
स्कन्तासि / स्कन्त्तासि
स्कन्तासे / स्कन्त्तासे
स्कन्दतात् / स्कन्दताद् / स्कन्द
अस्कदः / अस्कान्त्सीः
अस्कन्थाः / अस्कन्त्थाः
मध्यम पुरुषः  द्विवचनम्
स्कन्तास्थः / स्कन्त्तास्थः
स्कन्तासाथे / स्कन्त्तासाथे
अस्कदतम् / अस्कान्तम् / अस्कान्त्तम्
अस्कन्त्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्कन्तास्थ / स्कन्त्तास्थ
स्कन्ताध्वे / स्कन्त्ताध्वे
अस्कदत / अस्कान्त / अस्कान्त्त
अस्कन्ध्वम् / अस्कन्द्ध्वम्
अस्कन्त्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्कन्तास्मि / स्कन्त्तास्मि
स्कन्ताहे / स्कन्त्ताहे
अस्कदम् / अस्कान्त्सम्
उत्तम पुरुषः  द्विवचनम्
स्कन्तास्वः / स्कन्त्तास्वः
स्कन्तास्वहे / स्कन्त्तास्वहे
अस्कदाव / अस्कान्त्स्व
अस्कन्त्स्यावहि
उत्तम पुरुषः  बहुवचनम्
स्कन्तास्मः / स्कन्त्तास्मः
स्कन्तास्महे / स्कन्त्तास्महे
अस्कदाम / अस्कान्त्स्म
अस्कन्त्स्यामहि