सै - षै - क्षये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सायति
सायते
ससौ
ससे
साता
सायिता / साता
सास्यति
सायिष्यते / सास्यते
सायतात् / सायताद् / सायतु
सायताम्
असायत् / असायद्
असायत
सायेत् / सायेद्
सायेत
सायात् / सायाद्
सायिषीष्ट / सासीष्ट
असासीत् / असासीद्
असायि
असास्यत् / असास्यद्
असायिष्यत / असास्यत
प्रथम  द्विवचनम्
सायतः
सायेते
ससतुः
ससाते
सातारौ
सायितारौ / सातारौ
सास्यतः
सायिष्येते / सास्येते
सायताम्
सायेताम्
असायताम्
असायेताम्
सायेताम्
सायेयाताम्
सायास्ताम्
सायिषीयास्ताम् / सासीयास्ताम्
असासिष्टाम्
असायिषाताम् / असासाताम्
असास्यताम्
असायिष्येताम् / असास्येताम्
प्रथम  बहुवचनम्
सायन्ति
सायन्ते
ससुः
ससिरे
सातारः
सायितारः / सातारः
सास्यन्ति
सायिष्यन्ते / सास्यन्ते
सायन्तु
सायन्ताम्
असायन्
असायन्त
सायेयुः
सायेरन्
सायासुः
सायिषीरन् / सासीरन्
असासिषुः
असायिषत / असासत
असास्यन्
असायिष्यन्त / असास्यन्त
मध्यम  एकवचनम्
सायसि
सायसे
ससिथ / ससाथ
ससिषे
सातासि
सायितासे / सातासे
सास्यसि
सायिष्यसे / सास्यसे
सायतात् / सायताद् / साय
सायस्व
असायः
असायथाः
सायेः
सायेथाः
सायाः
सायिषीष्ठाः / सासीष्ठाः
असासीः
असायिष्ठाः / असास्थाः
असास्यः
असायिष्यथाः / असास्यथाः
मध्यम  द्विवचनम्
सायथः
सायेथे
ससथुः
ससाथे
सातास्थः
सायितासाथे / सातासाथे
सास्यथः
सायिष्येथे / सास्येथे
सायतम्
सायेथाम्
असायतम्
असायेथाम्
सायेतम्
सायेयाथाम्
सायास्तम्
सायिषीयास्थाम् / सासीयास्थाम्
असासिष्टम्
असायिषाथाम् / असासाथाम्
असास्यतम्
असायिष्येथाम् / असास्येथाम्
मध्यम  बहुवचनम्
सायथ
सायध्वे
सस
ससिध्वे
सातास्थ
सायिताध्वे / साताध्वे
सास्यथ
सायिष्यध्वे / सास्यध्वे
सायत
सायध्वम्
असायत
असायध्वम्
सायेत
सायेध्वम्
सायास्त
सायिषीढ्वम् / सायिषीध्वम् / सासीध्वम्
असासिष्ट
असायिढ्वम् / असायिध्वम् / असाध्वम्
असास्यत
असायिष्यध्वम् / असास्यध्वम्
उत्तम  एकवचनम्
सायामि
साये
ससौ
ससे
सातास्मि
सायिताहे / साताहे
सास्यामि
सायिष्ये / सास्ये
सायानि
सायै
असायम्
असाये
सायेयम्
सायेय
सायासम्
सायिषीय / सासीय
असासिषम्
असायिषि / असासि
असास्यम्
असायिष्ये / असास्ये
उत्तम  द्विवचनम्
सायावः
सायावहे
ससिव
ससिवहे
सातास्वः
सायितास्वहे / सातास्वहे
सास्यावः
सायिष्यावहे / सास्यावहे
सायाव
सायावहै
असायाव
असायावहि
सायेव
सायेवहि
सायास्व
सायिषीवहि / सासीवहि
असासिष्व
असायिष्वहि / असास्वहि
असास्याव
असायिष्यावहि / असास्यावहि
उत्तम  बहुवचनम्
सायामः
सायामहे
ससिम
ससिमहे
सातास्मः
सायितास्महे / सातास्महे
सास्यामः
सायिष्यामहे / सास्यामहे
सायाम
सायामहै
असायाम
असायामहि
सायेम
सायेमहि
सायास्म
सायिषीमहि / सासीमहि
असासिष्म
असायिष्महि / असास्महि
असास्याम
असायिष्यामहि / असास्यामहि
प्रथम पुरुषः  एकवचनम्
सायिष्यते / सास्यते
सायतात् / सायताद् / सायतु
असायत् / असायद्
सायिषीष्ट / सासीष्ट
असासीत् / असासीद्
असास्यत् / असास्यद्
असायिष्यत / असास्यत
प्रथमा  द्विवचनम्
सायितारौ / सातारौ
सायिष्येते / सास्येते
सायिषीयास्ताम् / सासीयास्ताम्
असायिषाताम् / असासाताम्
असायिष्येताम् / असास्येताम्
प्रथमा  बहुवचनम्
सायितारः / सातारः
सायिष्यन्ते / सास्यन्ते
सायिषीरन् / सासीरन्
असायिषत / असासत
असायिष्यन्त / असास्यन्त
मध्यम पुरुषः  एकवचनम्
सायितासे / सातासे
सायिष्यसे / सास्यसे
सायतात् / सायताद् / साय
सायिषीष्ठाः / सासीष्ठाः
असायिष्ठाः / असास्थाः
असायिष्यथाः / असास्यथाः
मध्यम पुरुषः  द्विवचनम्
सायितासाथे / सातासाथे
सायिष्येथे / सास्येथे
सायिषीयास्थाम् / सासीयास्थाम्
असायिषाथाम् / असासाथाम्
असायिष्येथाम् / असास्येथाम्
मध्यम पुरुषः  बहुवचनम्
सायिताध्वे / साताध्वे
सायिष्यध्वे / सास्यध्वे
सायिषीढ्वम् / सायिषीध्वम् / सासीध्वम्
असायिढ्वम् / असायिध्वम् / असाध्वम्
असायिष्यध्वम् / असास्यध्वम्
उत्तम पुरुषः  एकवचनम्
सायिताहे / साताहे
सायिष्ये / सास्ये
असायिषि / असासि
असायिष्ये / असास्ये
उत्तम पुरुषः  द्विवचनम्
सायितास्वहे / सातास्वहे
सायिष्यावहे / सास्यावहे
सायिषीवहि / सासीवहि
असायिष्वहि / असास्वहि
असायिष्यावहि / असास्यावहि
उत्तम पुरुषः  बहुवचनम्
सायितास्महे / सातास्महे
सायिष्यामहे / सास्यामहे
सायिषीमहि / सासीमहि
असायिष्महि / असास्महि
असायिष्यामहि / असास्यामहि