सेव् - षेवृँ - सेवने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सेवते
सेव्यते
सिषेवे
सिषेवे
सेविता
सेविता
सेविष्यते
सेविष्यते
सेवताम्
सेव्यताम्
असेवत
असेव्यत
सेवेत
सेव्येत
सेविषीष्ट
सेविषीष्ट
असेविष्ट
असेवि
असेविष्यत
असेविष्यत
प्रथम  द्विवचनम्
सेवेते
सेव्येते
सिषेवाते
सिषेवाते
सेवितारौ
सेवितारौ
सेविष्येते
सेविष्येते
सेवेताम्
सेव्येताम्
असेवेताम्
असेव्येताम्
सेवेयाताम्
सेव्येयाताम्
सेविषीयास्ताम्
सेविषीयास्ताम्
असेविषाताम्
असेविषाताम्
असेविष्येताम्
असेविष्येताम्
प्रथम  बहुवचनम्
सेवन्ते
सेव्यन्ते
सिषेविरे
सिषेविरे
सेवितारः
सेवितारः
सेविष्यन्ते
सेविष्यन्ते
सेवन्ताम्
सेव्यन्ताम्
असेवन्त
असेव्यन्त
सेवेरन्
सेव्येरन्
सेविषीरन्
सेविषीरन्
असेविषत
असेविषत
असेविष्यन्त
असेविष्यन्त
मध्यम  एकवचनम्
सेवसे
सेव्यसे
सिषेविषे
सिषेविषे
सेवितासे
सेवितासे
सेविष्यसे
सेविष्यसे
सेवस्व
सेव्यस्व
असेवथाः
असेव्यथाः
सेवेथाः
सेव्येथाः
सेविषीष्ठाः
सेविषीष्ठाः
असेविष्ठाः
असेविष्ठाः
असेविष्यथाः
असेविष्यथाः
मध्यम  द्विवचनम्
सेवेथे
सेव्येथे
सिषेवाथे
सिषेवाथे
सेवितासाथे
सेवितासाथे
सेविष्येथे
सेविष्येथे
सेवेथाम्
सेव्येथाम्
असेवेथाम्
असेव्येथाम्
सेवेयाथाम्
सेव्येयाथाम्
सेविषीयास्थाम्
सेविषीयास्थाम्
असेविषाथाम्
असेविषाथाम्
असेविष्येथाम्
असेविष्येथाम्
मध्यम  बहुवचनम्
सेवध्वे
सेव्यध्वे
सिषेविढ्वे / सिषेविध्वे
सिषेविढ्वे / सिषेविध्वे
सेविताध्वे
सेविताध्वे
सेविष्यध्वे
सेविष्यध्वे
सेवध्वम्
सेव्यध्वम्
असेवध्वम्
असेव्यध्वम्
सेवेध्वम्
सेव्येध्वम्
सेविषीढ्वम् / सेविषीध्वम्
सेविषीढ्वम् / सेविषीध्वम्
असेविढ्वम् / असेविध्वम्
असेविढ्वम् / असेविध्वम्
असेविष्यध्वम्
असेविष्यध्वम्
उत्तम  एकवचनम्
सेवे
सेव्ये
सिषेवे
सिषेवे
सेविताहे
सेविताहे
सेविष्ये
सेविष्ये
सेवै
सेव्यै
असेवे
असेव्ये
सेवेय
सेव्येय
सेविषीय
सेविषीय
असेविषि
असेविषि
असेविष्ये
असेविष्ये
उत्तम  द्विवचनम्
सेवावहे
सेव्यावहे
सिषेविवहे
सिषेविवहे
सेवितास्वहे
सेवितास्वहे
सेविष्यावहे
सेविष्यावहे
सेवावहै
सेव्यावहै
असेवावहि
असेव्यावहि
सेवेवहि
सेव्येवहि
सेविषीवहि
सेविषीवहि
असेविष्वहि
असेविष्वहि
असेविष्यावहि
असेविष्यावहि
उत्तम  बहुवचनम्
सेवामहे
सेव्यामहे
सिषेविमहे
सिषेविमहे
सेवितास्महे
सेवितास्महे
सेविष्यामहे
सेविष्यामहे
सेवामहै
सेव्यामहै
असेवामहि
असेव्यामहि
सेवेमहि
सेव्येमहि
सेविषीमहि
सेविषीमहि
असेविष्महि
असेविष्महि
असेविष्यामहि
असेविष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
असेविष्येताम्
असेविष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
असेविष्येथाम्
असेविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सिषेविढ्वे / सिषेविध्वे
सिषेविढ्वे / सिषेविध्वे
सेविषीढ्वम् / सेविषीध्वम्
सेविषीढ्वम् / सेविषीध्वम्
असेविढ्वम् / असेविध्वम्
असेविढ्वम् / असेविध्वम्
असेविष्यध्वम्
असेविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्