सेक् - सेकृँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सेकते
सेक्यते
सिसेके
सिसेके
सेकिता
सेकिता
सेकिष्यते
सेकिष्यते
सेकताम्
सेक्यताम्
असेकत
असेक्यत
सेकेत
सेक्येत
सेकिषीष्ट
सेकिषीष्ट
असेकिष्ट
असेकि
असेकिष्यत
असेकिष्यत
प्रथम  द्विवचनम्
सेकेते
सेक्येते
सिसेकाते
सिसेकाते
सेकितारौ
सेकितारौ
सेकिष्येते
सेकिष्येते
सेकेताम्
सेक्येताम्
असेकेताम्
असेक्येताम्
सेकेयाताम्
सेक्येयाताम्
सेकिषीयास्ताम्
सेकिषीयास्ताम्
असेकिषाताम्
असेकिषाताम्
असेकिष्येताम्
असेकिष्येताम्
प्रथम  बहुवचनम्
सेकन्ते
सेक्यन्ते
सिसेकिरे
सिसेकिरे
सेकितारः
सेकितारः
सेकिष्यन्ते
सेकिष्यन्ते
सेकन्ताम्
सेक्यन्ताम्
असेकन्त
असेक्यन्त
सेकेरन्
सेक्येरन्
सेकिषीरन्
सेकिषीरन्
असेकिषत
असेकिषत
असेकिष्यन्त
असेकिष्यन्त
मध्यम  एकवचनम्
सेकसे
सेक्यसे
सिसेकिषे
सिसेकिषे
सेकितासे
सेकितासे
सेकिष्यसे
सेकिष्यसे
सेकस्व
सेक्यस्व
असेकथाः
असेक्यथाः
सेकेथाः
सेक्येथाः
सेकिषीष्ठाः
सेकिषीष्ठाः
असेकिष्ठाः
असेकिष्ठाः
असेकिष्यथाः
असेकिष्यथाः
मध्यम  द्विवचनम्
सेकेथे
सेक्येथे
सिसेकाथे
सिसेकाथे
सेकितासाथे
सेकितासाथे
सेकिष्येथे
सेकिष्येथे
सेकेथाम्
सेक्येथाम्
असेकेथाम्
असेक्येथाम्
सेकेयाथाम्
सेक्येयाथाम्
सेकिषीयास्थाम्
सेकिषीयास्थाम्
असेकिषाथाम्
असेकिषाथाम्
असेकिष्येथाम्
असेकिष्येथाम्
मध्यम  बहुवचनम्
सेकध्वे
सेक्यध्वे
सिसेकिध्वे
सिसेकिध्वे
सेकिताध्वे
सेकिताध्वे
सेकिष्यध्वे
सेकिष्यध्वे
सेकध्वम्
सेक्यध्वम्
असेकध्वम्
असेक्यध्वम्
सेकेध्वम्
सेक्येध्वम्
सेकिषीध्वम्
सेकिषीध्वम्
असेकिढ्वम्
असेकिढ्वम्
असेकिष्यध्वम्
असेकिष्यध्वम्
उत्तम  एकवचनम्
सेके
सेक्ये
सिसेके
सिसेके
सेकिताहे
सेकिताहे
सेकिष्ये
सेकिष्ये
सेकै
सेक्यै
असेके
असेक्ये
सेकेय
सेक्येय
सेकिषीय
सेकिषीय
असेकिषि
असेकिषि
असेकिष्ये
असेकिष्ये
उत्तम  द्विवचनम्
सेकावहे
सेक्यावहे
सिसेकिवहे
सिसेकिवहे
सेकितास्वहे
सेकितास्वहे
सेकिष्यावहे
सेकिष्यावहे
सेकावहै
सेक्यावहै
असेकावहि
असेक्यावहि
सेकेवहि
सेक्येवहि
सेकिषीवहि
सेकिषीवहि
असेकिष्वहि
असेकिष्वहि
असेकिष्यावहि
असेकिष्यावहि
उत्तम  बहुवचनम्
सेकामहे
सेक्यामहे
सिसेकिमहे
सिसेकिमहे
सेकितास्महे
सेकितास्महे
सेकिष्यामहे
सेकिष्यामहे
सेकामहै
सेक्यामहै
असेकामहि
असेक्यामहि
सेकेमहि
सेक्येमहि
सेकिषीमहि
सेकिषीमहि
असेकिष्महि
असेकिष्महि
असेकिष्यामहि
असेकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
असेकिष्येताम्
असेकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
असेकिष्येथाम्
असेकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
असेकिष्यध्वम्
असेकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्