सृ - सृ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
धावति / सरति
स्रियते
ससार
सस्रे
सर्ता
सारिता / सर्ता
सरिष्यति
सारिष्यते / सरिष्यते
धावतात् / धावताद् / सरतात् / सरताद् / धावतु / सरतु
स्रियताम्
अधावत् / अधावद् / असरत् / असरद्
अस्रियत
धावेत् / धावेद् / सरेत् / सरेद्
स्रियेत
स्रियात् / स्रियाद्
सारिषीष्ट / सृषीष्ट
असरत् / असरद्
असार
असरिष्यत् / असरिष्यद्
असारिष्यत / असरिष्यत
प्रथम  द्विवचनम्
धावतः / सरतः
स्रियेते
सस्रतुः
सस्राते
सर्तारौ
सारितारौ / सर्तारौ
सरिष्यतः
सारिष्येते / सरिष्येते
धावताम् / सरताम्
स्रियेताम्
अधावताम् / असरताम्
अस्रियेताम्
धावेताम् / सरेताम्
स्रियेयाताम्
स्रियास्ताम्
सारिषीयास्ताम् / सृषीयास्ताम्
असरताम्
असरेताम्
असरिष्यताम्
असारिष्येताम् / असरिष्येताम्
प्रथम  बहुवचनम्
धावन्ति / सरन्ति
स्रियन्ते
सस्रुः
सस्रिरे
सर्तारः
सारितारः / सर्तारः
सरिष्यन्ति
सारिष्यन्ते / सरिष्यन्ते
धावन्तु / सरन्तु
स्रियन्ताम्
अधावन् / असरन्
अस्रियन्त
धावेयुः / सरेयुः
स्रियेरन्
स्रियासुः
सारिषीरन् / सृषीरन्
असरन्
असरन्त
असरिष्यन्
असारिष्यन्त / असरिष्यन्त
मध्यम  एकवचनम्
धावसि / सरसि
स्रियसे
ससर्थ
ससृषे
सर्तासि
सारितासे / सर्तासे
सरिष्यसि
सारिष्यसे / सरिष्यसे
धावतात् / धावताद् / सरतात् / सरताद् / धाव / सर
स्रियस्व
अधावः / असरः
अस्रियथाः
धावेः / सरेः
स्रियेथाः
स्रियाः
सारिषीष्ठाः / सृषीष्ठाः
असरः
असरथाः
असरिष्यः
असारिष्यथाः / असरिष्यथाः
मध्यम  द्विवचनम्
धावथः / सरथः
स्रियेथे
सस्रथुः
सस्राथे
सर्तास्थः
सारितासाथे / सर्तासाथे
सरिष्यथः
सारिष्येथे / सरिष्येथे
धावतम् / सरतम्
स्रियेथाम्
अधावतम् / असरतम्
अस्रियेथाम्
धावेतम् / सरेतम्
स्रियेयाथाम्
स्रियास्तम्
सारिषीयास्थाम् / सृषीयास्थाम्
असरतम्
असरेथाम्
असरिष्यतम्
असारिष्येथाम् / असरिष्येथाम्
मध्यम  बहुवचनम्
धावथ / सरथ
स्रियध्वे
सस्र
ससृढ्वे
सर्तास्थ
सारिताध्वे / सर्ताध्वे
सरिष्यथ
सारिष्यध्वे / सरिष्यध्वे
धावत / सरत
स्रियध्वम्
अधावत / असरत
अस्रियध्वम्
धावेत / सरेत
स्रियेध्वम्
स्रियास्त
सारिषीढ्वम् / सारिषीध्वम् / सृषीढ्वम्
असरत
असरध्वम्
असरिष्यत
असारिष्यध्वम् / असरिष्यध्वम्
उत्तम  एकवचनम्
धावामि / सरामि
स्रिये
ससर / ससार
सस्रे
सर्तास्मि
सारिताहे / सर्ताहे
सरिष्यामि
सारिष्ये / सरिष्ये
धावानि / सराणि
स्रियै
अधावम् / असरम्
अस्रिये
धावेयम् / सरेयम्
स्रियेय
स्रियासम्
सारिषीय / सृषीय
असरम्
असरे
असरिष्यम्
असारिष्ये / असरिष्ये
उत्तम  द्विवचनम्
धावावः / सरावः
स्रियावहे
ससृव
ससृवहे
सर्तास्वः
सारितास्वहे / सर्तास्वहे
सरिष्यावः
सारिष्यावहे / सरिष्यावहे
धावाव / सराव
स्रियावहै
अधावाव / असराव
अस्रियावहि
धावेव / सरेव
स्रियेवहि
स्रियास्व
सारिषीवहि / सृषीवहि
असराव
असरावहि
असरिष्याव
असारिष्यावहि / असरिष्यावहि
उत्तम  बहुवचनम्
धावामः / सरामः
स्रियामहे
ससृम
ससृमहे
सर्तास्मः
सारितास्महे / सर्तास्महे
सरिष्यामः
सारिष्यामहे / सरिष्यामहे
धावाम / सराम
स्रियामहै
अधावाम / असराम
अस्रियामहि
धावेम / सरेम
स्रियेमहि
स्रियास्म
सारिषीमहि / सृषीमहि
असराम
असरामहि
असरिष्याम
असारिष्यामहि / असरिष्यामहि
प्रथम पुरुषः  एकवचनम्
सारिता / सर्ता
सारिष्यते / सरिष्यते
धावतात् / धावताद् / सरतात् / सरताद् / धावतु / सरतु
अधावत् / अधावद् / असरत् / असरद्
धावेत् / धावेद् / सरेत् / सरेद्
स्रियात् / स्रियाद्
सारिषीष्ट / सृषीष्ट
असरिष्यत् / असरिष्यद्
असारिष्यत / असरिष्यत
प्रथमा  द्विवचनम्
सारितारौ / सर्तारौ
सारिष्येते / सरिष्येते
धावताम् / सरताम्
अधावताम् / असरताम्
अस्रियेताम्
धावेताम् / सरेताम्
सारिषीयास्ताम् / सृषीयास्ताम्
असारिष्येताम् / असरिष्येताम्
प्रथमा  बहुवचनम्
धावन्ति / सरन्ति
सारितारः / सर्तारः
सारिष्यन्ते / सरिष्यन्ते
धावन्तु / सरन्तु
अधावन् / असरन्
सारिषीरन् / सृषीरन्
असारिष्यन्त / असरिष्यन्त
मध्यम पुरुषः  एकवचनम्
सारितासे / सर्तासे
सारिष्यसे / सरिष्यसे
धावतात् / धावताद् / सरतात् / सरताद् / धाव / सर
सारिषीष्ठाः / सृषीष्ठाः
असारिष्यथाः / असरिष्यथाः
मध्यम पुरुषः  द्विवचनम्
सारितासाथे / सर्तासाथे
सारिष्येथे / सरिष्येथे
धावतम् / सरतम्
अधावतम् / असरतम्
अस्रियेथाम्
सारिषीयास्थाम् / सृषीयास्थाम्
असारिष्येथाम् / असरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सारिताध्वे / सर्ताध्वे
सारिष्यध्वे / सरिष्यध्वे
अस्रियध्वम्
सारिषीढ्वम् / सारिषीध्वम् / सृषीढ्वम्
असारिष्यध्वम् / असरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
धावामि / सरामि
सारिताहे / सर्ताहे
सारिष्ये / सरिष्ये
धावानि / सराणि
अधावम् / असरम्
असारिष्ये / असरिष्ये
उत्तम पुरुषः  द्विवचनम्
धावावः / सरावः
सारितास्वहे / सर्तास्वहे
सारिष्यावहे / सरिष्यावहे
अधावाव / असराव
सारिषीवहि / सृषीवहि
असारिष्यावहि / असरिष्यावहि
उत्तम पुरुषः  बहुवचनम्
धावामः / सरामः
सारितास्महे / सर्तास्महे
सारिष्यामहे / सरिष्यामहे
अधावाम / असराम
सारिषीमहि / सृषीमहि
असारिष्यामहि / असरिष्यामहि