सृ - सृ गतौ जुहोत्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
ससृतात् / ससृताद् / ससर्तु
हरतात् / हरताद् / हरतु
दृणुतात् / दृणुताद् / दृणोतु
घारयतात् / घारयताद् / घारयतु
प्रथम पुरुषः  द्विवचनम्
ससृताम्
हरताम्
दृणुताम्
घारयताम्
प्रथम पुरुषः  बहुवचनम्
सस्रतु
हरन्तु
दृण्वन्तु
घारयन्तु
मध्यम पुरुषः  एकवचनम्
ससृतात् / ससृताद् / ससृहि
हरतात् / हरताद् / हर
दृणुतात् / दृणुताद् / दृणु
घारयतात् / घारयताद् / घारय
मध्यम पुरुषः  द्विवचनम्
ससृतम्
हरतम्
दृणुतम्
घारयतम्
मध्यम पुरुषः  बहुवचनम्
ससृत
हरत
दृणुत
घारयत
उत्तम पुरुषः  एकवचनम्
ससराणि
हराणि
दृणवानि
घारयाणि
उत्तम पुरुषः  द्विवचनम्
ससराव
हराव
दृणवाव
घारयाव
उत्तम पुरुषः  बहुवचनम्
ससराम
हराम
दृणवाम
घारयाम
प्रथम पुरुषः  एकवचनम्
ससृतात् / ससृताद् / ससर्तु
हरतात् / हरताद् / हरतु
दृणुतात् / दृणुताद् / दृणोतु
घारयतात् / घारयताद् / घारयतु
प्रथम पुरुषः  द्विवचनम्
ससृताम्
हरताम्
दृणुताम्
प्रथम पुरुषः  बहुवचनम्
सस्रतु
हरन्तु
दृण्वन्तु
मध्यम पुरुषः  एकवचनम्
ससृतात् / ससृताद् / ससृहि
हरतात् / हरताद् / हर
दृणुतात् / दृणुताद् / दृणु
घारयतात् / घारयताद् / घारय
मध्यम पुरुषः  द्विवचनम्
ससृतम्
हरतम्
मध्यम पुरुषः  बहुवचनम्
ससृत
उत्तम पुरुषः  एकवचनम्
ससराणि
हराणि
उत्तम पुरुषः  द्विवचनम्
ससराव
उत्तम पुरुषः  बहुवचनम्
ससराम