सृम्भ् - षृम्भुँ - हिंसार्थौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सृम्भति
सृभ्यते
ससृम्भ
ससृम्भे
सृम्भिता
सृम्भिता
सृम्भिष्यति
सृम्भिष्यते
सृम्भतात् / सृम्भताद् / सृम्भतु
सृभ्यताम्
असृम्भत् / असृम्भद्
असृभ्यत
सृम्भेत् / सृम्भेद्
सृभ्येत
सृभ्यात् / सृभ्याद्
सृम्भिषीष्ट
असृम्भीत् / असृम्भीद्
असृम्भि
असृम्भिष्यत् / असृम्भिष्यद्
असृम्भिष्यत
प्रथम  द्विवचनम्
सृम्भतः
सृभ्येते
ससृम्भतुः
ससृम्भाते
सृम्भितारौ
सृम्भितारौ
सृम्भिष्यतः
सृम्भिष्येते
सृम्भताम्
सृभ्येताम्
असृम्भताम्
असृभ्येताम्
सृम्भेताम्
सृभ्येयाताम्
सृभ्यास्ताम्
सृम्भिषीयास्ताम्
असृम्भिष्टाम्
असृम्भिषाताम्
असृम्भिष्यताम्
असृम्भिष्येताम्
प्रथम  बहुवचनम्
सृम्भन्ति
सृभ्यन्ते
ससृम्भुः
ससृम्भिरे
सृम्भितारः
सृम्भितारः
सृम्भिष्यन्ति
सृम्भिष्यन्ते
सृम्भन्तु
सृभ्यन्ताम्
असृम्भन्
असृभ्यन्त
सृम्भेयुः
सृभ्येरन्
सृभ्यासुः
सृम्भिषीरन्
असृम्भिषुः
असृम्भिषत
असृम्भिष्यन्
असृम्भिष्यन्त
मध्यम  एकवचनम्
सृम्भसि
सृभ्यसे
ससृम्भिथ
ससृम्भिषे
सृम्भितासि
सृम्भितासे
सृम्भिष्यसि
सृम्भिष्यसे
सृम्भतात् / सृम्भताद् / सृम्भ
सृभ्यस्व
असृम्भः
असृभ्यथाः
सृम्भेः
सृभ्येथाः
सृभ्याः
सृम्भिषीष्ठाः
असृम्भीः
असृम्भिष्ठाः
असृम्भिष्यः
असृम्भिष्यथाः
मध्यम  द्विवचनम्
सृम्भथः
सृभ्येथे
ससृम्भथुः
ससृम्भाथे
सृम्भितास्थः
सृम्भितासाथे
सृम्भिष्यथः
सृम्भिष्येथे
सृम्भतम्
सृभ्येथाम्
असृम्भतम्
असृभ्येथाम्
सृम्भेतम्
सृभ्येयाथाम्
सृभ्यास्तम्
सृम्भिषीयास्थाम्
असृम्भिष्टम्
असृम्भिषाथाम्
असृम्भिष्यतम्
असृम्भिष्येथाम्
मध्यम  बहुवचनम्
सृम्भथ
सृभ्यध्वे
ससृम्भ
ससृम्भिध्वे
सृम्भितास्थ
सृम्भिताध्वे
सृम्भिष्यथ
सृम्भिष्यध्वे
सृम्भत
सृभ्यध्वम्
असृम्भत
असृभ्यध्वम्
सृम्भेत
सृभ्येध्वम्
सृभ्यास्त
सृम्भिषीध्वम्
असृम्भिष्ट
असृम्भिढ्वम्
असृम्भिष्यत
असृम्भिष्यध्वम्
उत्तम  एकवचनम्
सृम्भामि
सृभ्ये
ससृम्भ
ससृम्भे
सृम्भितास्मि
सृम्भिताहे
सृम्भिष्यामि
सृम्भिष्ये
सृम्भाणि
सृभ्यै
असृम्भम्
असृभ्ये
सृम्भेयम्
सृभ्येय
सृभ्यासम्
सृम्भिषीय
असृम्भिषम्
असृम्भिषि
असृम्भिष्यम्
असृम्भिष्ये
उत्तम  द्विवचनम्
सृम्भावः
सृभ्यावहे
ससृम्भिव
ससृम्भिवहे
सृम्भितास्वः
सृम्भितास्वहे
सृम्भिष्यावः
सृम्भिष्यावहे
सृम्भाव
सृभ्यावहै
असृम्भाव
असृभ्यावहि
सृम्भेव
सृभ्येवहि
सृभ्यास्व
सृम्भिषीवहि
असृम्भिष्व
असृम्भिष्वहि
असृम्भिष्याव
असृम्भिष्यावहि
उत्तम  बहुवचनम्
सृम्भामः
सृभ्यामहे
ससृम्भिम
ससृम्भिमहे
सृम्भितास्मः
सृम्भितास्महे
सृम्भिष्यामः
सृम्भिष्यामहे
सृम्भाम
सृभ्यामहै
असृम्भाम
असृभ्यामहि
सृम्भेम
सृभ्येमहि
सृभ्यास्म
सृम्भिषीमहि
असृम्भिष्म
असृम्भिष्महि
असृम्भिष्याम
असृम्भिष्यामहि
प्रथम पुरुषः  एकवचनम्
सृम्भतात् / सृम्भताद् / सृम्भतु
असृम्भत् / असृम्भद्
सृम्भेत् / सृम्भेद्
असृम्भीत् / असृम्भीद्
असृम्भिष्यत् / असृम्भिष्यद्
प्रथमा  द्विवचनम्
असृम्भिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सृम्भतात् / सृम्भताद् / सृम्भ
मध्यम पुरुषः  द्विवचनम्
असृम्भिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
असृम्भिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्