सृप् - सृपॢँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सर्पति
सृप्यते
ससर्प
ससृपे
स्रप्ता / सर्प्ता
स्रप्ता / सर्प्ता
स्रप्स्यति / सर्प्स्यति
स्रप्स्यते / सर्प्स्यते
सर्पतात् / सर्पताद् / सर्पतु
सृप्यताम्
असर्पत् / असर्पद्
असृप्यत
सर्पेत् / सर्पेद्
सृप्येत
सृप्यात् / सृप्याद्
सृप्सीष्ट
असृपत् / असृपद्
असर्पि
अस्रप्स्यत् / अस्रप्स्यद् / असर्प्स्यत् / असर्प्स्यद्
अस्रप्स्यत / असर्प्स्यत
प्रथम  द्विवचनम्
सर्पतः
सृप्येते
ससृपतुः
ससृपाते
स्रप्तारौ / सर्प्तारौ
स्रप्तारौ / सर्प्तारौ
स्रप्स्यतः / सर्प्स्यतः
स्रप्स्येते / सर्प्स्येते
सर्पताम्
सृप्येताम्
असर्पताम्
असृप्येताम्
सर्पेताम्
सृप्येयाताम्
सृप्यास्ताम्
सृप्सीयास्ताम्
असृपताम्
असृप्साताम्
अस्रप्स्यताम् / असर्प्स्यताम्
अस्रप्स्येताम् / असर्प्स्येताम्
प्रथम  बहुवचनम्
सर्पन्ति
सृप्यन्ते
ससृपुः
ससृपिरे
स्रप्तारः / सर्प्तारः
स्रप्तारः / सर्प्तारः
स्रप्स्यन्ति / सर्प्स्यन्ति
स्रप्स्यन्ते / सर्प्स्यन्ते
सर्पन्तु
सृप्यन्ताम्
असर्पन्
असृप्यन्त
सर्पेयुः
सृप्येरन्
सृप्यासुः
सृप्सीरन्
असृपन्
असृप्सत
अस्रप्स्यन् / असर्प्स्यन्
अस्रप्स्यन्त / असर्प्स्यन्त
मध्यम  एकवचनम्
सर्पसि
सृप्यसे
ससर्पिथ
ससृपिषे
स्रप्तासि / सर्प्तासि
स्रप्तासे / सर्प्तासे
स्रप्स्यसि / सर्प्स्यसि
स्रप्स्यसे / सर्प्स्यसे
सर्पतात् / सर्पताद् / सर्प
सृप्यस्व
असर्पः
असृप्यथाः
सर्पेः
सृप्येथाः
सृप्याः
सृप्सीष्ठाः
असृपः
असृप्थाः
अस्रप्स्यः / असर्प्स्यः
अस्रप्स्यथाः / असर्प्स्यथाः
मध्यम  द्विवचनम्
सर्पथः
सृप्येथे
ससृपथुः
ससृपाथे
स्रप्तास्थः / सर्प्तास्थः
स्रप्तासाथे / सर्प्तासाथे
स्रप्स्यथः / सर्प्स्यथः
स्रप्स्येथे / सर्प्स्येथे
सर्पतम्
सृप्येथाम्
असर्पतम्
असृप्येथाम्
सर्पेतम्
सृप्येयाथाम्
सृप्यास्तम्
सृप्सीयास्थाम्
असृपतम्
असृप्साथाम्
अस्रप्स्यतम् / असर्प्स्यतम्
अस्रप्स्येथाम् / असर्प्स्येथाम्
मध्यम  बहुवचनम्
सर्पथ
सृप्यध्वे
ससृप
ससृपिध्वे
स्रप्तास्थ / सर्प्तास्थ
स्रप्ताध्वे / सर्प्ताध्वे
स्रप्स्यथ / सर्प्स्यथ
स्रप्स्यध्वे / सर्प्स्यध्वे
सर्पत
सृप्यध्वम्
असर्पत
असृप्यध्वम्
सर्पेत
सृप्येध्वम्
सृप्यास्त
सृप्सीध्वम्
असृपत
असृब्ध्वम्
अस्रप्स्यत / असर्प्स्यत
अस्रप्स्यध्वम् / असर्प्स्यध्वम्
उत्तम  एकवचनम्
सर्पामि
सृप्ये
ससर्प
ससृपे
स्रप्तास्मि / सर्प्तास्मि
स्रप्ताहे / सर्प्ताहे
स्रप्स्यामि / सर्प्स्यामि
स्रप्स्ये / सर्प्स्ये
सर्पाणि
सृप्यै
असर्पम्
असृप्ये
सर्पेयम्
सृप्येय
सृप्यासम्
सृप्सीय
असृपम्
असृप्सि
अस्रप्स्यम् / असर्प्स्यम्
अस्रप्स्ये / असर्प्स्ये
उत्तम  द्विवचनम्
सर्पावः
सृप्यावहे
ससृपिव
ससृपिवहे
स्रप्तास्वः / सर्प्तास्वः
स्रप्तास्वहे / सर्प्तास्वहे
स्रप्स्यावः / सर्प्स्यावः
स्रप्स्यावहे / सर्प्स्यावहे
सर्पाव
सृप्यावहै
असर्पाव
असृप्यावहि
सर्पेव
सृप्येवहि
सृप्यास्व
सृप्सीवहि
असृपाव
असृप्स्वहि
अस्रप्स्याव / असर्प्स्याव
अस्रप्स्यावहि / असर्प्स्यावहि
उत्तम  बहुवचनम्
सर्पामः
सृप्यामहे
ससृपिम
ससृपिमहे
स्रप्तास्मः / सर्प्तास्मः
स्रप्तास्महे / सर्प्तास्महे
स्रप्स्यामः / सर्प्स्यामः
स्रप्स्यामहे / सर्प्स्यामहे
सर्पाम
सृप्यामहै
असर्पाम
असृप्यामहि
सर्पेम
सृप्येमहि
सृप्यास्म
सृप्सीमहि
असृपाम
असृप्स्महि
अस्रप्स्याम / असर्प्स्याम
अस्रप्स्यामहि / असर्प्स्यामहि
प्रथम पुरुषः  एकवचनम्
स्रप्ता / सर्प्ता
स्रप्ता / सर्प्ता
स्रप्स्यति / सर्प्स्यति
स्रप्स्यते / सर्प्स्यते
सर्पतात् / सर्पताद् / सर्पतु
असर्पत् / असर्पद्
सृप्यात् / सृप्याद्
असृपत् / असृपद्
अस्रप्स्यत् / अस्रप्स्यद् / असर्प्स्यत् / असर्प्स्यद्
अस्रप्स्यत / असर्प्स्यत
प्रथमा  द्विवचनम्
स्रप्तारौ / सर्प्तारौ
स्रप्तारौ / सर्प्तारौ
स्रप्स्यतः / सर्प्स्यतः
स्रप्स्येते / सर्प्स्येते
अस्रप्स्यताम् / असर्प्स्यताम्
अस्रप्स्येताम् / असर्प्स्येताम्
प्रथमा  बहुवचनम्
स्रप्तारः / सर्प्तारः
स्रप्तारः / सर्प्तारः
स्रप्स्यन्ति / सर्प्स्यन्ति
स्रप्स्यन्ते / सर्प्स्यन्ते
अस्रप्स्यन् / असर्प्स्यन्
अस्रप्स्यन्त / असर्प्स्यन्त
मध्यम पुरुषः  एकवचनम्
स्रप्तासि / सर्प्तासि
स्रप्तासे / सर्प्तासे
स्रप्स्यसि / सर्प्स्यसि
स्रप्स्यसे / सर्प्स्यसे
सर्पतात् / सर्पताद् / सर्प
अस्रप्स्यः / असर्प्स्यः
अस्रप्स्यथाः / असर्प्स्यथाः
मध्यम पुरुषः  द्विवचनम्
स्रप्तास्थः / सर्प्तास्थः
स्रप्तासाथे / सर्प्तासाथे
स्रप्स्यथः / सर्प्स्यथः
स्रप्स्येथे / सर्प्स्येथे
अस्रप्स्यतम् / असर्प्स्यतम्
अस्रप्स्येथाम् / असर्प्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्रप्तास्थ / सर्प्तास्थ
स्रप्ताध्वे / सर्प्ताध्वे
स्रप्स्यथ / सर्प्स्यथ
स्रप्स्यध्वे / सर्प्स्यध्वे
अस्रप्स्यत / असर्प्स्यत
अस्रप्स्यध्वम् / असर्प्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्रप्तास्मि / सर्प्तास्मि
स्रप्ताहे / सर्प्ताहे
स्रप्स्यामि / सर्प्स्यामि
स्रप्स्ये / सर्प्स्ये
अस्रप्स्यम् / असर्प्स्यम्
अस्रप्स्ये / असर्प्स्ये
उत्तम पुरुषः  द्विवचनम्
स्रप्तास्वः / सर्प्तास्वः
स्रप्तास्वहे / सर्प्तास्वहे
स्रप्स्यावः / सर्प्स्यावः
स्रप्स्यावहे / सर्प्स्यावहे
अस्रप्स्याव / असर्प्स्याव
अस्रप्स्यावहि / असर्प्स्यावहि
उत्तम पुरुषः  बहुवचनम्
स्रप्तास्मः / सर्प्तास्मः
स्रप्तास्महे / सर्प्तास्महे
स्रप्स्यामः / सर्प्स्यामः
स्रप्स्यामहे / सर्प्स्यामहे
अस्रप्स्याम / असर्प्स्याम
अस्रप्स्यामहि / असर्प्स्यामहि