सू - षूङ् प्राणिगर्भविमोचने अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
सविषीष्ट / सोषीष्ट
प्रथम पुरुषः  द्विवचनम्
सविषीयास्ताम् / सोषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
सविषीरन् / सोषीरन्
मध्यम पुरुषः  एकवचनम्
सविषीष्ठाः / सोषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सविषीयास्थाम् / सोषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सविषीढ्वम् / सविषीध्वम् / सोषीढ्वम्
उत्तम पुरुषः  एकवचनम्
सविषीय / सोषीय
उत्तम पुरुषः  द्विवचनम्
सविषीवहि / सोषीवहि
उत्तम पुरुषः  बहुवचनम्
सविषीमहि / सोषीमहि
प्रथम पुरुषः  एकवचनम्
सविषीष्ट / सोषीष्ट
प्रथम पुरुषः  द्विवचनम्
सविषीयास्ताम् / सोषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
सविषीरन् / सोषीरन्
मध्यम पुरुषः  एकवचनम्
सविषीष्ठाः / सोषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सविषीयास्थाम् / सोषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सविषीढ्वम् / सविषीध्वम् / सोषीढ्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
सविषीवहि / सोषीवहि
उत्तम पुरुषः  बहुवचनम्
सविषीमहि / सोषीमहि