सू - षूङ् - प्राणिगर्भविमोचने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सूते
सूयते
सुषुवे
सुषुवे
सविता / सोता
साविता / सविता / सोता
सविष्यते / सोष्यते
साविष्यते / सविष्यते / सोष्यते
सूताम्
सूयताम्
असूत
असूयत
सुवीत
सूयेत
सविषीष्ट / सोषीष्ट
साविषीष्ट / सविषीष्ट / सोषीष्ट
असविष्ट / असोष्ट
असावि
असविष्यत / असोष्यत
असाविष्यत / असविष्यत / असोष्यत
प्रथम  द्विवचनम्
सुवाते
सूयेते
सुषुवाते
सुषुवाते
सवितारौ / सोतारौ
सावितारौ / सवितारौ / सोतारौ
सविष्येते / सोष्येते
साविष्येते / सविष्येते / सोष्येते
सुवाताम्
सूयेताम्
असुवाताम्
असूयेताम्
सुवीयाताम्
सूयेयाताम्
सविषीयास्ताम् / सोषीयास्ताम्
साविषीयास्ताम् / सविषीयास्ताम् / सोषीयास्ताम्
असविषाताम् / असोषाताम्
असाविषाताम् / असविषाताम् / असोषाताम्
असविष्येताम् / असोष्येताम्
असाविष्येताम् / असविष्येताम् / असोष्येताम्
प्रथम  बहुवचनम्
सुवते
सूयन्ते
सुषुविरे
सुषुविरे
सवितारः / सोतारः
सावितारः / सवितारः / सोतारः
सविष्यन्ते / सोष्यन्ते
साविष्यन्ते / सविष्यन्ते / सोष्यन्ते
सुवताम्
सूयन्ताम्
असुवत
असूयन्त
सुवीरन्
सूयेरन्
सविषीरन् / सोषीरन्
साविषीरन् / सविषीरन् / सोषीरन्
असविषत / असोषत
असाविषत / असविषत / असोषत
असविष्यन्त / असोष्यन्त
असाविष्यन्त / असविष्यन्त / असोष्यन्त
मध्यम  एकवचनम्
सूषे
सूयसे
सुषुविषे
सुषुविषे
सवितासे / सोतासे
सावितासे / सवितासे / सोतासे
सविष्यसे / सोष्यसे
साविष्यसे / सविष्यसे / सोष्यसे
सूष्व
सूयस्व
असूथाः
असूयथाः
सुवीथाः
सूयेथाः
सविषीष्ठाः / सोषीष्ठाः
साविषीष्ठाः / सविषीष्ठाः / सोषीष्ठाः
असविष्ठाः / असोष्ठाः
असाविष्ठाः / असविष्ठाः / असोष्ठाः
असविष्यथाः / असोष्यथाः
असाविष्यथाः / असविष्यथाः / असोष्यथाः
मध्यम  द्विवचनम्
सुवाथे
सूयेथे
सुषुवाथे
सुषुवाथे
सवितासाथे / सोतासाथे
सावितासाथे / सवितासाथे / सोतासाथे
सविष्येथे / सोष्येथे
साविष्येथे / सविष्येथे / सोष्येथे
सुवाथाम्
सूयेथाम्
असुवाथाम्
असूयेथाम्
सुवीयाथाम्
सूयेयाथाम्
सविषीयास्थाम् / सोषीयास्थाम्
साविषीयास्थाम् / सविषीयास्थाम् / सोषीयास्थाम्
असविषाथाम् / असोषाथाम्
असाविषाथाम् / असविषाथाम् / असोषाथाम्
असविष्येथाम् / असोष्येथाम्
असाविष्येथाम् / असविष्येथाम् / असोष्येथाम्
मध्यम  बहुवचनम्
सूध्वे
सूयध्वे
सुषुविढ्वे / सुषुविध्वे
सुषुविढ्वे / सुषुविध्वे
सविताध्वे / सोताध्वे
साविताध्वे / सविताध्वे / सोताध्वे
सविष्यध्वे / सोष्यध्वे
साविष्यध्वे / सविष्यध्वे / सोष्यध्वे
सूध्वम्
सूयध्वम्
असूध्वम्
असूयध्वम्
सुवीध्वम्
सूयेध्वम्
सविषीढ्वम् / सविषीध्वम् / सोषीढ्वम्
साविषीढ्वम् / साविषीध्वम् / सविषीढ्वम् / सविषीध्वम् / सोषीढ्वम्
असविढ्वम् / असविध्वम् / असोढ्वम्
असाविढ्वम् / असाविध्वम् / असविढ्वम् / असविध्वम् / असोढ्वम्
असविष्यध्वम् / असोष्यध्वम्
असाविष्यध्वम् / असविष्यध्वम् / असोष्यध्वम्
उत्तम  एकवचनम्
सुवे
सूये
सुषुवे
सुषुवे
सविताहे / सोताहे
साविताहे / सविताहे / सोताहे
सविष्ये / सोष्ये
साविष्ये / सविष्ये / सोष्ये
सुवै
सूयै
असुवि
असूये
सुवीय
सूयेय
सविषीय / सोषीय
साविषीय / सविषीय / सोषीय
असविषि / असोषि
असाविषि / असविषि / असोषि
असविष्ये / असोष्ये
असाविष्ये / असविष्ये / असोष्ये
उत्तम  द्विवचनम्
सूवहे
सूयावहे
सुषुविवहे
सुषुविवहे
सवितास्वहे / सोतास्वहे
सावितास्वहे / सवितास्वहे / सोतास्वहे
सविष्यावहे / सोष्यावहे
साविष्यावहे / सविष्यावहे / सोष्यावहे
सुवावहै
सूयावहै
असूवहि
असूयावहि
सुवीवहि
सूयेवहि
सविषीवहि / सोषीवहि
साविषीवहि / सविषीवहि / सोषीवहि
असविष्वहि / असोष्वहि
असाविष्वहि / असविष्वहि / असोष्वहि
असविष्यावहि / असोष्यावहि
असाविष्यावहि / असविष्यावहि / असोष्यावहि
उत्तम  बहुवचनम्
सूमहे
सूयामहे
सुषुविमहे
सुषुविमहे
सवितास्महे / सोतास्महे
सावितास्महे / सवितास्महे / सोतास्महे
सविष्यामहे / सोष्यामहे
साविष्यामहे / सविष्यामहे / सोष्यामहे
सुवामहै
सूयामहै
असूमहि
असूयामहि
सुवीमहि
सूयेमहि
सविषीमहि / सोषीमहि
साविषीमहि / सविषीमहि / सोषीमहि
असविष्महि / असोष्महि
असाविष्महि / असविष्महि / असोष्महि
असविष्यामहि / असोष्यामहि
असाविष्यामहि / असविष्यामहि / असोष्यामहि
प्रथम पुरुषः  एकवचनम्
साविता / सविता / सोता
सविष्यते / सोष्यते
साविष्यते / सविष्यते / सोष्यते
सविषीष्ट / सोषीष्ट
साविषीष्ट / सविषीष्ट / सोषीष्ट
असविष्ट / असोष्ट
असविष्यत / असोष्यत
असाविष्यत / असविष्यत / असोष्यत
प्रथमा  द्विवचनम्
सवितारौ / सोतारौ
सावितारौ / सवितारौ / सोतारौ
सविष्येते / सोष्येते
साविष्येते / सविष्येते / सोष्येते
सविषीयास्ताम् / सोषीयास्ताम्
साविषीयास्ताम् / सविषीयास्ताम् / सोषीयास्ताम्
असविषाताम् / असोषाताम्
असाविषाताम् / असविषाताम् / असोषाताम्
असविष्येताम् / असोष्येताम्
असाविष्येताम् / असविष्येताम् / असोष्येताम्
प्रथमा  बहुवचनम्
सवितारः / सोतारः
सावितारः / सवितारः / सोतारः
सविष्यन्ते / सोष्यन्ते
साविष्यन्ते / सविष्यन्ते / सोष्यन्ते
सविषीरन् / सोषीरन्
साविषीरन् / सविषीरन् / सोषीरन्
असविषत / असोषत
असाविषत / असविषत / असोषत
असविष्यन्त / असोष्यन्त
असाविष्यन्त / असविष्यन्त / असोष्यन्त
मध्यम पुरुषः  एकवचनम्
सवितासे / सोतासे
सावितासे / सवितासे / सोतासे
सविष्यसे / सोष्यसे
साविष्यसे / सविष्यसे / सोष्यसे
सविषीष्ठाः / सोषीष्ठाः
साविषीष्ठाः / सविषीष्ठाः / सोषीष्ठाः
असविष्ठाः / असोष्ठाः
असाविष्ठाः / असविष्ठाः / असोष्ठाः
असविष्यथाः / असोष्यथाः
असाविष्यथाः / असविष्यथाः / असोष्यथाः
मध्यम पुरुषः  द्विवचनम्
सवितासाथे / सोतासाथे
सावितासाथे / सवितासाथे / सोतासाथे
सविष्येथे / सोष्येथे
साविष्येथे / सविष्येथे / सोष्येथे
सविषीयास्थाम् / सोषीयास्थाम्
साविषीयास्थाम् / सविषीयास्थाम् / सोषीयास्थाम्
असविषाथाम् / असोषाथाम्
असाविषाथाम् / असविषाथाम् / असोषाथाम्
असविष्येथाम् / असोष्येथाम्
असाविष्येथाम् / असविष्येथाम् / असोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सुषुविढ्वे / सुषुविध्वे
सुषुविढ्वे / सुषुविध्वे
सविताध्वे / सोताध्वे
साविताध्वे / सविताध्वे / सोताध्वे
सविष्यध्वे / सोष्यध्वे
साविष्यध्वे / सविष्यध्वे / सोष्यध्वे
सविषीढ्वम् / सविषीध्वम् / सोषीढ्वम्
साविषीढ्वम् / साविषीध्वम् / सविषीढ्वम् / सविषीध्वम् / सोषीढ्वम्
असविढ्वम् / असविध्वम् / असोढ्वम्
असाविढ्वम् / असाविध्वम् / असविढ्वम् / असविध्वम् / असोढ्वम्
असविष्यध्वम् / असोष्यध्वम्
असाविष्यध्वम् / असविष्यध्वम् / असोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
सविताहे / सोताहे
साविताहे / सविताहे / सोताहे
सविष्ये / सोष्ये
साविष्ये / सविष्ये / सोष्ये
साविषीय / सविषीय / सोषीय
असविषि / असोषि
असाविषि / असविषि / असोषि
असविष्ये / असोष्ये
असाविष्ये / असविष्ये / असोष्ये
उत्तम पुरुषः  द्विवचनम्
सवितास्वहे / सोतास्वहे
सावितास्वहे / सवितास्वहे / सोतास्वहे
सविष्यावहे / सोष्यावहे
साविष्यावहे / सविष्यावहे / सोष्यावहे
सविषीवहि / सोषीवहि
साविषीवहि / सविषीवहि / सोषीवहि
असविष्वहि / असोष्वहि
असाविष्वहि / असविष्वहि / असोष्वहि
असविष्यावहि / असोष्यावहि
असाविष्यावहि / असविष्यावहि / असोष्यावहि
उत्तम पुरुषः  बहुवचनम्
सवितास्महे / सोतास्महे
सावितास्महे / सवितास्महे / सोतास्महे
सविष्यामहे / सोष्यामहे
साविष्यामहे / सविष्यामहे / सोष्यामहे
सविषीमहि / सोषीमहि
साविषीमहि / सविषीमहि / सोषीमहि
असविष्महि / असोष्महि
असाविष्महि / असविष्महि / असोष्महि
असविष्यामहि / असोष्यामहि
असाविष्यामहि / असविष्यामहि / असोष्यामहि