सूष् - सूषँ - प्रसवे इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सूषति
सूष्यते
सुसूष
सुसूषे
सूषिता
सूषिता
सूषिष्यति
सूषिष्यते
सूषतात् / सूषताद् / सूषतु
सूष्यताम्
असूषत् / असूषद्
असूष्यत
सूषेत् / सूषेद्
सूष्येत
सूष्यात् / सूष्याद्
सूषिषीष्ट
असूषीत् / असूषीद्
असूषि
असूषिष्यत् / असूषिष्यद्
असूषिष्यत
प्रथम  द्विवचनम्
सूषतः
सूष्येते
सुसूषतुः
सुसूषाते
सूषितारौ
सूषितारौ
सूषिष्यतः
सूषिष्येते
सूषताम्
सूष्येताम्
असूषताम्
असूष्येताम्
सूषेताम्
सूष्येयाताम्
सूष्यास्ताम्
सूषिषीयास्ताम्
असूषिष्टाम्
असूषिषाताम्
असूषिष्यताम्
असूषिष्येताम्
प्रथम  बहुवचनम्
सूषन्ति
सूष्यन्ते
सुसूषुः
सुसूषिरे
सूषितारः
सूषितारः
सूषिष्यन्ति
सूषिष्यन्ते
सूषन्तु
सूष्यन्ताम्
असूषन्
असूष्यन्त
सूषेयुः
सूष्येरन्
सूष्यासुः
सूषिषीरन्
असूषिषुः
असूषिषत
असूषिष्यन्
असूषिष्यन्त
मध्यम  एकवचनम्
सूषसि
सूष्यसे
सुसूषिथ
सुसूषिषे
सूषितासि
सूषितासे
सूषिष्यसि
सूषिष्यसे
सूषतात् / सूषताद् / सूष
सूष्यस्व
असूषः
असूष्यथाः
सूषेः
सूष्येथाः
सूष्याः
सूषिषीष्ठाः
असूषीः
असूषिष्ठाः
असूषिष्यः
असूषिष्यथाः
मध्यम  द्विवचनम्
सूषथः
सूष्येथे
सुसूषथुः
सुसूषाथे
सूषितास्थः
सूषितासाथे
सूषिष्यथः
सूषिष्येथे
सूषतम्
सूष्येथाम्
असूषतम्
असूष्येथाम्
सूषेतम्
सूष्येयाथाम्
सूष्यास्तम्
सूषिषीयास्थाम्
असूषिष्टम्
असूषिषाथाम्
असूषिष्यतम्
असूषिष्येथाम्
मध्यम  बहुवचनम्
सूषथ
सूष्यध्वे
सुसूष
सुसूषिध्वे
सूषितास्थ
सूषिताध्वे
सूषिष्यथ
सूषिष्यध्वे
सूषत
सूष्यध्वम्
असूषत
असूष्यध्वम्
सूषेत
सूष्येध्वम्
सूष्यास्त
सूषिषीध्वम्
असूषिष्ट
असूषिढ्वम्
असूषिष्यत
असूषिष्यध्वम्
उत्तम  एकवचनम्
सूषामि
सूष्ये
सुसूष
सुसूषे
सूषितास्मि
सूषिताहे
सूषिष्यामि
सूषिष्ये
सूषाणि
सूष्यै
असूषम्
असूष्ये
सूषेयम्
सूष्येय
सूष्यासम्
सूषिषीय
असूषिषम्
असूषिषि
असूषिष्यम्
असूषिष्ये
उत्तम  द्विवचनम्
सूषावः
सूष्यावहे
सुसूषिव
सुसूषिवहे
सूषितास्वः
सूषितास्वहे
सूषिष्यावः
सूषिष्यावहे
सूषाव
सूष्यावहै
असूषाव
असूष्यावहि
सूषेव
सूष्येवहि
सूष्यास्व
सूषिषीवहि
असूषिष्व
असूषिष्वहि
असूषिष्याव
असूषिष्यावहि
उत्तम  बहुवचनम्
सूषामः
सूष्यामहे
सुसूषिम
सुसूषिमहे
सूषितास्मः
सूषितास्महे
सूषिष्यामः
सूषिष्यामहे
सूषाम
सूष्यामहै
असूषाम
असूष्यामहि
सूषेम
सूष्येमहि
सूष्यास्म
सूषिषीमहि
असूषिष्म
असूषिष्महि
असूषिष्याम
असूषिष्यामहि
प्रथम पुरुषः  एकवचनम्
सूषतात् / सूषताद् / सूषतु
असूषत् / असूषद्
सूष्यात् / सूष्याद्
असूषीत् / असूषीद्
असूषिष्यत् / असूषिष्यद्
प्रथमा  द्विवचनम्
असूषिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सूषतात् / सूषताद् / सूष
मध्यम पुरुषः  द्विवचनम्
असूषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
असूषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्