सूर्क्ष्य् - षूर्क्ष्यँ - ईर्ष्यार्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सूर्क्ष्यति
सूर्क्ष्यते
सुषूर्क्ष
सुषूर्क्षे
सूर्क्षिता
सूर्क्षिता
सूर्क्षिष्यति
सूर्क्षिष्यते
सूर्क्ष्यतात् / सूर्क्ष्यताद् / सूर्क्ष्यतु
सूर्क्ष्यताम्
असूर्क्ष्यत् / असूर्क्ष्यद्
असूर्क्ष्यत
सूर्क्ष्येत् / सूर्क्ष्येद्
सूर्क्ष्येत
सूर्क्ष्यात् / सूर्क्ष्याद्
सूर्क्षिषीष्ट
असूर्क्षीत् / असूर्क्षीद्
असूर्क्षि
असूर्क्षिष्यत् / असूर्क्षिष्यद्
असूर्क्षिष्यत
प्रथम  द्विवचनम्
सूर्क्ष्यतः
सूर्क्ष्येते
सुषूर्क्षतुः
सुषूर्क्षाते
सूर्क्षितारौ
सूर्क्षितारौ
सूर्क्षिष्यतः
सूर्क्षिष्येते
सूर्क्ष्यताम्
सूर्क्ष्येताम्
असूर्क्ष्यताम्
असूर्क्ष्येताम्
सूर्क्ष्येताम्
सूर्क्ष्येयाताम्
सूर्क्ष्यास्ताम्
सूर्क्षिषीयास्ताम्
असूर्क्षिष्टाम्
असूर्क्षिषाताम्
असूर्क्षिष्यताम्
असूर्क्षिष्येताम्
प्रथम  बहुवचनम्
सूर्क्ष्यन्ति
सूर्क्ष्यन्ते
सुषूर्क्षुः
सुषूर्क्षिरे
सूर्क्षितारः
सूर्क्षितारः
सूर्क्षिष्यन्ति
सूर्क्षिष्यन्ते
सूर्क्ष्यन्तु
सूर्क्ष्यन्ताम्
असूर्क्ष्यन्
असूर्क्ष्यन्त
सूर्क्ष्येयुः
सूर्क्ष्येरन्
सूर्क्ष्यासुः
सूर्क्षिषीरन्
असूर्क्षिषुः
असूर्क्षिषत
असूर्क्षिष्यन्
असूर्क्षिष्यन्त
मध्यम  एकवचनम्
सूर्क्ष्यसि
सूर्क्ष्यसे
सुषूर्क्षिथ
सुषूर्क्षिषे
सूर्क्षितासि
सूर्क्षितासे
सूर्क्षिष्यसि
सूर्क्षिष्यसे
सूर्क्ष्यतात् / सूर्क्ष्यताद् / सूर्क्ष्य
सूर्क्ष्यस्व
असूर्क्ष्यः
असूर्क्ष्यथाः
सूर्क्ष्येः
सूर्क्ष्येथाः
सूर्क्ष्याः
सूर्क्षिषीष्ठाः
असूर्क्षीः
असूर्क्षिष्ठाः
असूर्क्षिष्यः
असूर्क्षिष्यथाः
मध्यम  द्विवचनम्
सूर्क्ष्यथः
सूर्क्ष्येथे
सुषूर्क्षथुः
सुषूर्क्षाथे
सूर्क्षितास्थः
सूर्क्षितासाथे
सूर्क्षिष्यथः
सूर्क्षिष्येथे
सूर्क्ष्यतम्
सूर्क्ष्येथाम्
असूर्क्ष्यतम्
असूर्क्ष्येथाम्
सूर्क्ष्येतम्
सूर्क्ष्येयाथाम्
सूर्क्ष्यास्तम्
सूर्क्षिषीयास्थाम्
असूर्क्षिष्टम्
असूर्क्षिषाथाम्
असूर्क्षिष्यतम्
असूर्क्षिष्येथाम्
मध्यम  बहुवचनम्
सूर्क्ष्यथ
सूर्क्ष्यध्वे
सुषूर्क्ष
सुषूर्क्षिध्वे
सूर्क्षितास्थ
सूर्क्षिताध्वे
सूर्क्षिष्यथ
सूर्क्षिष्यध्वे
सूर्क्ष्यत
सूर्क्ष्यध्वम्
असूर्क्ष्यत
असूर्क्ष्यध्वम्
सूर्क्ष्येत
सूर्क्ष्येध्वम्
सूर्क्ष्यास्त
सूर्क्षिषीध्वम्
असूर्क्षिष्ट
असूर्क्षिढ्वम्
असूर्क्षिष्यत
असूर्क्षिष्यध्वम्
उत्तम  एकवचनम्
सूर्क्ष्यामि
सूर्क्ष्ये
सुषूर्क्ष
सुषूर्क्षे
सूर्क्षितास्मि
सूर्क्षिताहे
सूर्क्षिष्यामि
सूर्क्षिष्ये
सूर्क्ष्याणि
सूर्क्ष्यै
असूर्क्ष्यम्
असूर्क्ष्ये
सूर्क्ष्येयम्
सूर्क्ष्येय
सूर्क्ष्यासम्
सूर्क्षिषीय
असूर्क्षिषम्
असूर्क्षिषि
असूर्क्षिष्यम्
असूर्क्षिष्ये
उत्तम  द्विवचनम्
सूर्क्ष्यावः
सूर्क्ष्यावहे
सुषूर्क्षिव
सुषूर्क्षिवहे
सूर्क्षितास्वः
सूर्क्षितास्वहे
सूर्क्षिष्यावः
सूर्क्षिष्यावहे
सूर्क्ष्याव
सूर्क्ष्यावहै
असूर्क्ष्याव
असूर्क्ष्यावहि
सूर्क्ष्येव
सूर्क्ष्येवहि
सूर्क्ष्यास्व
सूर्क्षिषीवहि
असूर्क्षिष्व
असूर्क्षिष्वहि
असूर्क्षिष्याव
असूर्क्षिष्यावहि
उत्तम  बहुवचनम्
सूर्क्ष्यामः
सूर्क्ष्यामहे
सुषूर्क्षिम
सुषूर्क्षिमहे
सूर्क्षितास्मः
सूर्क्षितास्महे
सूर्क्षिष्यामः
सूर्क्षिष्यामहे
सूर्क्ष्याम
सूर्क्ष्यामहै
असूर्क्ष्याम
असूर्क्ष्यामहि
सूर्क्ष्येम
सूर्क्ष्येमहि
सूर्क्ष्यास्म
सूर्क्षिषीमहि
असूर्क्षिष्म
असूर्क्षिष्महि
असूर्क्षिष्याम
असूर्क्षिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सूर्क्ष्यतात् / सूर्क्ष्यताद् / सूर्क्ष्यतु
असूर्क्ष्यत् / असूर्क्ष्यद्
सूर्क्ष्येत् / सूर्क्ष्येद्
सूर्क्ष्यात् / सूर्क्ष्याद्
असूर्क्षीत् / असूर्क्षीद्
असूर्क्षिष्यत् / असूर्क्षिष्यद्
प्रथमा  द्विवचनम्
असूर्क्षिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सूर्क्ष्यतात् / सूर्क्ष्यताद् / सूर्क्ष्य
मध्यम पुरुषः  द्विवचनम्
असूर्क्षिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
असूर्क्षिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्