सूत्र - सूत्र वेष्टने विमोचन इत्यन्ये चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
असूत्रयत् / असूत्रयद्
प्रथम पुरुषः  द्विवचनम्
असूत्रयताम्
प्रथम पुरुषः  बहुवचनम्
असूत्रयन्
मध्यम पुरुषः  एकवचनम्
असूत्रयः
मध्यम पुरुषः  द्विवचनम्
असूत्रयतम्
मध्यम पुरुषः  बहुवचनम्
असूत्रयत
उत्तम पुरुषः  एकवचनम्
असूत्रयम्
उत्तम पुरुषः  द्विवचनम्
असूत्रयाव
उत्तम पुरुषः  बहुवचनम्
असूत्रयाम
प्रथम पुरुषः  एकवचनम्
असूत्रयत् / असूत्रयद्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्