सु - षुञ् अभिषवे स्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अजुहोत् / अजुहोद्
अयुनात् / अयुनाद्
प्रथम पुरुषः  द्विवचनम्
असुनुताम्
अदुनुताम्
अजुहुताम्
अयुनीताम्
प्रथम पुरुषः  बहुवचनम्
असुन्वन्
अदुन्वन्
अजुहवुः
अयुनन्
मध्यम पुरुषः  एकवचनम्
असुनोः
अदुनोः
अजुहोः
अयुनाः
मध्यम पुरुषः  द्विवचनम्
असुनुतम्
अदुनुतम्
अजुहुतम्
अयुनीतम्
मध्यम पुरुषः  बहुवचनम्
असुनुत
अदुनुत
अजुहुत
अयुनीत
उत्तम पुरुषः  एकवचनम्
असुनवम्
अदुनवम्
अजुहवम्
अयुनाम्
उत्तम पुरुषः  द्विवचनम्
असुन्व / असुनुव
अदुन्व / अदुनुव
अजुहुव
अयुनीव
उत्तम पुरुषः  बहुवचनम्
असुन्म / असुनुम
अदुन्म / अदुनुम
अजुहुम
अयुनीम
प्रथम पुरुषः  एकवचनम्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अजुहोत् / अजुहोद्
अयुनात् / अयुनाद्
प्रथम पुरुषः  द्विवचनम्
असुनुताम्
अदुनुताम्
अयुनीताम्
प्रथम पुरुषः  बहुवचनम्
असुन्वन्
अदुन्वन्
अयुनन्
मध्यम पुरुषः  एकवचनम्
असुनोः
अदुनोः
अयुनाः
मध्यम पुरुषः  द्विवचनम्
असुनुतम्
अदुनुतम्
अयुनीतम्
मध्यम पुरुषः  बहुवचनम्
असुनुत
अदुनुत
अयुनीत
उत्तम पुरुषः  एकवचनम्
असुनवम्
अदुनवम्
अयुनाम्
उत्तम पुरुषः  द्विवचनम्
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
उत्तम पुरुषः  बहुवचनम्
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम