सिन्व् - षिविँ - सेचने इत्येके सेवन इति तरङ्गिण्याम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सिन्वति
सिन्व्यते
सिषिण्व
सिषिण्वे
सिन्विता
सिन्विता
सिन्विष्यति
सिन्विष्यते
सिन्वतात् / सिन्वताद् / सिन्वतु
सिन्व्यताम्
असिन्वत् / असिन्वद्
असिन्व्यत
सिन्वेत् / सिन्वेद्
सिन्व्येत
सिन्व्यात् / सिन्व्याद्
सिन्विषीष्ट
असिन्वीत् / असिन्वीद्
असिन्वि
असिन्विष्यत् / असिन्विष्यद्
असिन्विष्यत
प्रथम  द्विवचनम्
सिन्वतः
सिन्व्येते
सिषिण्वतुः
सिषिण्वाते
सिन्वितारौ
सिन्वितारौ
सिन्विष्यतः
सिन्विष्येते
सिन्वताम्
सिन्व्येताम्
असिन्वताम्
असिन्व्येताम्
सिन्वेताम्
सिन्व्येयाताम्
सिन्व्यास्ताम्
सिन्विषीयास्ताम्
असिन्विष्टाम्
असिन्विषाताम्
असिन्विष्यताम्
असिन्विष्येताम्
प्रथम  बहुवचनम्
सिन्वन्ति
सिन्व्यन्ते
सिषिण्वुः
सिषिण्विरे
सिन्वितारः
सिन्वितारः
सिन्विष्यन्ति
सिन्विष्यन्ते
सिन्वन्तु
सिन्व्यन्ताम्
असिन्वन्
असिन्व्यन्त
सिन्वेयुः
सिन्व्येरन्
सिन्व्यासुः
सिन्विषीरन्
असिन्विषुः
असिन्विषत
असिन्विष्यन्
असिन्विष्यन्त
मध्यम  एकवचनम्
सिन्वसि
सिन्व्यसे
सिषिण्विथ
सिषिण्विषे
सिन्वितासि
सिन्वितासे
सिन्विष्यसि
सिन्विष्यसे
सिन्वतात् / सिन्वताद् / सिन्व
सिन्व्यस्व
असिन्वः
असिन्व्यथाः
सिन्वेः
सिन्व्येथाः
सिन्व्याः
सिन्विषीष्ठाः
असिन्वीः
असिन्विष्ठाः
असिन्विष्यः
असिन्विष्यथाः
मध्यम  द्विवचनम्
सिन्वथः
सिन्व्येथे
सिषिण्वथुः
सिषिण्वाथे
सिन्वितास्थः
सिन्वितासाथे
सिन्विष्यथः
सिन्विष्येथे
सिन्वतम्
सिन्व्येथाम्
असिन्वतम्
असिन्व्येथाम्
सिन्वेतम्
सिन्व्येयाथाम्
सिन्व्यास्तम्
सिन्विषीयास्थाम्
असिन्विष्टम्
असिन्विषाथाम्
असिन्विष्यतम्
असिन्विष्येथाम्
मध्यम  बहुवचनम्
सिन्वथ
सिन्व्यध्वे
सिषिण्व
सिषिण्विढ्वे / सिषिण्विध्वे
सिन्वितास्थ
सिन्विताध्वे
सिन्विष्यथ
सिन्विष्यध्वे
सिन्वत
सिन्व्यध्वम्
असिन्वत
असिन्व्यध्वम्
सिन्वेत
सिन्व्येध्वम्
सिन्व्यास्त
सिन्विषीढ्वम् / सिन्विषीध्वम्
असिन्विष्ट
असिन्विढ्वम् / असिन्विध्वम्
असिन्विष्यत
असिन्विष्यध्वम्
उत्तम  एकवचनम्
सिन्वामि
सिन्व्ये
सिषिण्व
सिषिण्वे
सिन्वितास्मि
सिन्विताहे
सिन्विष्यामि
सिन्विष्ये
सिन्वानि
सिन्व्यै
असिन्वम्
असिन्व्ये
सिन्वेयम्
सिन्व्येय
सिन्व्यासम्
सिन्विषीय
असिन्विषम्
असिन्विषि
असिन्विष्यम्
असिन्विष्ये
उत्तम  द्विवचनम्
सिन्वावः
सिन्व्यावहे
सिषिण्विव
सिषिण्विवहे
सिन्वितास्वः
सिन्वितास्वहे
सिन्विष्यावः
सिन्विष्यावहे
सिन्वाव
सिन्व्यावहै
असिन्वाव
असिन्व्यावहि
सिन्वेव
सिन्व्येवहि
सिन्व्यास्व
सिन्विषीवहि
असिन्विष्व
असिन्विष्वहि
असिन्विष्याव
असिन्विष्यावहि
उत्तम  बहुवचनम्
सिन्वामः
सिन्व्यामहे
सिषिण्विम
सिषिण्विमहे
सिन्वितास्मः
सिन्वितास्महे
सिन्विष्यामः
सिन्विष्यामहे
सिन्वाम
सिन्व्यामहै
असिन्वाम
असिन्व्यामहि
सिन्वेम
सिन्व्येमहि
सिन्व्यास्म
सिन्विषीमहि
असिन्विष्म
असिन्विष्महि
असिन्विष्याम
असिन्विष्यामहि
प्रथम पुरुषः  एकवचनम्
सिन्वतात् / सिन्वताद् / सिन्वतु
असिन्वत् / असिन्वद्
सिन्वेत् / सिन्वेद्
सिन्व्यात् / सिन्व्याद्
असिन्वीत् / असिन्वीद्
असिन्विष्यत् / असिन्विष्यद्
प्रथमा  द्विवचनम्
असिन्विष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सिन्वतात् / सिन्वताद् / सिन्व
मध्यम पुरुषः  द्विवचनम्
असिन्विष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सिषिण्विढ्वे / सिषिण्विध्वे
सिन्विषीढ्वम् / सिन्विषीध्वम्
असिन्विढ्वम् / असिन्विध्वम्
असिन्विष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्