सिध् - षिधूँ - शास्त्रे माङ्गल्ये च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सेधति
सिध्यते
सिषेध
सिषिधे
सेधिता / सेद्धा
सेधिता / सेद्धा
सेधिष्यति / सेत्स्यति
सेधिष्यते / सेत्स्यते
सेधतात् / सेधताद् / सेधतु
सिध्यताम्
असेधत् / असेधद्
असिध्यत
सेधेत् / सेधेद्
सिध्येत
सिध्यात् / सिध्याद्
सेधिषीष्ट / सित्सीष्ट
असेधीत् / असेधीद् / असैत्सीत् / असैत्सीद्
असेधि
असेधिष्यत् / असेधिष्यद् / असेत्स्यत् / असेत्स्यद्
असेधिष्यत / असेत्स्यत
प्रथम  द्विवचनम्
सेधतः
सिध्येते
सिषिधतुः
सिषिधाते
सेधितारौ / सेद्धारौ
सेधितारौ / सेद्धारौ
सेधिष्यतः / सेत्स्यतः
सेधिष्येते / सेत्स्येते
सेधताम्
सिध्येताम्
असेधताम्
असिध्येताम्
सेधेताम्
सिध्येयाताम्
सिध्यास्ताम्
सेधिषीयास्ताम् / सित्सीयास्ताम्
असेधिष्टाम् / असैद्धाम्
असेधिषाताम् / असित्साताम्
असेधिष्यताम् / असेत्स्यताम्
असेधिष्येताम् / असेत्स्येताम्
प्रथम  बहुवचनम्
सेधन्ति
सिध्यन्ते
सिषिधुः
सिषिधिरे
सेधितारः / सेद्धारः
सेधितारः / सेद्धारः
सेधिष्यन्ति / सेत्स्यन्ति
सेधिष्यन्ते / सेत्स्यन्ते
सेधन्तु
सिध्यन्ताम्
असेधन्
असिध्यन्त
सेधेयुः
सिध्येरन्
सिध्यासुः
सेधिषीरन् / सित्सीरन्
असेधिषुः / असैत्सुः
असेधिषत / असित्सत
असेधिष्यन् / असेत्स्यन्
असेधिष्यन्त / असेत्स्यन्त
मध्यम  एकवचनम्
सेधसि
सिध्यसे
सिषेधिथ / सिषेद्ध
सिषिधिषे / सिषित्से
सेधितासि / सेद्धासि
सेधितासे / सेद्धासे
सेधिष्यसि / सेत्स्यसि
सेधिष्यसे / सेत्स्यसे
सेधतात् / सेधताद् / सेध
सिध्यस्व
असेधः
असिध्यथाः
सेधेः
सिध्येथाः
सिध्याः
सेधिषीष्ठाः / सित्सीष्ठाः
असेधीः / असैत्सीः
असेधिष्ठाः / असिद्धाः
असेधिष्यः / असेत्स्यः
असेधिष्यथाः / असेत्स्यथाः
मध्यम  द्विवचनम्
सेधथः
सिध्येथे
सिषिधथुः
सिषिधाथे
सेधितास्थः / सेद्धास्थः
सेधितासाथे / सेद्धासाथे
सेधिष्यथः / सेत्स्यथः
सेधिष्येथे / सेत्स्येथे
सेधतम्
सिध्येथाम्
असेधतम्
असिध्येथाम्
सेधेतम्
सिध्येयाथाम्
सिध्यास्तम्
सेधिषीयास्थाम् / सित्सीयास्थाम्
असेधिष्टम् / असैद्धम्
असेधिषाथाम् / असित्साथाम्
असेधिष्यतम् / असेत्स्यतम्
असेधिष्येथाम् / असेत्स्येथाम्
मध्यम  बहुवचनम्
सेधथ
सिध्यध्वे
सिषिध
सिषिधिध्वे / सिषिद्ध्वे
सेधितास्थ / सेद्धास्थ
सेधिताध्वे / सेद्धाध्वे
सेधिष्यथ / सेत्स्यथ
सेधिष्यध्वे / सेत्स्यध्वे
सेधत
सिध्यध्वम्
असेधत
असिध्यध्वम्
सेधेत
सिध्येध्वम्
सिध्यास्त
सेधिषीध्वम् / सित्सीध्वम्
असेधिष्ट / असैद्ध
असेधिढ्वम् / असिद्ध्वम्
असेधिष्यत / असेत्स्यत
असेधिष्यध्वम् / असेत्स्यध्वम्
उत्तम  एकवचनम्
सेधामि
सिध्ये
सिषेध
सिषिधे
सेधितास्मि / सेद्धास्मि
सेधिताहे / सेद्धाहे
सेधिष्यामि / सेत्स्यामि
सेधिष्ये / सेत्स्ये
सेधानि
सिध्यै
असेधम्
असिध्ये
सेधेयम्
सिध्येय
सिध्यासम्
सेधिषीय / सित्सीय
असेधिषम् / असैत्सम्
असेधिषि / असित्सि
असेधिष्यम् / असेत्स्यम्
असेधिष्ये / असेत्स्ये
उत्तम  द्विवचनम्
सेधावः
सिध्यावहे
सिषिधिव / सिषिध्व
सिषिधिवहे / सिषिध्वहे
सेधितास्वः / सेद्धास्वः
सेधितास्वहे / सेद्धास्वहे
सेधिष्यावः / सेत्स्यावः
सेधिष्यावहे / सेत्स्यावहे
सेधाव
सिध्यावहै
असेधाव
असिध्यावहि
सेधेव
सिध्येवहि
सिध्यास्व
सेधिषीवहि / सित्सीवहि
असेधिष्व / असैत्स्व
असेधिष्वहि / असित्स्वहि
असेधिष्याव / असेत्स्याव
असेधिष्यावहि / असेत्स्यावहि
उत्तम  बहुवचनम्
सेधामः
सिध्यामहे
सिषिधिम / सिषिध्म
सिषिधिमहे / सिषिध्महे
सेधितास्मः / सेद्धास्मः
सेधितास्महे / सेद्धास्महे
सेधिष्यामः / सेत्स्यामः
सेधिष्यामहे / सेत्स्यामहे
सेधाम
सिध्यामहै
असेधाम
असिध्यामहि
सेधेम
सिध्येमहि
सिध्यास्म
सेधिषीमहि / सित्सीमहि
असेधिष्म / असैत्स्म
असेधिष्महि / असित्स्महि
असेधिष्याम / असेत्स्याम
असेधिष्यामहि / असेत्स्यामहि
प्रथम पुरुषः  एकवचनम्
सेधिता / सेद्धा
सेधिता / सेद्धा
सेधिष्यति / सेत्स्यति
सेधिष्यते / सेत्स्यते
सेधतात् / सेधताद् / सेधतु
असेधत् / असेधद्
सिध्यात् / सिध्याद्
सेधिषीष्ट / सित्सीष्ट
असेधीत् / असेधीद् / असैत्सीत् / असैत्सीद्
असेधिष्यत् / असेधिष्यद् / असेत्स्यत् / असेत्स्यद्
असेधिष्यत / असेत्स्यत
प्रथमा  द्विवचनम्
सेधितारौ / सेद्धारौ
सेधितारौ / सेद्धारौ
सेधिष्यतः / सेत्स्यतः
सेधिष्येते / सेत्स्येते
सेधिषीयास्ताम् / सित्सीयास्ताम्
असेधिष्टाम् / असैद्धाम्
असेधिषाताम् / असित्साताम्
असेधिष्यताम् / असेत्स्यताम्
असेधिष्येताम् / असेत्स्येताम्
प्रथमा  बहुवचनम्
सेधितारः / सेद्धारः
सेधितारः / सेद्धारः
सेधिष्यन्ति / सेत्स्यन्ति
सेधिष्यन्ते / सेत्स्यन्ते
सेधिषीरन् / सित्सीरन्
असेधिषुः / असैत्सुः
असेधिषत / असित्सत
असेधिष्यन् / असेत्स्यन्
असेधिष्यन्त / असेत्स्यन्त
मध्यम पुरुषः  एकवचनम्
सिषेधिथ / सिषेद्ध
सिषिधिषे / सिषित्से
सेधितासि / सेद्धासि
सेधितासे / सेद्धासे
सेधिष्यसि / सेत्स्यसि
सेधिष्यसे / सेत्स्यसे
सेधतात् / सेधताद् / सेध
सेधिषीष्ठाः / सित्सीष्ठाः
असेधीः / असैत्सीः
असेधिष्ठाः / असिद्धाः
असेधिष्यः / असेत्स्यः
असेधिष्यथाः / असेत्स्यथाः
मध्यम पुरुषः  द्विवचनम्
सेधितास्थः / सेद्धास्थः
सेधितासाथे / सेद्धासाथे
सेधिष्यथः / सेत्स्यथः
सेधिष्येथे / सेत्स्येथे
सेधिषीयास्थाम् / सित्सीयास्थाम्
असेधिष्टम् / असैद्धम्
असेधिषाथाम् / असित्साथाम्
असेधिष्यतम् / असेत्स्यतम्
असेधिष्येथाम् / असेत्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
सिषिधिध्वे / सिषिद्ध्वे
सेधितास्थ / सेद्धास्थ
सेधिताध्वे / सेद्धाध्वे
सेधिष्यथ / सेत्स्यथ
सेधिष्यध्वे / सेत्स्यध्वे
सेधिषीध्वम् / सित्सीध्वम्
असेधिष्ट / असैद्ध
असेधिढ्वम् / असिद्ध्वम्
असेधिष्यत / असेत्स्यत
असेधिष्यध्वम् / असेत्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
सेधितास्मि / सेद्धास्मि
सेधिताहे / सेद्धाहे
सेधिष्यामि / सेत्स्यामि
सेधिष्ये / सेत्स्ये
असेधिषम् / असैत्सम्
असेधिषि / असित्सि
असेधिष्यम् / असेत्स्यम्
असेधिष्ये / असेत्स्ये
उत्तम पुरुषः  द्विवचनम्
सिषिधिव / सिषिध्व
सिषिधिवहे / सिषिध्वहे
सेधितास्वः / सेद्धास्वः
सेधितास्वहे / सेद्धास्वहे
सेधिष्यावः / सेत्स्यावः
सेधिष्यावहे / सेत्स्यावहे
सेधिषीवहि / सित्सीवहि
असेधिष्व / असैत्स्व
असेधिष्वहि / असित्स्वहि
असेधिष्याव / असेत्स्याव
असेधिष्यावहि / असेत्स्यावहि
उत्तम पुरुषः  बहुवचनम्
सिषिधिम / सिषिध्म
सिषिधिमहे / सिषिध्महे
सेधितास्मः / सेद्धास्मः
सेधितास्महे / सेद्धास्महे
सेधिष्यामः / सेत्स्यामः
सेधिष्यामहे / सेत्स्यामहे
सेधिषीमहि / सित्सीमहि
असेधिष्म / असैत्स्म
असेधिष्महि / असित्स्महि
असेधिष्याम / असेत्स्याम
असेधिष्यामहि / असेत्स्यामहि