सिध् - षिधँ - गत्याम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सेधति
सिध्यते
सिषेध
सिषिधे
सेधिता
सेधिता
सेधिष्यति
सेधिष्यते
सेधतात् / सेधताद् / सेधतु
सिध्यताम्
असेधत् / असेधद्
असिध्यत
सेधेत् / सेधेद्
सिध्येत
सिध्यात् / सिध्याद्
सेधिषीष्ट
असेधीत् / असेधीद्
असेधि
असेधिष्यत् / असेधिष्यद्
असेधिष्यत
प्रथम  द्विवचनम्
सेधतः
सिध्येते
सिषिधतुः
सिषिधाते
सेधितारौ
सेधितारौ
सेधिष्यतः
सेधिष्येते
सेधताम्
सिध्येताम्
असेधताम्
असिध्येताम्
सेधेताम्
सिध्येयाताम्
सिध्यास्ताम्
सेधिषीयास्ताम्
असेधिष्टाम्
असेधिषाताम्
असेधिष्यताम्
असेधिष्येताम्
प्रथम  बहुवचनम्
सेधन्ति
सिध्यन्ते
सिषिधुः
सिषिधिरे
सेधितारः
सेधितारः
सेधिष्यन्ति
सेधिष्यन्ते
सेधन्तु
सिध्यन्ताम्
असेधन्
असिध्यन्त
सेधेयुः
सिध्येरन्
सिध्यासुः
सेधिषीरन्
असेधिषुः
असेधिषत
असेधिष्यन्
असेधिष्यन्त
मध्यम  एकवचनम्
सेधसि
सिध्यसे
सिषेधिथ
सिषिधिषे
सेधितासि
सेधितासे
सेधिष्यसि
सेधिष्यसे
सेधतात् / सेधताद् / सेध
सिध्यस्व
असेधः
असिध्यथाः
सेधेः
सिध्येथाः
सिध्याः
सेधिषीष्ठाः
असेधीः
असेधिष्ठाः
असेधिष्यः
असेधिष्यथाः
मध्यम  द्विवचनम्
सेधथः
सिध्येथे
सिषिधथुः
सिषिधाथे
सेधितास्थः
सेधितासाथे
सेधिष्यथः
सेधिष्येथे
सेधतम्
सिध्येथाम्
असेधतम्
असिध्येथाम्
सेधेतम्
सिध्येयाथाम्
सिध्यास्तम्
सेधिषीयास्थाम्
असेधिष्टम्
असेधिषाथाम्
असेधिष्यतम्
असेधिष्येथाम्
मध्यम  बहुवचनम्
सेधथ
सिध्यध्वे
सिषिध
सिषिधिध्वे
सेधितास्थ
सेधिताध्वे
सेधिष्यथ
सेधिष्यध्वे
सेधत
सिध्यध्वम्
असेधत
असिध्यध्वम्
सेधेत
सिध्येध्वम्
सिध्यास्त
सेधिषीध्वम्
असेधिष्ट
असेधिढ्वम्
असेधिष्यत
असेधिष्यध्वम्
उत्तम  एकवचनम्
सेधामि
सिध्ये
सिषेध
सिषिधे
सेधितास्मि
सेधिताहे
सेधिष्यामि
सेधिष्ये
सेधानि
सिध्यै
असेधम्
असिध्ये
सेधेयम्
सिध्येय
सिध्यासम्
सेधिषीय
असेधिषम्
असेधिषि
असेधिष्यम्
असेधिष्ये
उत्तम  द्विवचनम्
सेधावः
सिध्यावहे
सिषिधिव
सिषिधिवहे
सेधितास्वः
सेधितास्वहे
सेधिष्यावः
सेधिष्यावहे
सेधाव
सिध्यावहै
असेधाव
असिध्यावहि
सेधेव
सिध्येवहि
सिध्यास्व
सेधिषीवहि
असेधिष्व
असेधिष्वहि
असेधिष्याव
असेधिष्यावहि
उत्तम  बहुवचनम्
सेधामः
सिध्यामहे
सिषिधिम
सिषिधिमहे
सेधितास्मः
सेधितास्महे
सेधिष्यामः
सेधिष्यामहे
सेधाम
सिध्यामहै
असेधाम
असिध्यामहि
सेधेम
सिध्येमहि
सिध्यास्म
सेधिषीमहि
असेधिष्म
असेधिष्महि
असेधिष्याम
असेधिष्यामहि
प्रथम पुरुषः  एकवचनम्
सेधतात् / सेधताद् / सेधतु
असेधत् / असेधद्
सिध्यात् / सिध्याद्
असेधीत् / असेधीद्
असेधिष्यत् / असेधिष्यद्
प्रथमा  द्विवचनम्
असेधिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सेधतात् / सेधताद् / सेध
मध्यम पुरुषः  द्विवचनम्
असेधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
असेधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्