सिट् - षिटँ - अनादरे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सेटति
सिट्यते
सिषेट
सिषिटे
सेटिता
सेटिता
सेटिष्यति
सेटिष्यते
सेटतात् / सेटताद् / सेटतु
सिट्यताम्
असेटत् / असेटद्
असिट्यत
सेटेत् / सेटेद्
सिट्येत
सिट्यात् / सिट्याद्
सेटिषीष्ट
असेटीत् / असेटीद्
असेटि
असेटिष्यत् / असेटिष्यद्
असेटिष्यत
प्रथम  द्विवचनम्
सेटतः
सिट्येते
सिषिटतुः
सिषिटाते
सेटितारौ
सेटितारौ
सेटिष्यतः
सेटिष्येते
सेटताम्
सिट्येताम्
असेटताम्
असिट्येताम्
सेटेताम्
सिट्येयाताम्
सिट्यास्ताम्
सेटिषीयास्ताम्
असेटिष्टाम्
असेटिषाताम्
असेटिष्यताम्
असेटिष्येताम्
प्रथम  बहुवचनम्
सेटन्ति
सिट्यन्ते
सिषिटुः
सिषिटिरे
सेटितारः
सेटितारः
सेटिष्यन्ति
सेटिष्यन्ते
सेटन्तु
सिट्यन्ताम्
असेटन्
असिट्यन्त
सेटेयुः
सिट्येरन्
सिट्यासुः
सेटिषीरन्
असेटिषुः
असेटिषत
असेटिष्यन्
असेटिष्यन्त
मध्यम  एकवचनम्
सेटसि
सिट्यसे
सिषेटिथ
सिषिटिषे
सेटितासि
सेटितासे
सेटिष्यसि
सेटिष्यसे
सेटतात् / सेटताद् / सेट
सिट्यस्व
असेटः
असिट्यथाः
सेटेः
सिट्येथाः
सिट्याः
सेटिषीष्ठाः
असेटीः
असेटिष्ठाः
असेटिष्यः
असेटिष्यथाः
मध्यम  द्विवचनम्
सेटथः
सिट्येथे
सिषिटथुः
सिषिटाथे
सेटितास्थः
सेटितासाथे
सेटिष्यथः
सेटिष्येथे
सेटतम्
सिट्येथाम्
असेटतम्
असिट्येथाम्
सेटेतम्
सिट्येयाथाम्
सिट्यास्तम्
सेटिषीयास्थाम्
असेटिष्टम्
असेटिषाथाम्
असेटिष्यतम्
असेटिष्येथाम्
मध्यम  बहुवचनम्
सेटथ
सिट्यध्वे
सिषिट
सिषिटिध्वे
सेटितास्थ
सेटिताध्वे
सेटिष्यथ
सेटिष्यध्वे
सेटत
सिट्यध्वम्
असेटत
असिट्यध्वम्
सेटेत
सिट्येध्वम्
सिट्यास्त
सेटिषीध्वम्
असेटिष्ट
असेटिढ्वम्
असेटिष्यत
असेटिष्यध्वम्
उत्तम  एकवचनम्
सेटामि
सिट्ये
सिषेट
सिषिटे
सेटितास्मि
सेटिताहे
सेटिष्यामि
सेटिष्ये
सेटानि
सिट्यै
असेटम्
असिट्ये
सेटेयम्
सिट्येय
सिट्यासम्
सेटिषीय
असेटिषम्
असेटिषि
असेटिष्यम्
असेटिष्ये
उत्तम  द्विवचनम्
सेटावः
सिट्यावहे
सिषिटिव
सिषिटिवहे
सेटितास्वः
सेटितास्वहे
सेटिष्यावः
सेटिष्यावहे
सेटाव
सिट्यावहै
असेटाव
असिट्यावहि
सेटेव
सिट्येवहि
सिट्यास्व
सेटिषीवहि
असेटिष्व
असेटिष्वहि
असेटिष्याव
असेटिष्यावहि
उत्तम  बहुवचनम्
सेटामः
सिट्यामहे
सिषिटिम
सिषिटिमहे
सेटितास्मः
सेटितास्महे
सेटिष्यामः
सेटिष्यामहे
सेटाम
सिट्यामहै
असेटाम
असिट्यामहि
सेटेम
सिट्येमहि
सिट्यास्म
सेटिषीमहि
असेटिष्म
असेटिष्महि
असेटिष्याम
असेटिष्यामहि
प्रथम पुरुषः  एकवचनम्
सेटतात् / सेटताद् / सेटतु
असेटत् / असेटद्
सिट्यात् / सिट्याद्
असेटीत् / असेटीद्
असेटिष्यत् / असेटिष्यद्
प्रथमा  द्विवचनम्
असेटिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सेटतात् / सेटताद् / सेट
मध्यम पुरुषः  द्विवचनम्
असेटिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
असेटिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्