सह् - षहँ - मर्षणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सहते
सह्यते
सेहे
सेहे
सहिता / सोढा
सहिता / सोढा
सहिष्यते
सहिष्यते
सहताम्
सह्यताम्
असहत
असह्यत
सहेत
सह्येत
सहिषीष्ट
सहिषीष्ट
असहिष्ट
असाहि
असहिष्यत
असहिष्यत
प्रथम  द्विवचनम्
सहेते
सह्येते
सेहाते
सेहाते
सहितारौ / सोढारौ
सहितारौ / सोढारौ
सहिष्येते
सहिष्येते
सहेताम्
सह्येताम्
असहेताम्
असह्येताम्
सहेयाताम्
सह्येयाताम्
सहिषीयास्ताम्
सहिषीयास्ताम्
असहिषाताम्
असहिषाताम्
असहिष्येताम्
असहिष्येताम्
प्रथम  बहुवचनम्
सहन्ते
सह्यन्ते
सेहिरे
सेहिरे
सहितारः / सोढारः
सहितारः / सोढारः
सहिष्यन्ते
सहिष्यन्ते
सहन्ताम्
सह्यन्ताम्
असहन्त
असह्यन्त
सहेरन्
सह्येरन्
सहिषीरन्
सहिषीरन्
असहिषत
असहिषत
असहिष्यन्त
असहिष्यन्त
मध्यम  एकवचनम्
सहसे
सह्यसे
सेहिषे
सेहिषे
सहितासे / सोढासे
सहितासे / सोढासे
सहिष्यसे
सहिष्यसे
सहस्व
सह्यस्व
असहथाः
असह्यथाः
सहेथाः
सह्येथाः
सहिषीष्ठाः
सहिषीष्ठाः
असहिष्ठाः
असहिष्ठाः
असहिष्यथाः
असहिष्यथाः
मध्यम  द्विवचनम्
सहेथे
सह्येथे
सेहाथे
सेहाथे
सहितासाथे / सोढासाथे
सहितासाथे / सोढासाथे
सहिष्येथे
सहिष्येथे
सहेथाम्
सह्येथाम्
असहेथाम्
असह्येथाम्
सहेयाथाम्
सह्येयाथाम्
सहिषीयास्थाम्
सहिषीयास्थाम्
असहिषाथाम्
असहिषाथाम्
असहिष्येथाम्
असहिष्येथाम्
मध्यम  बहुवचनम्
सहध्वे
सह्यध्वे
सेहिढ्वे / सेहिध्वे
सेहिढ्वे / सेहिध्वे
सहिताध्वे / सोढाध्वे
सहिताध्वे / सोढाध्वे
सहिष्यध्वे
सहिष्यध्वे
सहध्वम्
सह्यध्वम्
असहध्वम्
असह्यध्वम्
सहेध्वम्
सह्येध्वम्
सहिषीढ्वम् / सहिषीध्वम्
सहिषीढ्वम् / सहिषीध्वम्
असहिढ्वम् / असहिध्वम्
असहिढ्वम् / असहिध्वम्
असहिष्यध्वम्
असहिष्यध्वम्
उत्तम  एकवचनम्
सहे
सह्ये
सेहे
सेहे
सहिताहे / सोढाहे
सहिताहे / सोढाहे
सहिष्ये
सहिष्ये
सहै
सह्यै
असहे
असह्ये
सहेय
सह्येय
सहिषीय
सहिषीय
असहिषि
असहिषि
असहिष्ये
असहिष्ये
उत्तम  द्विवचनम्
सहावहे
सह्यावहे
सेहिवहे
सेहिवहे
सहितास्वहे / सोढास्वहे
सहितास्वहे / सोढास्वहे
सहिष्यावहे
सहिष्यावहे
सहावहै
सह्यावहै
असहावहि
असह्यावहि
सहेवहि
सह्येवहि
सहिषीवहि
सहिषीवहि
असहिष्वहि
असहिष्वहि
असहिष्यावहि
असहिष्यावहि
उत्तम  बहुवचनम्
सहामहे
सह्यामहे
सेहिमहे
सेहिमहे
सहितास्महे / सोढास्महे
सहितास्महे / सोढास्महे
सहिष्यामहे
सहिष्यामहे
सहामहै
सह्यामहै
असहामहि
असह्यामहि
सहेमहि
सह्येमहि
सहिषीमहि
सहिषीमहि
असहिष्महि
असहिष्महि
असहिष्यामहि
असहिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
सहितारौ / सोढारौ
सहितारौ / सोढारौ
प्रथमा  बहुवचनम्
सहितारः / सोढारः
सहितारः / सोढारः
मध्यम पुरुषः  एकवचनम्
सहितासे / सोढासे
सहितासे / सोढासे
मध्यम पुरुषः  द्विवचनम्
सहितासाथे / सोढासाथे
सहितासाथे / सोढासाथे
मध्यम पुरुषः  बहुवचनम्
सेहिढ्वे / सेहिध्वे
सेहिढ्वे / सेहिध्वे
सहिताध्वे / सोढाध्वे
सहिताध्वे / सोढाध्वे
सहिषीढ्वम् / सहिषीध्वम्
सहिषीढ्वम् / सहिषीध्वम्
असहिढ्वम् / असहिध्वम्
असहिढ्वम् / असहिध्वम्
उत्तम पुरुषः  एकवचनम्
सहिताहे / सोढाहे
सहिताहे / सोढाहे
उत्तम पुरुषः  द्विवचनम्
सहितास्वहे / सोढास्वहे
सहितास्वहे / सोढास्वहे
उत्तम पुरुषः  बहुवचनम्
सहितास्महे / सोढास्महे
सहितास्महे / सोढास्महे