सस् - षसँ स्वप्ने अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
असत् / असद्
अहिनत् / अहिनद्
प्रथम पुरुषः  द्विवचनम्
असस्ताम्
अहिंस्ताम्
प्रथम पुरुषः  बहुवचनम्
अससन्
अहिंसन्
मध्यम पुरुषः  एकवचनम्
असः / असत् / असद्
अहिनः / अहिनत् / अहिनद्
मध्यम पुरुषः  द्विवचनम्
असस्तम्
अहिंस्तम्
मध्यम पुरुषः  बहुवचनम्
असस्त
अहिंस्त
उत्तम पुरुषः  एकवचनम्
अससम्
अहिनसम्
उत्तम पुरुषः  द्विवचनम्
असस्व
अहिंस्व
उत्तम पुरुषः  बहुवचनम्
असस्म
अहिंस्म
प्रथम पुरुषः  एकवचनम्
असत् / असद्
अहिनत् / अहिनद्
प्रथम पुरुषः  द्विवचनम्
असस्ताम्
अहिंस्ताम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
असः / असत् / असद्
अहिनः / अहिनत् / अहिनद्
मध्यम पुरुषः  द्विवचनम्
असस्तम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्