सस् - षसँ - स्वप्ने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सस्ति
सस्यते
ससास
सेषे
ससिता
ससिता
ससिष्यति
ससिष्यते
सस्तात् / सस्ताद् / सस्तु
सस्यताम्
असत् / असद्
असस्यत
सस्यात् / सस्याद्
सस्येत
सस्यात् / सस्याद्
ससिषीष्ट
असासीत् / असासीद् / अससीत् / अससीद्
असासि
अससिष्यत् / अससिष्यद्
अससिष्यत
प्रथम  द्विवचनम्
सस्तः
सस्येते
सेषतुः
सेषाते
ससितारौ
ससितारौ
ससिष्यतः
ससिष्येते
सस्ताम्
सस्येताम्
असस्ताम्
असस्येताम्
सस्याताम्
सस्येयाताम्
सस्यास्ताम्
ससिषीयास्ताम्
असासिष्टाम् / अससिष्टाम्
अससिषाताम्
अससिष्यताम्
अससिष्येताम्
प्रथम  बहुवचनम्
ससन्ति
सस्यन्ते
सेषुः
सेषिरे
ससितारः
ससितारः
ससिष्यन्ति
ससिष्यन्ते
ससन्तु
सस्यन्ताम्
अससन्
असस्यन्त
सस्युः
सस्येरन्
सस्यासुः
ससिषीरन्
असासिषुः / अससिषुः
अससिषत
अससिष्यन्
अससिष्यन्त
मध्यम  एकवचनम्
सस्सि
सस्यसे
सेषिथ
सेषिषे
ससितासि
ससितासे
ससिष्यसि
ससिष्यसे
सस्तात् / सस्ताद् / सधि
सस्यस्व
असः / असत् / असद्
असस्यथाः
सस्याः
सस्येथाः
सस्याः
ससिषीष्ठाः
असासीः / अससीः
अससिष्ठाः
अससिष्यः
अससिष्यथाः
मध्यम  द्विवचनम्
सस्थः
सस्येथे
सेषथुः
सेषाथे
ससितास्थः
ससितासाथे
ससिष्यथः
ससिष्येथे
सस्तम्
सस्येथाम्
असस्तम्
असस्येथाम्
सस्यातम्
सस्येयाथाम्
सस्यास्तम्
ससिषीयास्थाम्
असासिष्टम् / अससिष्टम्
अससिषाथाम्
अससिष्यतम्
अससिष्येथाम्
मध्यम  बहुवचनम्
सस्थ
सस्यध्वे
सेष
सेषिध्वे
ससितास्थ
ससिताध्वे
ससिष्यथ
ससिष्यध्वे
सस्त
सस्यध्वम्
असस्त
असस्यध्वम्
सस्यात
सस्येध्वम्
सस्यास्त
ससिषीध्वम्
असासिष्ट / अससिष्ट
अससिढ्वम्
अससिष्यत
अससिष्यध्वम्
उत्तम  एकवचनम्
सस्मि
सस्ये
ससस / ससास
सेषे
ससितास्मि
ससिताहे
ससिष्यामि
ससिष्ये
ससानि
सस्यै
अससम्
असस्ये
सस्याम्
सस्येय
सस्यासम्
ससिषीय
असासिषम् / अससिषम्
अससिषि
अससिष्यम्
अससिष्ये
उत्तम  द्विवचनम्
सस्वः
सस्यावहे
सेषिव
सेषिवहे
ससितास्वः
ससितास्वहे
ससिष्यावः
ससिष्यावहे
ससाव
सस्यावहै
असस्व
असस्यावहि
सस्याव
सस्येवहि
सस्यास्व
ससिषीवहि
असासिष्व / अससिष्व
अससिष्वहि
अससिष्याव
अससिष्यावहि
उत्तम  बहुवचनम्
सस्मः
सस्यामहे
सेषिम
सेषिमहे
ससितास्मः
ससितास्महे
ससिष्यामः
ससिष्यामहे
ससाम
सस्यामहै
असस्म
असस्यामहि
सस्याम
सस्येमहि
सस्यास्म
ससिषीमहि
असासिष्म / अससिष्म
अससिष्महि
अससिष्याम
अससिष्यामहि
प्रथम पुरुषः  एकवचनम्
सस्तात् / सस्ताद् / सस्तु
सस्यात् / सस्याद्
असासीत् / असासीद् / अससीत् / अससीद्
अससिष्यत् / अससिष्यद्
प्रथमा  द्विवचनम्
असासिष्टाम् / अससिष्टाम्
प्रथमा  बहुवचनम्
असासिषुः / अससिषुः
मध्यम पुरुषः  एकवचनम्
सस्तात् / सस्ताद् / सधि
असः / असत् / असद्
मध्यम पुरुषः  द्विवचनम्
असासिष्टम् / अससिष्टम्
मध्यम पुरुषः  बहुवचनम्
असासिष्ट / अससिष्ट
उत्तम पुरुषः  एकवचनम्
असासिषम् / अससिषम्
उत्तम पुरुषः  द्विवचनम्
असासिष्व / अससिष्व
उत्तम पुरुषः  बहुवचनम्
असासिष्म / अससिष्म