सल् - षलँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सलति
सल्यते
ससाल
सेले
सलिता
सलिता
सलिष्यति
सलिष्यते
सलतात् / सलताद् / सलतु
सल्यताम्
असलत् / असलद्
असल्यत
सलेत् / सलेद्
सल्येत
सल्यात् / सल्याद्
सलिषीष्ट
असालीत् / असालीद्
असालि
असलिष्यत् / असलिष्यद्
असलिष्यत
प्रथम  द्विवचनम्
सलतः
सल्येते
सेलतुः
सेलाते
सलितारौ
सलितारौ
सलिष्यतः
सलिष्येते
सलताम्
सल्येताम्
असलताम्
असल्येताम्
सलेताम्
सल्येयाताम्
सल्यास्ताम्
सलिषीयास्ताम्
असालिष्टाम्
असलिषाताम्
असलिष्यताम्
असलिष्येताम्
प्रथम  बहुवचनम्
सलन्ति
सल्यन्ते
सेलुः
सेलिरे
सलितारः
सलितारः
सलिष्यन्ति
सलिष्यन्ते
सलन्तु
सल्यन्ताम्
असलन्
असल्यन्त
सलेयुः
सल्येरन्
सल्यासुः
सलिषीरन्
असालिषुः
असलिषत
असलिष्यन्
असलिष्यन्त
मध्यम  एकवचनम्
सलसि
सल्यसे
सेलिथ
सेलिषे
सलितासि
सलितासे
सलिष्यसि
सलिष्यसे
सलतात् / सलताद् / सल
सल्यस्व
असलः
असल्यथाः
सलेः
सल्येथाः
सल्याः
सलिषीष्ठाः
असालीः
असलिष्ठाः
असलिष्यः
असलिष्यथाः
मध्यम  द्विवचनम्
सलथः
सल्येथे
सेलथुः
सेलाथे
सलितास्थः
सलितासाथे
सलिष्यथः
सलिष्येथे
सलतम्
सल्येथाम्
असलतम्
असल्येथाम्
सलेतम्
सल्येयाथाम्
सल्यास्तम्
सलिषीयास्थाम्
असालिष्टम्
असलिषाथाम्
असलिष्यतम्
असलिष्येथाम्
मध्यम  बहुवचनम्
सलथ
सल्यध्वे
सेल
सेलिढ्वे / सेलिध्वे
सलितास्थ
सलिताध्वे
सलिष्यथ
सलिष्यध्वे
सलत
सल्यध्वम्
असलत
असल्यध्वम्
सलेत
सल्येध्वम्
सल्यास्त
सलिषीढ्वम् / सलिषीध्वम्
असालिष्ट
असलिढ्वम् / असलिध्वम्
असलिष्यत
असलिष्यध्वम्
उत्तम  एकवचनम्
सलामि
सल्ये
ससल / ससाल
सेले
सलितास्मि
सलिताहे
सलिष्यामि
सलिष्ये
सलानि
सल्यै
असलम्
असल्ये
सलेयम्
सल्येय
सल्यासम्
सलिषीय
असालिषम्
असलिषि
असलिष्यम्
असलिष्ये
उत्तम  द्विवचनम्
सलावः
सल्यावहे
सेलिव
सेलिवहे
सलितास्वः
सलितास्वहे
सलिष्यावः
सलिष्यावहे
सलाव
सल्यावहै
असलाव
असल्यावहि
सलेव
सल्येवहि
सल्यास्व
सलिषीवहि
असालिष्व
असलिष्वहि
असलिष्याव
असलिष्यावहि
उत्तम  बहुवचनम्
सलामः
सल्यामहे
सेलिम
सेलिमहे
सलितास्मः
सलितास्महे
सलिष्यामः
सलिष्यामहे
सलाम
सल्यामहै
असलाम
असल्यामहि
सलेम
सल्येमहि
सल्यास्म
सलिषीमहि
असालिष्म
असलिष्महि
असलिष्याम
असलिष्यामहि
प्रथम पुरुषः  एकवचनम्
सलतात् / सलताद् / सलतु
असालीत् / असालीद्
असलिष्यत् / असलिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सलतात् / सलताद् / सल
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
सेलिढ्वे / सेलिध्वे
सलिषीढ्वम् / सलिषीध्वम्
असलिढ्वम् / असलिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्