सर्व् - षर्वँ - हिंसायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सर्वति
सर्व्यते
ससर्व
ससर्वे
सर्विता
सर्विता
सर्विष्यति
सर्विष्यते
सर्वतात् / सर्वताद् / सर्वतु
सर्व्यताम्
असर्वत् / असर्वद्
असर्व्यत
सर्वेत् / सर्वेद्
सर्व्येत
सर्व्यात् / सर्व्याद्
सर्विषीष्ट
असर्वीत् / असर्वीद्
असर्वि
असर्विष्यत् / असर्विष्यद्
असर्विष्यत
प्रथम  द्विवचनम्
सर्वतः
सर्व्येते
ससर्वतुः
ससर्वाते
सर्वितारौ
सर्वितारौ
सर्विष्यतः
सर्विष्येते
सर्वताम्
सर्व्येताम्
असर्वताम्
असर्व्येताम्
सर्वेताम्
सर्व्येयाताम्
सर्व्यास्ताम्
सर्विषीयास्ताम्
असर्विष्टाम्
असर्विषाताम्
असर्विष्यताम्
असर्विष्येताम्
प्रथम  बहुवचनम्
सर्वन्ति
सर्व्यन्ते
ससर्वुः
ससर्विरे
सर्वितारः
सर्वितारः
सर्विष्यन्ति
सर्विष्यन्ते
सर्वन्तु
सर्व्यन्ताम्
असर्वन्
असर्व्यन्त
सर्वेयुः
सर्व्येरन्
सर्व्यासुः
सर्विषीरन्
असर्विषुः
असर्विषत
असर्विष्यन्
असर्विष्यन्त
मध्यम  एकवचनम्
सर्वसि
सर्व्यसे
ससर्विथ
ससर्विषे
सर्वितासि
सर्वितासे
सर्विष्यसि
सर्विष्यसे
सर्वतात् / सर्वताद् / सर्व
सर्व्यस्व
असर्वः
असर्व्यथाः
सर्वेः
सर्व्येथाः
सर्व्याः
सर्विषीष्ठाः
असर्वीः
असर्विष्ठाः
असर्विष्यः
असर्विष्यथाः
मध्यम  द्विवचनम्
सर्वथः
सर्व्येथे
ससर्वथुः
ससर्वाथे
सर्वितास्थः
सर्वितासाथे
सर्विष्यथः
सर्विष्येथे
सर्वतम्
सर्व्येथाम्
असर्वतम्
असर्व्येथाम्
सर्वेतम्
सर्व्येयाथाम्
सर्व्यास्तम्
सर्विषीयास्थाम्
असर्विष्टम्
असर्विषाथाम्
असर्विष्यतम्
असर्विष्येथाम्
मध्यम  बहुवचनम्
सर्वथ
सर्व्यध्वे
ससर्व
ससर्विढ्वे / ससर्विध्वे
सर्वितास्थ
सर्विताध्वे
सर्विष्यथ
सर्विष्यध्वे
सर्वत
सर्व्यध्वम्
असर्वत
असर्व्यध्वम्
सर्वेत
सर्व्येध्वम्
सर्व्यास्त
सर्विषीढ्वम् / सर्विषीध्वम्
असर्विष्ट
असर्विढ्वम् / असर्विध्वम्
असर्विष्यत
असर्विष्यध्वम्
उत्तम  एकवचनम्
सर्वामि
सर्व्ये
ससर्व
ससर्वे
सर्वितास्मि
सर्विताहे
सर्विष्यामि
सर्विष्ये
सर्वाणि
सर्व्यै
असर्वम्
असर्व्ये
सर्वेयम्
सर्व्येय
सर्व्यासम्
सर्विषीय
असर्विषम्
असर्विषि
असर्विष्यम्
असर्विष्ये
उत्तम  द्विवचनम्
सर्वावः
सर्व्यावहे
ससर्विव
ससर्विवहे
सर्वितास्वः
सर्वितास्वहे
सर्विष्यावः
सर्विष्यावहे
सर्वाव
सर्व्यावहै
असर्वाव
असर्व्यावहि
सर्वेव
सर्व्येवहि
सर्व्यास्व
सर्विषीवहि
असर्विष्व
असर्विष्वहि
असर्विष्याव
असर्विष्यावहि
उत्तम  बहुवचनम्
सर्वामः
सर्व्यामहे
ससर्विम
ससर्विमहे
सर्वितास्मः
सर्वितास्महे
सर्विष्यामः
सर्विष्यामहे
सर्वाम
सर्व्यामहै
असर्वाम
असर्व्यामहि
सर्वेम
सर्व्येमहि
सर्व्यास्म
सर्विषीमहि
असर्विष्म
असर्विष्महि
असर्विष्याम
असर्विष्यामहि
प्रथम पुरुषः  एकवचनम्
सर्वतात् / सर्वताद् / सर्वतु
असर्वत् / असर्वद्
सर्व्यात् / सर्व्याद्
असर्वीत् / असर्वीद्
असर्विष्यत् / असर्विष्यद्
प्रथमा  द्विवचनम्
असर्विष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सर्वतात् / सर्वताद् / सर्व
मध्यम पुरुषः  द्विवचनम्
असर्विष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ससर्विढ्वे / ससर्विध्वे
सर्विषीढ्वम् / सर्विषीध्वम्
असर्विढ्वम् / असर्विध्वम्
असर्विष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्