सर्ब् - षर्बँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सर्बति
सर्ब्यते
ससर्ब
ससर्बे
सर्बिता
सर्बिता
सर्बिष्यति
सर्बिष्यते
सर्बतात् / सर्बताद् / सर्बतु
सर्ब्यताम्
असर्बत् / असर्बद्
असर्ब्यत
सर्बेत् / सर्बेद्
सर्ब्येत
सर्ब्यात् / सर्ब्याद्
सर्बिषीष्ट
असर्बीत् / असर्बीद्
असर्बि
असर्बिष्यत् / असर्बिष्यद्
असर्बिष्यत
प्रथम  द्विवचनम्
सर्बतः
सर्ब्येते
ससर्बतुः
ससर्बाते
सर्बितारौ
सर्बितारौ
सर्बिष्यतः
सर्बिष्येते
सर्बताम्
सर्ब्येताम्
असर्बताम्
असर्ब्येताम्
सर्बेताम्
सर्ब्येयाताम्
सर्ब्यास्ताम्
सर्बिषीयास्ताम्
असर्बिष्टाम्
असर्बिषाताम्
असर्बिष्यताम्
असर्बिष्येताम्
प्रथम  बहुवचनम्
सर्बन्ति
सर्ब्यन्ते
ससर्बुः
ससर्बिरे
सर्बितारः
सर्बितारः
सर्बिष्यन्ति
सर्बिष्यन्ते
सर्बन्तु
सर्ब्यन्ताम्
असर्बन्
असर्ब्यन्त
सर्बेयुः
सर्ब्येरन्
सर्ब्यासुः
सर्बिषीरन्
असर्बिषुः
असर्बिषत
असर्बिष्यन्
असर्बिष्यन्त
मध्यम  एकवचनम्
सर्बसि
सर्ब्यसे
ससर्बिथ
ससर्बिषे
सर्बितासि
सर्बितासे
सर्बिष्यसि
सर्बिष्यसे
सर्बतात् / सर्बताद् / सर्ब
सर्ब्यस्व
असर्बः
असर्ब्यथाः
सर्बेः
सर्ब्येथाः
सर्ब्याः
सर्बिषीष्ठाः
असर्बीः
असर्बिष्ठाः
असर्बिष्यः
असर्बिष्यथाः
मध्यम  द्विवचनम्
सर्बथः
सर्ब्येथे
ससर्बथुः
ससर्बाथे
सर्बितास्थः
सर्बितासाथे
सर्बिष्यथः
सर्बिष्येथे
सर्बतम्
सर्ब्येथाम्
असर्बतम्
असर्ब्येथाम्
सर्बेतम्
सर्ब्येयाथाम्
सर्ब्यास्तम्
सर्बिषीयास्थाम्
असर्बिष्टम्
असर्बिषाथाम्
असर्बिष्यतम्
असर्बिष्येथाम्
मध्यम  बहुवचनम्
सर्बथ
सर्ब्यध्वे
ससर्ब
ससर्बिध्वे
सर्बितास्थ
सर्बिताध्वे
सर्बिष्यथ
सर्बिष्यध्वे
सर्बत
सर्ब्यध्वम्
असर्बत
असर्ब्यध्वम्
सर्बेत
सर्ब्येध्वम्
सर्ब्यास्त
सर्बिषीध्वम्
असर्बिष्ट
असर्बिढ्वम्
असर्बिष्यत
असर्बिष्यध्वम्
उत्तम  एकवचनम्
सर्बामि
सर्ब्ये
ससर्ब
ससर्बे
सर्बितास्मि
सर्बिताहे
सर्बिष्यामि
सर्बिष्ये
सर्बाणि
सर्ब्यै
असर्बम्
असर्ब्ये
सर्बेयम्
सर्ब्येय
सर्ब्यासम्
सर्बिषीय
असर्बिषम्
असर्बिषि
असर्बिष्यम्
असर्बिष्ये
उत्तम  द्विवचनम्
सर्बावः
सर्ब्यावहे
ससर्बिव
ससर्बिवहे
सर्बितास्वः
सर्बितास्वहे
सर्बिष्यावः
सर्बिष्यावहे
सर्बाव
सर्ब्यावहै
असर्बाव
असर्ब्यावहि
सर्बेव
सर्ब्येवहि
सर्ब्यास्व
सर्बिषीवहि
असर्बिष्व
असर्बिष्वहि
असर्बिष्याव
असर्बिष्यावहि
उत्तम  बहुवचनम्
सर्बामः
सर्ब्यामहे
ससर्बिम
ससर्बिमहे
सर्बितास्मः
सर्बितास्महे
सर्बिष्यामः
सर्बिष्यामहे
सर्बाम
सर्ब्यामहै
असर्बाम
असर्ब्यामहि
सर्बेम
सर्ब्येमहि
सर्ब्यास्म
सर्बिषीमहि
असर्बिष्म
असर्बिष्महि
असर्बिष्याम
असर्बिष्यामहि
प्रथम पुरुषः  एकवचनम्
सर्बतात् / सर्बताद् / सर्बतु
असर्बत् / असर्बद्
सर्ब्यात् / सर्ब्याद्
असर्बीत् / असर्बीद्
असर्बिष्यत् / असर्बिष्यद्
प्रथमा  द्विवचनम्
असर्बिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सर्बतात् / सर्बताद् / सर्ब
मध्यम पुरुषः  द्विवचनम्
असर्बिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
असर्बिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्