सम् - षमँ - अवैकल्ये वैकल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
समति
सम्यते
ससाम
सेमे
समिता
समिता
समिष्यति
समिष्यते
समतात् / समताद् / समतु
सम्यताम्
असमत् / असमद्
असम्यत
समेत् / समेद्
सम्येत
सम्यात् / सम्याद्
समिषीष्ट
असमीत् / असमीद्
असमि
असमिष्यत् / असमिष्यद्
असमिष्यत
प्रथम  द्विवचनम्
समतः
सम्येते
सेमतुः
सेमाते
समितारौ
समितारौ
समिष्यतः
समिष्येते
समताम्
सम्येताम्
असमताम्
असम्येताम्
समेताम्
सम्येयाताम्
सम्यास्ताम्
समिषीयास्ताम्
असमिष्टाम्
असमिषाताम्
असमिष्यताम्
असमिष्येताम्
प्रथम  बहुवचनम्
समन्ति
सम्यन्ते
सेमुः
सेमिरे
समितारः
समितारः
समिष्यन्ति
समिष्यन्ते
समन्तु
सम्यन्ताम्
असमन्
असम्यन्त
समेयुः
सम्येरन्
सम्यासुः
समिषीरन्
असमिषुः
असमिषत
असमिष्यन्
असमिष्यन्त
मध्यम  एकवचनम्
समसि
सम्यसे
सेमिथ
सेमिषे
समितासि
समितासे
समिष्यसि
समिष्यसे
समतात् / समताद् / सम
सम्यस्व
असमः
असम्यथाः
समेः
सम्येथाः
सम्याः
समिषीष्ठाः
असमीः
असमिष्ठाः
असमिष्यः
असमिष्यथाः
मध्यम  द्विवचनम्
समथः
सम्येथे
सेमथुः
सेमाथे
समितास्थः
समितासाथे
समिष्यथः
समिष्येथे
समतम्
सम्येथाम्
असमतम्
असम्येथाम्
समेतम्
सम्येयाथाम्
सम्यास्तम्
समिषीयास्थाम्
असमिष्टम्
असमिषाथाम्
असमिष्यतम्
असमिष्येथाम्
मध्यम  बहुवचनम्
समथ
सम्यध्वे
सेम
सेमिध्वे
समितास्थ
समिताध्वे
समिष्यथ
समिष्यध्वे
समत
सम्यध्वम्
असमत
असम्यध्वम्
समेत
सम्येध्वम्
सम्यास्त
समिषीध्वम्
असमिष्ट
असमिढ्वम्
असमिष्यत
असमिष्यध्वम्
उत्तम  एकवचनम्
समामि
सम्ये
ससम / ससाम
सेमे
समितास्मि
समिताहे
समिष्यामि
समिष्ये
समानि
सम्यै
असमम्
असम्ये
समेयम्
सम्येय
सम्यासम्
समिषीय
असमिषम्
असमिषि
असमिष्यम्
असमिष्ये
उत्तम  द्विवचनम्
समावः
सम्यावहे
सेमिव
सेमिवहे
समितास्वः
समितास्वहे
समिष्यावः
समिष्यावहे
समाव
सम्यावहै
असमाव
असम्यावहि
समेव
सम्येवहि
सम्यास्व
समिषीवहि
असमिष्व
असमिष्वहि
असमिष्याव
असमिष्यावहि
उत्तम  बहुवचनम्
समामः
सम्यामहे
सेमिम
सेमिमहे
समितास्मः
समितास्महे
समिष्यामः
समिष्यामहे
समाम
सम्यामहै
असमाम
असम्यामहि
समेम
सम्येमहि
सम्यास्म
समिषीमहि
असमिष्म
असमिष्महि
असमिष्याम
असमिष्यामहि
प्रथम पुरुषः  एकवचनम्
समतात् / समताद् / समतु
असमीत् / असमीद्
असमिष्यत् / असमिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
समतात् / समताद् / सम
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्