सप् - षपँ समवाये भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
सपतात् / सपताद् / सपतु
पुष्प्यतात् / पुष्प्यताद् / पुष्प्यतु
प्रथम पुरुषः  द्विवचनम्
सपताम्
पुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
सपन्तु
पुष्प्यन्तु
मध्यम पुरुषः  एकवचनम्
सपतात् / सपताद् / सप
पुष्प्यतात् / पुष्प्यताद् / पुष्प्य
मध्यम पुरुषः  द्विवचनम्
सपतम्
पुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
सपत
पुष्प्यत
उत्तम पुरुषः  एकवचनम्
सपानि
पुष्प्याणि
उत्तम पुरुषः  द्विवचनम्
सपाव
पुष्प्याव
उत्तम पुरुषः  बहुवचनम्
सपाम
पुष्प्याम
प्रथम पुरुषः  एकवचनम्
सपतात् / सपताद् / सपतु
पुष्प्यतात् / पुष्प्यताद् / पुष्प्यतु
प्रथम पुरुषः  द्विवचनम्
पुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
पुष्प्यन्तु
मध्यम पुरुषः  एकवचनम्
सपतात् / सपताद् / सप
पुष्प्यतात् / पुष्प्यताद् / पुष्प्य
मध्यम पुरुषः  द्विवचनम्
पुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
पुष्प्याणि
उत्तम पुरुषः  द्विवचनम्
पुष्प्याव
उत्तम पुरुषः  बहुवचनम्
पुष्प्याम