सप् - षपँ समवाये भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
सपिष्यति
स्रप्स्यति / सर्प्स्यति
तर्पिष्यति / त्रप्स्यति / तर्प्स्यति
डिपिष्यति
प्रथम पुरुषः  द्विवचनम्
सपिष्यतः
स्रप्स्यतः / सर्प्स्यतः
तर्पिष्यतः / त्रप्स्यतः / तर्प्स्यतः
डिपिष्यतः
प्रथम पुरुषः  बहुवचनम्
सपिष्यन्ति
स्रप्स्यन्ति / सर्प्स्यन्ति
तर्पिष्यन्ति / त्रप्स्यन्ति / तर्प्स्यन्ति
डिपिष्यन्ति
मध्यम पुरुषः  एकवचनम्
सपिष्यसि
स्रप्स्यसि / सर्प्स्यसि
तर्पिष्यसि / त्रप्स्यसि / तर्प्स्यसि
डिपिष्यसि
मध्यम पुरुषः  द्विवचनम्
सपिष्यथः
स्रप्स्यथः / सर्प्स्यथः
तर्पिष्यथः / त्रप्स्यथः / तर्प्स्यथः
डिपिष्यथः
मध्यम पुरुषः  बहुवचनम्
सपिष्यथ
स्रप्स्यथ / सर्प्स्यथ
तर्पिष्यथ / त्रप्स्यथ / तर्प्स्यथ
डिपिष्यथ
उत्तम पुरुषः  एकवचनम्
सपिष्यामि
स्रप्स्यामि / सर्प्स्यामि
तर्पिष्यामि / त्रप्स्यामि / तर्प्स्यामि
डिपिष्यामि
उत्तम पुरुषः  द्विवचनम्
सपिष्यावः
स्रप्स्यावः / सर्प्स्यावः
तर्पिष्यावः / त्रप्स्यावः / तर्प्स्यावः
डिपिष्यावः
उत्तम पुरुषः  बहुवचनम्
सपिष्यामः
स्रप्स्यामः / सर्प्स्यामः
तर्पिष्यामः / त्रप्स्यामः / तर्प्स्यामः
डिपिष्यामः
प्रथम पुरुषः  एकवचनम्
सपिष्यति
स्रप्स्यति / सर्प्स्यति
तर्पिष्यति / त्रप्स्यति / तर्प्स्यति
डिपिष्यति
प्रथम पुरुषः  द्विवचनम्
सपिष्यतः
स्रप्स्यतः / सर्प्स्यतः
तर्पिष्यतः / त्रप्स्यतः / तर्प्स्यतः
डिपिष्यतः
प्रथम पुरुषः  बहुवचनम्
सपिष्यन्ति
स्रप्स्यन्ति / सर्प्स्यन्ति
तर्पिष्यन्ति / त्रप्स्यन्ति / तर्प्स्यन्ति
डिपिष्यन्ति
मध्यम पुरुषः  एकवचनम्
सपिष्यसि
स्रप्स्यसि / सर्प्स्यसि
तर्पिष्यसि / त्रप्स्यसि / तर्प्स्यसि
डिपिष्यसि
मध्यम पुरुषः  द्विवचनम्
सपिष्यथः
स्रप्स्यथः / सर्प्स्यथः
तर्पिष्यथः / त्रप्स्यथः / तर्प्स्यथः
डिपिष्यथः
मध्यम पुरुषः  बहुवचनम्
सपिष्यथ
स्रप्स्यथ / सर्प्स्यथ
तर्पिष्यथ / त्रप्स्यथ / तर्प्स्यथ
डिपिष्यथ
उत्तम पुरुषः  एकवचनम्
सपिष्यामि
स्रप्स्यामि / सर्प्स्यामि
तर्पिष्यामि / त्रप्स्यामि / तर्प्स्यामि
डिपिष्यामि
उत्तम पुरुषः  द्विवचनम्
सपिष्यावः
स्रप्स्यावः / सर्प्स्यावः
तर्पिष्यावः / त्रप्स्यावः / तर्प्स्यावः
डिपिष्यावः
उत्तम पुरुषः  बहुवचनम्
सपिष्यामः
स्रप्स्यामः / सर्प्स्यामः
तर्पिष्यामः / त्रप्स्यामः / तर्प्स्यामः
डिपिष्यामः