सप् - षपँ समवाये भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
सपिता
स्रप्ता / सर्प्ता
प्रथम पुरुषः  द्विवचनम्
सपितारौ
स्रप्तारौ / सर्प्तारौ
प्रथम पुरुषः  बहुवचनम्
सपितारः
स्रप्तारः / सर्प्तारः
मध्यम पुरुषः  एकवचनम्
सपितासि
स्रप्तासि / सर्प्तासि
मध्यम पुरुषः  द्विवचनम्
सपितास्थः
स्रप्तास्थः / सर्प्तास्थः
मध्यम पुरुषः  बहुवचनम्
सपितास्थ
स्रप्तास्थ / सर्प्तास्थ
उत्तम पुरुषः  एकवचनम्
सपितास्मि
स्रप्तास्मि / सर्प्तास्मि
उत्तम पुरुषः  द्विवचनम्
सपितास्वः
स्रप्तास्वः / सर्प्तास्वः
उत्तम पुरुषः  बहुवचनम्
सपितास्मः
स्रप्तास्मः / सर्प्तास्मः
प्रथम पुरुषः  एकवचनम्
स्रप्ता / सर्प्ता
प्रथम पुरुषः  द्विवचनम्
सपितारौ
स्रप्तारौ / सर्प्तारौ
प्रथम पुरुषः  बहुवचनम्
सपितारः
स्रप्तारः / सर्प्तारः
मध्यम पुरुषः  एकवचनम्
सपितासि
स्रप्तासि / सर्प्तासि
मध्यम पुरुषः  द्विवचनम्
सपितास्थः
स्रप्तास्थः / सर्प्तास्थः
मध्यम पुरुषः  बहुवचनम्
सपितास्थ
स्रप्तास्थ / सर्प्तास्थ
उत्तम पुरुषः  एकवचनम्
सपितास्मि
स्रप्तास्मि / सर्प्तास्मि
उत्तम पुरुषः  द्विवचनम्
सपितास्वः
स्रप्तास्वः / सर्प्तास्वः
उत्तम पुरुषः  बहुवचनम्
सपितास्मः
स्रप्तास्मः / सर्प्तास्मः