सप् - षपँ समवाये भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
सपति
पुष्प्यति
प्रथम पुरुषः  द्विवचनम्
सपतः
पुष्प्यतः
प्रथम पुरुषः  बहुवचनम्
सपन्ति
पुष्प्यन्ति
मध्यम पुरुषः  एकवचनम्
सपसि
पुष्प्यसि
मध्यम पुरुषः  द्विवचनम्
सपथः
पुष्प्यथः
मध्यम पुरुषः  बहुवचनम्
सपथ
पुष्प्यथ
उत्तम पुरुषः  एकवचनम्
सपामि
पुष्प्यामि
उत्तम पुरुषः  द्विवचनम्
सपावः
पुष्प्यावः
उत्तम पुरुषः  बहुवचनम्
सपामः
पुष्प्यामः
प्रथम पुरुषः  एकवचनम्
पुष्प्यति
प्रथम पुरुषः  द्विवचनम्
पुष्प्यतः
प्रथम पुरुषः  बहुवचनम्
पुष्प्यन्ति
मध्यम पुरुषः  एकवचनम्
पुष्प्यसि
मध्यम पुरुषः  द्विवचनम्
पुष्प्यथः
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
पुष्प्यामि
उत्तम पुरुषः  द्विवचनम्
पुष्प्यावः
उत्तम पुरुषः  बहुवचनम्
पुष्प्यामः