सप् - षपँ समवाये भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
असपत् / असपद्
अपुष्प्यत् / अपुष्प्यद्
प्रथम पुरुषः  द्विवचनम्
असपताम्
अपुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
असपन्
अपुष्प्यन्
मध्यम पुरुषः  एकवचनम्
असपः
अपुष्प्यः
मध्यम पुरुषः  द्विवचनम्
असपतम्
अपुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
असपत
अपुष्प्यत
उत्तम पुरुषः  एकवचनम्
असपम्
अपुष्प्यम्
उत्तम पुरुषः  द्विवचनम्
असपाव
अपुष्प्याव
उत्तम पुरुषः  बहुवचनम्
असपाम
अपुष्प्याम
प्रथम पुरुषः  एकवचनम्
असपत् / असपद्
अपुष्प्यत् / अपुष्प्यद्
प्रथम पुरुषः  द्विवचनम्
असपताम्
अपुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
अपुष्प्यन्
मध्यम पुरुषः  एकवचनम्
अपुष्प्यः
मध्यम पुरुषः  द्विवचनम्
अपुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
अपुष्प्यत
उत्तम पुरुषः  एकवचनम्
अपुष्प्यम्
उत्तम पुरुषः  द्विवचनम्
अपुष्प्याव
उत्तम पुरुषः  बहुवचनम्
अपुष्प्याम