सप् - षपँ - समवाये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सपति
सप्यते
ससाप
सेपे
सपिता
सपिता
सपिष्यति
सपिष्यते
सपतात् / सपताद् / सपतु
सप्यताम्
असपत् / असपद्
असप्यत
सपेत् / सपेद्
सप्येत
सप्यात् / सप्याद्
सपिषीष्ट
असापीत् / असापीद् / असपीत् / असपीद्
असापि
असपिष्यत् / असपिष्यद्
असपिष्यत
प्रथम  द्विवचनम्
सपतः
सप्येते
सेपतुः
सेपाते
सपितारौ
सपितारौ
सपिष्यतः
सपिष्येते
सपताम्
सप्येताम्
असपताम्
असप्येताम्
सपेताम्
सप्येयाताम्
सप्यास्ताम्
सपिषीयास्ताम्
असापिष्टाम् / असपिष्टाम्
असपिषाताम्
असपिष्यताम्
असपिष्येताम्
प्रथम  बहुवचनम्
सपन्ति
सप्यन्ते
सेपुः
सेपिरे
सपितारः
सपितारः
सपिष्यन्ति
सपिष्यन्ते
सपन्तु
सप्यन्ताम्
असपन्
असप्यन्त
सपेयुः
सप्येरन्
सप्यासुः
सपिषीरन्
असापिषुः / असपिषुः
असपिषत
असपिष्यन्
असपिष्यन्त
मध्यम  एकवचनम्
सपसि
सप्यसे
सेपिथ
सेपिषे
सपितासि
सपितासे
सपिष्यसि
सपिष्यसे
सपतात् / सपताद् / सप
सप्यस्व
असपः
असप्यथाः
सपेः
सप्येथाः
सप्याः
सपिषीष्ठाः
असापीः / असपीः
असपिष्ठाः
असपिष्यः
असपिष्यथाः
मध्यम  द्विवचनम्
सपथः
सप्येथे
सेपथुः
सेपाथे
सपितास्थः
सपितासाथे
सपिष्यथः
सपिष्येथे
सपतम्
सप्येथाम्
असपतम्
असप्येथाम्
सपेतम्
सप्येयाथाम्
सप्यास्तम्
सपिषीयास्थाम्
असापिष्टम् / असपिष्टम्
असपिषाथाम्
असपिष्यतम्
असपिष्येथाम्
मध्यम  बहुवचनम्
सपथ
सप्यध्वे
सेप
सेपिध्वे
सपितास्थ
सपिताध्वे
सपिष्यथ
सपिष्यध्वे
सपत
सप्यध्वम्
असपत
असप्यध्वम्
सपेत
सप्येध्वम्
सप्यास्त
सपिषीध्वम्
असापिष्ट / असपिष्ट
असपिढ्वम्
असपिष्यत
असपिष्यध्वम्
उत्तम  एकवचनम्
सपामि
सप्ये
ससप / ससाप
सेपे
सपितास्मि
सपिताहे
सपिष्यामि
सपिष्ये
सपानि
सप्यै
असपम्
असप्ये
सपेयम्
सप्येय
सप्यासम्
सपिषीय
असापिषम् / असपिषम्
असपिषि
असपिष्यम्
असपिष्ये
उत्तम  द्विवचनम्
सपावः
सप्यावहे
सेपिव
सेपिवहे
सपितास्वः
सपितास्वहे
सपिष्यावः
सपिष्यावहे
सपाव
सप्यावहै
असपाव
असप्यावहि
सपेव
सप्येवहि
सप्यास्व
सपिषीवहि
असापिष्व / असपिष्व
असपिष्वहि
असपिष्याव
असपिष्यावहि
उत्तम  बहुवचनम्
सपामः
सप्यामहे
सेपिम
सेपिमहे
सपितास्मः
सपितास्महे
सपिष्यामः
सपिष्यामहे
सपाम
सप्यामहै
असपाम
असप्यामहि
सपेम
सप्येमहि
सप्यास्म
सपिषीमहि
असापिष्म / असपिष्म
असपिष्महि
असपिष्याम
असपिष्यामहि
प्रथम पुरुषः  एकवचनम्
सपतात् / सपताद् / सपतु
असापीत् / असापीद् / असपीत् / असपीद्
असपिष्यत् / असपिष्यद्
प्रथमा  द्विवचनम्
असापिष्टाम् / असपिष्टाम्
प्रथमा  बहुवचनम्
असापिषुः / असपिषुः
मध्यम पुरुषः  एकवचनम्
सपतात् / सपताद् / सप
मध्यम पुरुषः  द्विवचनम्
असापिष्टम् / असपिष्टम्
मध्यम पुरुषः  बहुवचनम्
असापिष्ट / असपिष्ट
उत्तम पुरुषः  एकवचनम्
असापिषम् / असपिषम्
उत्तम पुरुषः  द्विवचनम्
असापिष्व / असपिष्व
उत्तम पुरुषः  बहुवचनम्
असापिष्म / असपिष्म