सन् - षनुँ - दाने तनादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सनोति
सनुते
सायते / सन्यते
ससान
सेने
सेने
सनिता
सनिता
सनिता
सनिष्यति
सनिष्यते
सनिष्यते
सनुतात् / सनुताद् / सनोतु
सनुताम्
सायताम् / सन्यताम्
असनोत् / असनोद्
असनुत
असायत / असन्यत
सनुयात् / सनुयाद्
सन्वीत
सायेत / सन्येत
सायात् / सायाद् / सन्यात् / सन्याद्
सनिषीष्ट
सनिषीष्ट
असानीत् / असानीद् / असनीत् / असनीद्
असात / असनिष्ट
असानि
असनिष्यत् / असनिष्यद्
असनिष्यत
असनिष्यत
प्रथम  द्विवचनम्
सनुतः
सन्वाते
सायेते / सन्येते
सेनतुः
सेनाते
सेनाते
सनितारौ
सनितारौ
सनितारौ
सनिष्यतः
सनिष्येते
सनिष्येते
सनुताम्
सन्वाताम्
सायेताम् / सन्येताम्
असनुताम्
असन्वाताम्
असायेताम् / असन्येताम्
सनुयाताम्
सन्वीयाताम्
सायेयाताम् / सन्येयाताम्
सायास्ताम् / सन्यास्ताम्
सनिषीयास्ताम्
सनिषीयास्ताम्
असानिष्टाम् / असनिष्टाम्
असनिषाताम्
असनिषाताम्
असनिष्यताम्
असनिष्येताम्
असनिष्येताम्
प्रथम  बहुवचनम्
सन्वन्ति
सन्वते
सायन्ते / सन्यन्ते
सेनुः
सेनिरे
सेनिरे
सनितारः
सनितारः
सनितारः
सनिष्यन्ति
सनिष्यन्ते
सनिष्यन्ते
सन्वन्तु
सन्वताम्
सायन्ताम् / सन्यन्ताम्
असन्वन्
असन्वत
असायन्त / असन्यन्त
सनुयुः
सन्वीरन्
सायेरन् / सन्येरन्
सायासुः / सन्यासुः
सनिषीरन्
सनिषीरन्
असानिषुः / असनिषुः
असनिषत
असनिषत
असनिष्यन्
असनिष्यन्त
असनिष्यन्त
मध्यम  एकवचनम्
सनोषि
सनुषे
सायसे / सन्यसे
सेनिथ
सेनिषे
सेनिषे
सनितासि
सनितासे
सनितासे
सनिष्यसि
सनिष्यसे
सनिष्यसे
सनुतात् / सनुताद् / सनु
सनुष्व
सायस्व / सन्यस्व
असनोः
असनुथाः
असायथाः / असन्यथाः
सनुयाः
सन्वीथाः
सायेथाः / सन्येथाः
सायाः / सन्याः
सनिषीष्ठाः
सनिषीष्ठाः
असानीः / असनीः
असाथाः / असनिष्ठाः
असाथाः / असनिष्ठाः
असनिष्यः
असनिष्यथाः
असनिष्यथाः
मध्यम  द्विवचनम्
सनुथः
सन्वाथे
सायेथे / सन्येथे
सेनथुः
सेनाथे
सेनाथे
सनितास्थः
सनितासाथे
सनितासाथे
सनिष्यथः
सनिष्येथे
सनिष्येथे
सनुतम्
सन्वाथाम्
सायेथाम् / सन्येथाम्
असनुतम्
असन्वाथाम्
असायेथाम् / असन्येथाम्
सनुयातम्
सन्वीयाथाम्
सायेयाथाम् / सन्येयाथाम्
सायास्तम् / सन्यास्तम्
सनिषीयास्थाम्
सनिषीयास्थाम्
असानिष्टम् / असनिष्टम्
असनिषाथाम्
असनिषाथाम्
असनिष्यतम्
असनिष्येथाम्
असनिष्येथाम्
मध्यम  बहुवचनम्
सनुथ
सनुध्वे
सायध्वे / सन्यध्वे
सेन
सेनिध्वे
सेनिध्वे
सनितास्थ
सनिताध्वे
सनिताध्वे
सनिष्यथ
सनिष्यध्वे
सनिष्यध्वे
सनुत
सनुध्वम्
सायध्वम् / सन्यध्वम्
असनुत
असनुध्वम्
असायध्वम् / असन्यध्वम्
सनुयात
सन्वीध्वम्
सायेध्वम् / सन्येध्वम्
सायास्त / सन्यास्त
सनिषीध्वम्
सनिषीध्वम्
असानिष्ट / असनिष्ट
असनिढ्वम्
असनिढ्वम्
असनिष्यत
असनिष्यध्वम्
असनिष्यध्वम्
उत्तम  एकवचनम्
सनोमि
सन्वे
साये / सन्ये
ससन / ससान
सेने
सेने
सनितास्मि
सनिताहे
सनिताहे
सनिष्यामि
सनिष्ये
सनिष्ये
सनवानि
सनवै
सायै / सन्यै
असनवम्
असन्वि
असाये / असन्ये
सनुयाम्
सन्वीय
सायेय / सन्येय
सायासम् / सन्यासम्
सनिषीय
सनिषीय
असानिषम् / असनिषम्
असनिषि
असनिषि
असनिष्यम्
असनिष्ये
असनिष्ये
उत्तम  द्विवचनम्
सन्वः / सनुवः
सन्वहे / सनुवहे
सायावहे / सन्यावहे
सेनिव
सेनिवहे
सेनिवहे
सनितास्वः
सनितास्वहे
सनितास्वहे
सनिष्यावः
सनिष्यावहे
सनिष्यावहे
सनवाव
सनवावहै
सायावहै / सन्यावहै
असन्व / असनुव
असन्वहि / असनुवहि
असायावहि / असन्यावहि
सनुयाव
सन्वीवहि
सायेवहि / सन्येवहि
सायास्व / सन्यास्व
सनिषीवहि
सनिषीवहि
असानिष्व / असनिष्व
असनिष्वहि
असनिष्वहि
असनिष्याव
असनिष्यावहि
असनिष्यावहि
उत्तम  बहुवचनम्
सन्मः / सनुमः
सन्महे / सनुमहे
सायामहे / सन्यामहे
सेनिम
सेनिमहे
सेनिमहे
सनितास्मः
सनितास्महे
सनितास्महे
सनिष्यामः
सनिष्यामहे
सनिष्यामहे
सनवाम
सनवामहै
सायामहै / सन्यामहै
असन्म / असनुम
असन्महि / असनुमहि
असायामहि / असन्यामहि
सनुयाम
सन्वीमहि
सायेमहि / सन्येमहि
सायास्म / सन्यास्म
सनिषीमहि
सनिषीमहि
असानिष्म / असनिष्म
असनिष्महि
असनिष्महि
असनिष्याम
असनिष्यामहि
असनिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सायते / सन्यते
सनुतात् / सनुताद् / सनोतु
सायताम् / सन्यताम्
असनोत् / असनोद्
असायत / असन्यत
सनुयात् / सनुयाद्
सायात् / सायाद् / सन्यात् / सन्याद्
असानीत् / असानीद् / असनीत् / असनीद्
असनिष्यत् / असनिष्यद्
प्रथमा  द्विवचनम्
सायेते / सन्येते
सायेताम् / सन्येताम्
असायेताम् / असन्येताम्
सायेयाताम् / सन्येयाताम्
सायास्ताम् / सन्यास्ताम्
असानिष्टाम् / असनिष्टाम्
प्रथमा  बहुवचनम्
सायन्ते / सन्यन्ते
सायन्ताम् / सन्यन्ताम्
असायन्त / असन्यन्त
सायेरन् / सन्येरन्
सायासुः / सन्यासुः
असानिषुः / असनिषुः
मध्यम पुरुषः  एकवचनम्
सायसे / सन्यसे
सनुतात् / सनुताद् / सनु
सायस्व / सन्यस्व
असायथाः / असन्यथाः
सायेथाः / सन्येथाः
असाथाः / असनिष्ठाः
असाथाः / असनिष्ठाः
मध्यम पुरुषः  द्विवचनम्
सायेथे / सन्येथे
सायेथाम् / सन्येथाम्
असायेथाम् / असन्येथाम्
सायेयाथाम् / सन्येयाथाम्
सायास्तम् / सन्यास्तम्
असानिष्टम् / असनिष्टम्
मध्यम पुरुषः  बहुवचनम्
सायध्वे / सन्यध्वे
सायध्वम् / सन्यध्वम्
असायध्वम् / असन्यध्वम्
सायेध्वम् / सन्येध्वम्
सायास्त / सन्यास्त
असानिष्ट / असनिष्ट
उत्तम पुरुषः  एकवचनम्
असाये / असन्ये
सायासम् / सन्यासम्
असानिषम् / असनिषम्
उत्तम पुरुषः  द्विवचनम्
सन्वहे / सनुवहे
सायावहे / सन्यावहे
सायावहै / सन्यावहै
असन्वहि / असनुवहि
असायावहि / असन्यावहि
सायेवहि / सन्येवहि
सायास्व / सन्यास्व
असानिष्व / असनिष्व
उत्तम पुरुषः  बहुवचनम्
सन्महे / सनुमहे
सायामहे / सन्यामहे
सायामहै / सन्यामहै
असन्महि / असनुमहि
असायामहि / असन्यामहि
सायेमहि / सन्येमहि
सायास्म / सन्यास्म
असानिष्म / असनिष्म