सद् - षदॢँ विशरणगत्यवसादनेषु तुदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
असीदत् / असीदद्
अतुदत् / अतुदद्
अक्ष्वेदत् / अक्ष्वेदद्
अभिनत् / अभिनद्
प्रथम पुरुषः  द्विवचनम्
असीदताम्
अतुदताम्
अक्ष्वेदताम्
अभिन्ताम् / अभिन्त्ताम्
प्रथम पुरुषः  बहुवचनम्
असीदन्
अतुदन्
अक्ष्वेदन्
अभिन्दन्
मध्यम पुरुषः  एकवचनम्
असीदः
अतुदः
अक्ष्वेदः
अभिनः / अभिनत् / अभिनद्
मध्यम पुरुषः  द्विवचनम्
असीदतम्
अतुदतम्
अक्ष्वेदतम्
अभिन्तम् / अभिन्त्तम्
मध्यम पुरुषः  बहुवचनम्
असीदत
अतुदत
अक्ष्वेदत
अभिन्त / अभिन्त्त
उत्तम पुरुषः  एकवचनम्
असीदम्
अतुदम्
अक्ष्वेदम्
अभिनदम्
उत्तम पुरुषः  द्विवचनम्
असीदाव
अतुदाव
अक्ष्वेदाव
अभिन्द्व
उत्तम पुरुषः  बहुवचनम्
असीदाम
अतुदाम
अक्ष्वेदाम
अभिन्द्म
प्रथम पुरुषः  एकवचनम्
अतुदत् / अतुदद्
अक्ष्वेदत् / अक्ष्वेदद्
अभिनत् / अभिनद्
प्रथम पुरुषः  द्विवचनम्
अतुदताम्
अभिन्ताम् / अभिन्त्ताम्
प्रथम पुरुषः  बहुवचनम्
अभिन्दन्
मध्यम पुरुषः  एकवचनम्
अभिनः / अभिनत् / अभिनद्
मध्यम पुरुषः  द्विवचनम्
अतुदतम्
अभिन्तम् / अभिन्त्तम्
मध्यम पुरुषः  बहुवचनम्
अभिन्त / अभिन्त्त
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अभिन्द्व
उत्तम पुरुषः  बहुवचनम्
अभिन्द्म