सट् - षटँ - अवयवे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सटति
सट्यते
ससाट
सेटे
सटिता
सटिता
सटिष्यति
सटिष्यते
सटतात् / सटताद् / सटतु
सट्यताम्
असटत् / असटद्
असट्यत
सटेत् / सटेद्
सट्येत
सट्यात् / सट्याद्
सटिषीष्ट
असाटीत् / असाटीद् / असटीत् / असटीद्
असाटि
असटिष्यत् / असटिष्यद्
असटिष्यत
प्रथम  द्विवचनम्
सटतः
सट्येते
सेटतुः
सेटाते
सटितारौ
सटितारौ
सटिष्यतः
सटिष्येते
सटताम्
सट्येताम्
असटताम्
असट्येताम्
सटेताम्
सट्येयाताम्
सट्यास्ताम्
सटिषीयास्ताम्
असाटिष्टाम् / असटिष्टाम्
असटिषाताम्
असटिष्यताम्
असटिष्येताम्
प्रथम  बहुवचनम्
सटन्ति
सट्यन्ते
सेटुः
सेटिरे
सटितारः
सटितारः
सटिष्यन्ति
सटिष्यन्ते
सटन्तु
सट्यन्ताम्
असटन्
असट्यन्त
सटेयुः
सट्येरन्
सट्यासुः
सटिषीरन्
असाटिषुः / असटिषुः
असटिषत
असटिष्यन्
असटिष्यन्त
मध्यम  एकवचनम्
सटसि
सट्यसे
सेटिथ
सेटिषे
सटितासि
सटितासे
सटिष्यसि
सटिष्यसे
सटतात् / सटताद् / सट
सट्यस्व
असटः
असट्यथाः
सटेः
सट्येथाः
सट्याः
सटिषीष्ठाः
असाटीः / असटीः
असटिष्ठाः
असटिष्यः
असटिष्यथाः
मध्यम  द्विवचनम्
सटथः
सट्येथे
सेटथुः
सेटाथे
सटितास्थः
सटितासाथे
सटिष्यथः
सटिष्येथे
सटतम्
सट्येथाम्
असटतम्
असट्येथाम्
सटेतम्
सट्येयाथाम्
सट्यास्तम्
सटिषीयास्थाम्
असाटिष्टम् / असटिष्टम्
असटिषाथाम्
असटिष्यतम्
असटिष्येथाम्
मध्यम  बहुवचनम्
सटथ
सट्यध्वे
सेट
सेटिध्वे
सटितास्थ
सटिताध्वे
सटिष्यथ
सटिष्यध्वे
सटत
सट्यध्वम्
असटत
असट्यध्वम्
सटेत
सट्येध्वम्
सट्यास्त
सटिषीध्वम्
असाटिष्ट / असटिष्ट
असटिढ्वम्
असटिष्यत
असटिष्यध्वम्
उत्तम  एकवचनम्
सटामि
सट्ये
ससट / ससाट
सेटे
सटितास्मि
सटिताहे
सटिष्यामि
सटिष्ये
सटानि
सट्यै
असटम्
असट्ये
सटेयम्
सट्येय
सट्यासम्
सटिषीय
असाटिषम् / असटिषम्
असटिषि
असटिष्यम्
असटिष्ये
उत्तम  द्विवचनम्
सटावः
सट्यावहे
सेटिव
सेटिवहे
सटितास्वः
सटितास्वहे
सटिष्यावः
सटिष्यावहे
सटाव
सट्यावहै
असटाव
असट्यावहि
सटेव
सट्येवहि
सट्यास्व
सटिषीवहि
असाटिष्व / असटिष्व
असटिष्वहि
असटिष्याव
असटिष्यावहि
उत्तम  बहुवचनम्
सटामः
सट्यामहे
सेटिम
सेटिमहे
सटितास्मः
सटितास्महे
सटिष्यामः
सटिष्यामहे
सटाम
सट्यामहै
असटाम
असट्यामहि
सटेम
सट्येमहि
सट्यास्म
सटिषीमहि
असाटिष्म / असटिष्म
असटिष्महि
असटिष्याम
असटिष्यामहि
प्रथम पुरुषः  एकवचनम्
सटतात् / सटताद् / सटतु
असाटीत् / असाटीद् / असटीत् / असटीद्
असटिष्यत् / असटिष्यद्
प्रथमा  द्विवचनम्
असाटिष्टाम् / असटिष्टाम्
प्रथमा  बहुवचनम्
असाटिषुः / असटिषुः
मध्यम पुरुषः  एकवचनम्
सटतात् / सटताद् / सट
मध्यम पुरुषः  द्विवचनम्
असाटिष्टम् / असटिष्टम्
मध्यम पुरुषः  बहुवचनम्
असाटिष्ट / असटिष्ट
उत्तम पुरुषः  एकवचनम्
असाटिषम् / असटिषम्
उत्तम पुरुषः  द्विवचनम्
असाटिष्व / असटिष्व
उत्तम पुरुषः  बहुवचनम्
असाटिष्म / असटिष्म