सञ्ज् - षञ्जँ - सङ्गे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सजति
सज्यते
ससञ्ज
ससञ्जे
सङ्क्ता
सङ्क्ता
सङ्क्ष्यति
सङ्क्ष्यते
सजतात् / सजताद् / सजतु
सज्यताम्
असजत् / असजद्
असज्यत
सजेत् / सजेद्
सज्येत
सज्यात् / सज्याद्
सङ्क्षीष्ट
असाङ्क्षीत् / असाङ्क्षीद्
असञ्जि
असङ्क्ष्यत् / असङ्क्ष्यद्
असङ्क्ष्यत
प्रथम  द्विवचनम्
सजतः
सज्येते
ससञ्जतुः
ससञ्जाते
सङ्क्तारौ
सङ्क्तारौ
सङ्क्ष्यतः
सङ्क्ष्येते
सजताम्
सज्येताम्
असजताम्
असज्येताम्
सजेताम्
सज्येयाताम्
सज्यास्ताम्
सङ्क्षीयास्ताम्
असाङ्क्ताम्
असङ्क्षाताम्
असङ्क्ष्यताम्
असङ्क्ष्येताम्
प्रथम  बहुवचनम्
सजन्ति
सज्यन्ते
ससञ्जुः
ससञ्जिरे
सङ्क्तारः
सङ्क्तारः
सङ्क्ष्यन्ति
सङ्क्ष्यन्ते
सजन्तु
सज्यन्ताम्
असजन्
असज्यन्त
सजेयुः
सज्येरन्
सज्यासुः
सङ्क्षीरन्
असाङ्क्षुः
असङ्क्षत
असङ्क्ष्यन्
असङ्क्ष्यन्त
मध्यम  एकवचनम्
सजसि
सज्यसे
ससञ्जिथ / ससङ्क्थ
ससञ्जिषे
सङ्क्तासि
सङ्क्तासे
सङ्क्ष्यसि
सङ्क्ष्यसे
सजतात् / सजताद् / सज
सज्यस्व
असजः
असज्यथाः
सजेः
सज्येथाः
सज्याः
सङ्क्षीष्ठाः
असाङ्क्षीः
असङ्क्थाः
असङ्क्ष्यः
असङ्क्ष्यथाः
मध्यम  द्विवचनम्
सजथः
सज्येथे
ससञ्जथुः
ससञ्जाथे
सङ्क्तास्थः
सङ्क्तासाथे
सङ्क्ष्यथः
सङ्क्ष्येथे
सजतम्
सज्येथाम्
असजतम्
असज्येथाम्
सजेतम्
सज्येयाथाम्
सज्यास्तम्
सङ्क्षीयास्थाम्
असाङ्क्तम्
असङ्क्षाथाम्
असङ्क्ष्यतम्
असङ्क्ष्येथाम्
मध्यम  बहुवचनम्
सजथ
सज्यध्वे
ससञ्ज
ससञ्जिध्वे
सङ्क्तास्थ
सङ्क्ताध्वे
सङ्क्ष्यथ
सङ्क्ष्यध्वे
सजत
सज्यध्वम्
असजत
असज्यध्वम्
सजेत
सज्येध्वम्
सज्यास्त
सङ्क्षीध्वम्
असाङ्क्त
असङ्ग्ध्वम्
असङ्क्ष्यत
असङ्क्ष्यध्वम्
उत्तम  एकवचनम्
सजामि
सज्ये
ससञ्ज
ससञ्जे
सङ्क्तास्मि
सङ्क्ताहे
सङ्क्ष्यामि
सङ्क्ष्ये
सजानि
सज्यै
असजम्
असज्ये
सजेयम्
सज्येय
सज्यासम्
सङ्क्षीय
असाङ्क्षम्
असङ्क्षि
असङ्क्ष्यम्
असङ्क्ष्ये
उत्तम  द्विवचनम्
सजावः
सज्यावहे
ससञ्जिव
ससञ्जिवहे
सङ्क्तास्वः
सङ्क्तास्वहे
सङ्क्ष्यावः
सङ्क्ष्यावहे
सजाव
सज्यावहै
असजाव
असज्यावहि
सजेव
सज्येवहि
सज्यास्व
सङ्क्षीवहि
असाङ्क्ष्व
असङ्क्ष्वहि
असङ्क्ष्याव
असङ्क्ष्यावहि
उत्तम  बहुवचनम्
सजामः
सज्यामहे
ससञ्जिम
ससञ्जिमहे
सङ्क्तास्मः
सङ्क्तास्महे
सङ्क्ष्यामः
सङ्क्ष्यामहे
सजाम
सज्यामहै
असजाम
असज्यामहि
सजेम
सज्येमहि
सज्यास्म
सङ्क्षीमहि
असाङ्क्ष्म
असङ्क्ष्महि
असङ्क्ष्याम
असङ्क्ष्यामहि
प्रथम पुरुषः  एकवचनम्
सजतात् / सजताद् / सजतु
असाङ्क्षीत् / असाङ्क्षीद्
असङ्क्ष्यत् / असङ्क्ष्यद्
प्रथमा  द्विवचनम्
असङ्क्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ससञ्जिथ / ससङ्क्थ
सजतात् / सजताद् / सज
मध्यम पुरुषः  द्विवचनम्
असङ्क्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
असङ्क्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्