सच् - षचँ - सेचने सेवने च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सचति
सचते
सच्यते
ससाच
सेचे
सेचे
सचिता
सचिता
सचिता
सचिष्यति
सचिष्यते
सचिष्यते
सचतात् / सचताद् / सचतु
सचताम्
सच्यताम्
असचत् / असचद्
असचत
असच्यत
सचेत् / सचेद्
सचेत
सच्येत
सच्यात् / सच्याद्
सचिषीष्ट
सचिषीष्ट
असाचीत् / असाचीद् / असचीत् / असचीद्
असचिष्ट
असाचि
असचिष्यत् / असचिष्यद्
असचिष्यत
असचिष्यत
प्रथम  द्विवचनम्
सचतः
सचेते
सच्येते
सेचतुः
सेचाते
सेचाते
सचितारौ
सचितारौ
सचितारौ
सचिष्यतः
सचिष्येते
सचिष्येते
सचताम्
सचेताम्
सच्येताम्
असचताम्
असचेताम्
असच्येताम्
सचेताम्
सचेयाताम्
सच्येयाताम्
सच्यास्ताम्
सचिषीयास्ताम्
सचिषीयास्ताम्
असाचिष्टाम् / असचिष्टाम्
असचिषाताम्
असचिषाताम्
असचिष्यताम्
असचिष्येताम्
असचिष्येताम्
प्रथम  बहुवचनम्
सचन्ति
सचन्ते
सच्यन्ते
सेचुः
सेचिरे
सेचिरे
सचितारः
सचितारः
सचितारः
सचिष्यन्ति
सचिष्यन्ते
सचिष्यन्ते
सचन्तु
सचन्ताम्
सच्यन्ताम्
असचन्
असचन्त
असच्यन्त
सचेयुः
सचेरन्
सच्येरन्
सच्यासुः
सचिषीरन्
सचिषीरन्
असाचिषुः / असचिषुः
असचिषत
असचिषत
असचिष्यन्
असचिष्यन्त
असचिष्यन्त
मध्यम  एकवचनम्
सचसि
सचसे
सच्यसे
सेचिथ
सेचिषे
सेचिषे
सचितासि
सचितासे
सचितासे
सचिष्यसि
सचिष्यसे
सचिष्यसे
सचतात् / सचताद् / सच
सचस्व
सच्यस्व
असचः
असचथाः
असच्यथाः
सचेः
सचेथाः
सच्येथाः
सच्याः
सचिषीष्ठाः
सचिषीष्ठाः
असाचीः / असचीः
असचिष्ठाः
असचिष्ठाः
असचिष्यः
असचिष्यथाः
असचिष्यथाः
मध्यम  द्विवचनम्
सचथः
सचेथे
सच्येथे
सेचथुः
सेचाथे
सेचाथे
सचितास्थः
सचितासाथे
सचितासाथे
सचिष्यथः
सचिष्येथे
सचिष्येथे
सचतम्
सचेथाम्
सच्येथाम्
असचतम्
असचेथाम्
असच्येथाम्
सचेतम्
सचेयाथाम्
सच्येयाथाम्
सच्यास्तम्
सचिषीयास्थाम्
सचिषीयास्थाम्
असाचिष्टम् / असचिष्टम्
असचिषाथाम्
असचिषाथाम्
असचिष्यतम्
असचिष्येथाम्
असचिष्येथाम्
मध्यम  बहुवचनम्
सचथ
सचध्वे
सच्यध्वे
सेच
सेचिध्वे
सेचिध्वे
सचितास्थ
सचिताध्वे
सचिताध्वे
सचिष्यथ
सचिष्यध्वे
सचिष्यध्वे
सचत
सचध्वम्
सच्यध्वम्
असचत
असचध्वम्
असच्यध्वम्
सचेत
सचेध्वम्
सच्येध्वम्
सच्यास्त
सचिषीध्वम्
सचिषीध्वम्
असाचिष्ट / असचिष्ट
असचिढ्वम्
असचिढ्वम्
असचिष्यत
असचिष्यध्वम्
असचिष्यध्वम्
उत्तम  एकवचनम्
सचामि
सचे
सच्ये
ससच / ससाच
सेचे
सेचे
सचितास्मि
सचिताहे
सचिताहे
सचिष्यामि
सचिष्ये
सचिष्ये
सचानि
सचै
सच्यै
असचम्
असचे
असच्ये
सचेयम्
सचेय
सच्येय
सच्यासम्
सचिषीय
सचिषीय
असाचिषम् / असचिषम्
असचिषि
असचिषि
असचिष्यम्
असचिष्ये
असचिष्ये
उत्तम  द्विवचनम्
सचावः
सचावहे
सच्यावहे
सेचिव
सेचिवहे
सेचिवहे
सचितास्वः
सचितास्वहे
सचितास्वहे
सचिष्यावः
सचिष्यावहे
सचिष्यावहे
सचाव
सचावहै
सच्यावहै
असचाव
असचावहि
असच्यावहि
सचेव
सचेवहि
सच्येवहि
सच्यास्व
सचिषीवहि
सचिषीवहि
असाचिष्व / असचिष्व
असचिष्वहि
असचिष्वहि
असचिष्याव
असचिष्यावहि
असचिष्यावहि
उत्तम  बहुवचनम्
सचामः
सचामहे
सच्यामहे
सेचिम
सेचिमहे
सेचिमहे
सचितास्मः
सचितास्महे
सचितास्महे
सचिष्यामः
सचिष्यामहे
सचिष्यामहे
सचाम
सचामहै
सच्यामहै
असचाम
असचामहि
असच्यामहि
सचेम
सचेमहि
सच्येमहि
सच्यास्म
सचिषीमहि
सचिषीमहि
असाचिष्म / असचिष्म
असचिष्महि
असचिष्महि
असचिष्याम
असचिष्यामहि
असचिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सचतात् / सचताद् / सचतु
असाचीत् / असाचीद् / असचीत् / असचीद्
असचिष्यत् / असचिष्यद्
प्रथमा  द्विवचनम्
असाचिष्टाम् / असचिष्टाम्
प्रथमा  बहुवचनम्
असाचिषुः / असचिषुः
मध्यम पुरुषः  एकवचनम्
सचतात् / सचताद् / सच
मध्यम पुरुषः  द्विवचनम्
असाचिष्टम् / असचिष्टम्
मध्यम पुरुषः  बहुवचनम्
असाचिष्ट / असचिष्ट
उत्तम पुरुषः  एकवचनम्
असाचिषम् / असचिषम्
उत्तम पुरुषः  द्विवचनम्
असाचिष्व / असचिष्व
उत्तम पुरुषः  बहुवचनम्
असाचिष्म / असचिष्म