सच् - षचँ - समवाये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सचते
सच्यते
सेचे
सेचे
सचिता
सचिता
सचिष्यते
सचिष्यते
सचताम्
सच्यताम्
असचत
असच्यत
सचेत
सच्येत
सचिषीष्ट
सचिषीष्ट
असचिष्ट
असाचि
असचिष्यत
असचिष्यत
प्रथम  द्विवचनम्
सचेते
सच्येते
सेचाते
सेचाते
सचितारौ
सचितारौ
सचिष्येते
सचिष्येते
सचेताम्
सच्येताम्
असचेताम्
असच्येताम्
सचेयाताम्
सच्येयाताम्
सचिषीयास्ताम्
सचिषीयास्ताम्
असचिषाताम्
असचिषाताम्
असचिष्येताम्
असचिष्येताम्
प्रथम  बहुवचनम्
सचन्ते
सच्यन्ते
सेचिरे
सेचिरे
सचितारः
सचितारः
सचिष्यन्ते
सचिष्यन्ते
सचन्ताम्
सच्यन्ताम्
असचन्त
असच्यन्त
सचेरन्
सच्येरन्
सचिषीरन्
सचिषीरन्
असचिषत
असचिषत
असचिष्यन्त
असचिष्यन्त
मध्यम  एकवचनम्
सचसे
सच्यसे
सेचिषे
सेचिषे
सचितासे
सचितासे
सचिष्यसे
सचिष्यसे
सचस्व
सच्यस्व
असचथाः
असच्यथाः
सचेथाः
सच्येथाः
सचिषीष्ठाः
सचिषीष्ठाः
असचिष्ठाः
असचिष्ठाः
असचिष्यथाः
असचिष्यथाः
मध्यम  द्विवचनम्
सचेथे
सच्येथे
सेचाथे
सेचाथे
सचितासाथे
सचितासाथे
सचिष्येथे
सचिष्येथे
सचेथाम्
सच्येथाम्
असचेथाम्
असच्येथाम्
सचेयाथाम्
सच्येयाथाम्
सचिषीयास्थाम्
सचिषीयास्थाम्
असचिषाथाम्
असचिषाथाम्
असचिष्येथाम्
असचिष्येथाम्
मध्यम  बहुवचनम्
सचध्वे
सच्यध्वे
सेचिध्वे
सेचिध्वे
सचिताध्वे
सचिताध्वे
सचिष्यध्वे
सचिष्यध्वे
सचध्वम्
सच्यध्वम्
असचध्वम्
असच्यध्वम्
सचेध्वम्
सच्येध्वम्
सचिषीध्वम्
सचिषीध्वम्
असचिढ्वम्
असचिढ्वम्
असचिष्यध्वम्
असचिष्यध्वम्
उत्तम  एकवचनम्
सचे
सच्ये
सेचे
सेचे
सचिताहे
सचिताहे
सचिष्ये
सचिष्ये
सचै
सच्यै
असचे
असच्ये
सचेय
सच्येय
सचिषीय
सचिषीय
असचिषि
असचिषि
असचिष्ये
असचिष्ये
उत्तम  द्विवचनम्
सचावहे
सच्यावहे
सेचिवहे
सेचिवहे
सचितास्वहे
सचितास्वहे
सचिष्यावहे
सचिष्यावहे
सचावहै
सच्यावहै
असचावहि
असच्यावहि
सचेवहि
सच्येवहि
सचिषीवहि
सचिषीवहि
असचिष्वहि
असचिष्वहि
असचिष्यावहि
असचिष्यावहि
उत्तम  बहुवचनम्
सचामहे
सच्यामहे
सेचिमहे
सेचिमहे
सचितास्महे
सचितास्महे
सचिष्यामहे
सचिष्यामहे
सचामहै
सच्यामहै
असचामहि
असच्यामहि
सचेमहि
सच्येमहि
सचिषीमहि
सचिषीमहि
असचिष्महि
असचिष्महि
असचिष्यामहि
असचिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्