ष्ठिव् - ष्ठिवुँ - निरसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ष्ठीवति
ष्ठीव्यते
टिष्ठेव
टिष्ठिवे
ष्ठेविता
ष्ठेविता
ष्ठेविष्यति
ष्ठेविष्यते
ष्ठीवतात् / ष्ठीवताद् / ष्ठीवतु
ष्ठीव्यताम्
अष्ठीवत् / अष्ठीवद्
अष्ठीव्यत
ष्ठीवेत् / ष्ठीवेद्
ष्ठीव्येत
ष्ठीव्यात् / ष्ठीव्याद्
ष्ठेविषीष्ट
अष्ठेवीत् / अष्ठेवीद्
अष्ठेवि
अष्ठेविष्यत् / अष्ठेविष्यद्
अष्ठेविष्यत
प्रथम  द्विवचनम्
ष्ठीवतः
ष्ठीव्येते
टिष्ठिवतुः
टिष्ठिवाते
ष्ठेवितारौ
ष्ठेवितारौ
ष्ठेविष्यतः
ष्ठेविष्येते
ष्ठीवताम्
ष्ठीव्येताम्
अष्ठीवताम्
अष्ठीव्येताम्
ष्ठीवेताम्
ष्ठीव्येयाताम्
ष्ठीव्यास्ताम्
ष्ठेविषीयास्ताम्
अष्ठेविष्टाम्
अष्ठेविषाताम्
अष्ठेविष्यताम्
अष्ठेविष्येताम्
प्रथम  बहुवचनम्
ष्ठीवन्ति
ष्ठीव्यन्ते
टिष्ठिवुः
टिष्ठिविरे
ष्ठेवितारः
ष्ठेवितारः
ष्ठेविष्यन्ति
ष्ठेविष्यन्ते
ष्ठीवन्तु
ष्ठीव्यन्ताम्
अष्ठीवन्
अष्ठीव्यन्त
ष्ठीवेयुः
ष्ठीव्येरन्
ष्ठीव्यासुः
ष्ठेविषीरन्
अष्ठेविषुः
अष्ठेविषत
अष्ठेविष्यन्
अष्ठेविष्यन्त
मध्यम  एकवचनम्
ष्ठीवसि
ष्ठीव्यसे
टिष्ठेविथ
टिष्ठिविषे
ष्ठेवितासि
ष्ठेवितासे
ष्ठेविष्यसि
ष्ठेविष्यसे
ष्ठीवतात् / ष्ठीवताद् / ष्ठीव
ष्ठीव्यस्व
अष्ठीवः
अष्ठीव्यथाः
ष्ठीवेः
ष्ठीव्येथाः
ष्ठीव्याः
ष्ठेविषीष्ठाः
अष्ठेवीः
अष्ठेविष्ठाः
अष्ठेविष्यः
अष्ठेविष्यथाः
मध्यम  द्विवचनम्
ष्ठीवथः
ष्ठीव्येथे
टिष्ठिवथुः
टिष्ठिवाथे
ष्ठेवितास्थः
ष्ठेवितासाथे
ष्ठेविष्यथः
ष्ठेविष्येथे
ष्ठीवतम्
ष्ठीव्येथाम्
अष्ठीवतम्
अष्ठीव्येथाम्
ष्ठीवेतम्
ष्ठीव्येयाथाम्
ष्ठीव्यास्तम्
ष्ठेविषीयास्थाम्
अष्ठेविष्टम्
अष्ठेविषाथाम्
अष्ठेविष्यतम्
अष्ठेविष्येथाम्
मध्यम  बहुवचनम्
ष्ठीवथ
ष्ठीव्यध्वे
टिष्ठिव
टिष्ठिविढ्वे / टिष्ठिविध्वे
ष्ठेवितास्थ
ष्ठेविताध्वे
ष्ठेविष्यथ
ष्ठेविष्यध्वे
ष्ठीवत
ष्ठीव्यध्वम्
अष्ठीवत
अष्ठीव्यध्वम्
ष्ठीवेत
ष्ठीव्येध्वम्
ष्ठीव्यास्त
ष्ठेविषीढ्वम् / ष्ठेविषीध्वम्
अष्ठेविष्ट
अष्ठेविढ्वम् / अष्ठेविध्वम्
अष्ठेविष्यत
अष्ठेविष्यध्वम्
उत्तम  एकवचनम्
ष्ठीवामि
ष्ठीव्ये
टिष्ठेव
टिष्ठिवे
ष्ठेवितास्मि
ष्ठेविताहे
ष्ठेविष्यामि
ष्ठेविष्ये
ष्ठीवानि
ष्ठीव्यै
अष्ठीवम्
अष्ठीव्ये
ष्ठीवेयम्
ष्ठीव्येय
ष्ठीव्यासम्
ष्ठेविषीय
अष्ठेविषम्
अष्ठेविषि
अष्ठेविष्यम्
अष्ठेविष्ये
उत्तम  द्विवचनम्
ष्ठीवावः
ष्ठीव्यावहे
टिष्ठिविव
टिष्ठिविवहे
ष्ठेवितास्वः
ष्ठेवितास्वहे
ष्ठेविष्यावः
ष्ठेविष्यावहे
ष्ठीवाव
ष्ठीव्यावहै
अष्ठीवाव
अष्ठीव्यावहि
ष्ठीवेव
ष्ठीव्येवहि
ष्ठीव्यास्व
ष्ठेविषीवहि
अष्ठेविष्व
अष्ठेविष्वहि
अष्ठेविष्याव
अष्ठेविष्यावहि
उत्तम  बहुवचनम्
ष्ठीवामः
ष्ठीव्यामहे
टिष्ठिविम
टिष्ठिविमहे
ष्ठेवितास्मः
ष्ठेवितास्महे
ष्ठेविष्यामः
ष्ठेविष्यामहे
ष्ठीवाम
ष्ठीव्यामहै
अष्ठीवाम
अष्ठीव्यामहि
ष्ठीवेम
ष्ठीव्येमहि
ष्ठीव्यास्म
ष्ठेविषीमहि
अष्ठेविष्म
अष्ठेविष्महि
अष्ठेविष्याम
अष्ठेविष्यामहि
प्रथम पुरुषः  एकवचनम्
ष्ठीवतात् / ष्ठीवताद् / ष्ठीवतु
अष्ठीवत् / अष्ठीवद्
ष्ठीवेत् / ष्ठीवेद्
ष्ठीव्यात् / ष्ठीव्याद्
अष्ठेवीत् / अष्ठेवीद्
अष्ठेविष्यत् / अष्ठेविष्यद्
प्रथमा  द्विवचनम्
अष्ठेविष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ष्ठीवतात् / ष्ठीवताद् / ष्ठीव
मध्यम पुरुषः  द्विवचनम्
अष्ठेविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
टिष्ठिविढ्वे / टिष्ठिविध्वे
ष्ठेविषीढ्वम् / ष्ठेविषीध्वम्
अष्ठेविढ्वम् / अष्ठेविध्वम्
अष्ठेविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्