श्विन्द् - श्विदिँ - श्वैत्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
श्विन्दते
श्विन्द्यते
शिश्विन्दे
शिश्विन्दे
श्विन्दिता
श्विन्दिता
श्विन्दिष्यते
श्विन्दिष्यते
श्विन्दताम्
श्विन्द्यताम्
अश्विन्दत
अश्विन्द्यत
श्विन्देत
श्विन्द्येत
श्विन्दिषीष्ट
श्विन्दिषीष्ट
अश्विन्दिष्ट
अश्विन्दि
अश्विन्दिष्यत
अश्विन्दिष्यत
प्रथम  द्विवचनम्
श्विन्देते
श्विन्द्येते
शिश्विन्दाते
शिश्विन्दाते
श्विन्दितारौ
श्विन्दितारौ
श्विन्दिष्येते
श्विन्दिष्येते
श्विन्देताम्
श्विन्द्येताम्
अश्विन्देताम्
अश्विन्द्येताम्
श्विन्देयाताम्
श्विन्द्येयाताम्
श्विन्दिषीयास्ताम्
श्विन्दिषीयास्ताम्
अश्विन्दिषाताम्
अश्विन्दिषाताम्
अश्विन्दिष्येताम्
अश्विन्दिष्येताम्
प्रथम  बहुवचनम्
श्विन्दन्ते
श्विन्द्यन्ते
शिश्विन्दिरे
शिश्विन्दिरे
श्विन्दितारः
श्विन्दितारः
श्विन्दिष्यन्ते
श्विन्दिष्यन्ते
श्विन्दन्ताम्
श्विन्द्यन्ताम्
अश्विन्दन्त
अश्विन्द्यन्त
श्विन्देरन्
श्विन्द्येरन्
श्विन्दिषीरन्
श्विन्दिषीरन्
अश्विन्दिषत
अश्विन्दिषत
अश्विन्दिष्यन्त
अश्विन्दिष्यन्त
मध्यम  एकवचनम्
श्विन्दसे
श्विन्द्यसे
शिश्विन्दिषे
शिश्विन्दिषे
श्विन्दितासे
श्विन्दितासे
श्विन्दिष्यसे
श्विन्दिष्यसे
श्विन्दस्व
श्विन्द्यस्व
अश्विन्दथाः
अश्विन्द्यथाः
श्विन्देथाः
श्विन्द्येथाः
श्विन्दिषीष्ठाः
श्विन्दिषीष्ठाः
अश्विन्दिष्ठाः
अश्विन्दिष्ठाः
अश्विन्दिष्यथाः
अश्विन्दिष्यथाः
मध्यम  द्विवचनम्
श्विन्देथे
श्विन्द्येथे
शिश्विन्दाथे
शिश्विन्दाथे
श्विन्दितासाथे
श्विन्दितासाथे
श्विन्दिष्येथे
श्विन्दिष्येथे
श्विन्देथाम्
श्विन्द्येथाम्
अश्विन्देथाम्
अश्विन्द्येथाम्
श्विन्देयाथाम्
श्विन्द्येयाथाम्
श्विन्दिषीयास्थाम्
श्विन्दिषीयास्थाम्
अश्विन्दिषाथाम्
अश्विन्दिषाथाम्
अश्विन्दिष्येथाम्
अश्विन्दिष्येथाम्
मध्यम  बहुवचनम्
श्विन्दध्वे
श्विन्द्यध्वे
शिश्विन्दिध्वे
शिश्विन्दिध्वे
श्विन्दिताध्वे
श्विन्दिताध्वे
श्विन्दिष्यध्वे
श्विन्दिष्यध्वे
श्विन्दध्वम्
श्विन्द्यध्वम्
अश्विन्दध्वम्
अश्विन्द्यध्वम्
श्विन्देध्वम्
श्विन्द्येध्वम्
श्विन्दिषीध्वम्
श्विन्दिषीध्वम्
अश्विन्दिढ्वम्
अश्विन्दिढ्वम्
अश्विन्दिष्यध्वम्
अश्विन्दिष्यध्वम्
उत्तम  एकवचनम्
श्विन्दे
श्विन्द्ये
शिश्विन्दे
शिश्विन्दे
श्विन्दिताहे
श्विन्दिताहे
श्विन्दिष्ये
श्विन्दिष्ये
श्विन्दै
श्विन्द्यै
अश्विन्दे
अश्विन्द्ये
श्विन्देय
श्विन्द्येय
श्विन्दिषीय
श्विन्दिषीय
अश्विन्दिषि
अश्विन्दिषि
अश्विन्दिष्ये
अश्विन्दिष्ये
उत्तम  द्विवचनम्
श्विन्दावहे
श्विन्द्यावहे
शिश्विन्दिवहे
शिश्विन्दिवहे
श्विन्दितास्वहे
श्विन्दितास्वहे
श्विन्दिष्यावहे
श्विन्दिष्यावहे
श्विन्दावहै
श्विन्द्यावहै
अश्विन्दावहि
अश्विन्द्यावहि
श्विन्देवहि
श्विन्द्येवहि
श्विन्दिषीवहि
श्विन्दिषीवहि
अश्विन्दिष्वहि
अश्विन्दिष्वहि
अश्विन्दिष्यावहि
अश्विन्दिष्यावहि
उत्तम  बहुवचनम्
श्विन्दामहे
श्विन्द्यामहे
शिश्विन्दिमहे
शिश्विन्दिमहे
श्विन्दितास्महे
श्विन्दितास्महे
श्विन्दिष्यामहे
श्विन्दिष्यामहे
श्विन्दामहै
श्विन्द्यामहै
अश्विन्दामहि
अश्विन्द्यामहि
श्विन्देमहि
श्विन्द्येमहि
श्विन्दिषीमहि
श्विन्दिषीमहि
अश्विन्दिष्महि
अश्विन्दिष्महि
अश्विन्दिष्यामहि
अश्विन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अश्विन्द्येताम्
अश्विन्दिष्येताम्
अश्विन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अश्विन्द्येथाम्
अश्विन्दिष्येथाम्
अश्विन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्विन्द्यध्वम्
अश्विन्दिष्यध्वम्
अश्विन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अश्विन्दिष्यावहि
अश्विन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अश्विन्दिष्यामहि
अश्विन्दिष्यामहि