श्वञ्च् - श्वचिँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
श्वञ्चते
श्वञ्च्यते
शश्वञ्चे
शश्वञ्चे
श्वञ्चिता
श्वञ्चिता
श्वञ्चिष्यते
श्वञ्चिष्यते
श्वञ्चताम्
श्वञ्च्यताम्
अश्वञ्चत
अश्वञ्च्यत
श्वञ्चेत
श्वञ्च्येत
श्वञ्चिषीष्ट
श्वञ्चिषीष्ट
अश्वञ्चिष्ट
अश्वञ्चि
अश्वञ्चिष्यत
अश्वञ्चिष्यत
प्रथम  द्विवचनम्
श्वञ्चेते
श्वञ्च्येते
शश्वञ्चाते
शश्वञ्चाते
श्वञ्चितारौ
श्वञ्चितारौ
श्वञ्चिष्येते
श्वञ्चिष्येते
श्वञ्चेताम्
श्वञ्च्येताम्
अश्वञ्चेताम्
अश्वञ्च्येताम्
श्वञ्चेयाताम्
श्वञ्च्येयाताम्
श्वञ्चिषीयास्ताम्
श्वञ्चिषीयास्ताम्
अश्वञ्चिषाताम्
अश्वञ्चिषाताम्
अश्वञ्चिष्येताम्
अश्वञ्चिष्येताम्
प्रथम  बहुवचनम्
श्वञ्चन्ते
श्वञ्च्यन्ते
शश्वञ्चिरे
शश्वञ्चिरे
श्वञ्चितारः
श्वञ्चितारः
श्वञ्चिष्यन्ते
श्वञ्चिष्यन्ते
श्वञ्चन्ताम्
श्वञ्च्यन्ताम्
अश्वञ्चन्त
अश्वञ्च्यन्त
श्वञ्चेरन्
श्वञ्च्येरन्
श्वञ्चिषीरन्
श्वञ्चिषीरन्
अश्वञ्चिषत
अश्वञ्चिषत
अश्वञ्चिष्यन्त
अश्वञ्चिष्यन्त
मध्यम  एकवचनम्
श्वञ्चसे
श्वञ्च्यसे
शश्वञ्चिषे
शश्वञ्चिषे
श्वञ्चितासे
श्वञ्चितासे
श्वञ्चिष्यसे
श्वञ्चिष्यसे
श्वञ्चस्व
श्वञ्च्यस्व
अश्वञ्चथाः
अश्वञ्च्यथाः
श्वञ्चेथाः
श्वञ्च्येथाः
श्वञ्चिषीष्ठाः
श्वञ्चिषीष्ठाः
अश्वञ्चिष्ठाः
अश्वञ्चिष्ठाः
अश्वञ्चिष्यथाः
अश्वञ्चिष्यथाः
मध्यम  द्विवचनम्
श्वञ्चेथे
श्वञ्च्येथे
शश्वञ्चाथे
शश्वञ्चाथे
श्वञ्चितासाथे
श्वञ्चितासाथे
श्वञ्चिष्येथे
श्वञ्चिष्येथे
श्वञ्चेथाम्
श्वञ्च्येथाम्
अश्वञ्चेथाम्
अश्वञ्च्येथाम्
श्वञ्चेयाथाम्
श्वञ्च्येयाथाम्
श्वञ्चिषीयास्थाम्
श्वञ्चिषीयास्थाम्
अश्वञ्चिषाथाम्
अश्वञ्चिषाथाम्
अश्वञ्चिष्येथाम्
अश्वञ्चिष्येथाम्
मध्यम  बहुवचनम्
श्वञ्चध्वे
श्वञ्च्यध्वे
शश्वञ्चिध्वे
शश्वञ्चिध्वे
श्वञ्चिताध्वे
श्वञ्चिताध्वे
श्वञ्चिष्यध्वे
श्वञ्चिष्यध्वे
श्वञ्चध्वम्
श्वञ्च्यध्वम्
अश्वञ्चध्वम्
अश्वञ्च्यध्वम्
श्वञ्चेध्वम्
श्वञ्च्येध्वम्
श्वञ्चिषीध्वम्
श्वञ्चिषीध्वम्
अश्वञ्चिढ्वम्
अश्वञ्चिढ्वम्
अश्वञ्चिष्यध्वम्
अश्वञ्चिष्यध्वम्
उत्तम  एकवचनम्
श्वञ्चे
श्वञ्च्ये
शश्वञ्चे
शश्वञ्चे
श्वञ्चिताहे
श्वञ्चिताहे
श्वञ्चिष्ये
श्वञ्चिष्ये
श्वञ्चै
श्वञ्च्यै
अश्वञ्चे
अश्वञ्च्ये
श्वञ्चेय
श्वञ्च्येय
श्वञ्चिषीय
श्वञ्चिषीय
अश्वञ्चिषि
अश्वञ्चिषि
अश्वञ्चिष्ये
अश्वञ्चिष्ये
उत्तम  द्विवचनम्
श्वञ्चावहे
श्वञ्च्यावहे
शश्वञ्चिवहे
शश्वञ्चिवहे
श्वञ्चितास्वहे
श्वञ्चितास्वहे
श्वञ्चिष्यावहे
श्वञ्चिष्यावहे
श्वञ्चावहै
श्वञ्च्यावहै
अश्वञ्चावहि
अश्वञ्च्यावहि
श्वञ्चेवहि
श्वञ्च्येवहि
श्वञ्चिषीवहि
श्वञ्चिषीवहि
अश्वञ्चिष्वहि
अश्वञ्चिष्वहि
अश्वञ्चिष्यावहि
अश्वञ्चिष्यावहि
उत्तम  बहुवचनम्
श्वञ्चामहे
श्वञ्च्यामहे
शश्वञ्चिमहे
शश्वञ्चिमहे
श्वञ्चितास्महे
श्वञ्चितास्महे
श्वञ्चिष्यामहे
श्वञ्चिष्यामहे
श्वञ्चामहै
श्वञ्च्यामहै
अश्वञ्चामहि
अश्वञ्च्यामहि
श्वञ्चेमहि
श्वञ्च्येमहि
श्वञ्चिषीमहि
श्वञ्चिषीमहि
अश्वञ्चिष्महि
अश्वञ्चिष्महि
अश्वञ्चिष्यामहि
अश्वञ्चिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अश्वञ्चिष्येताम्
अश्वञ्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अश्वञ्चिष्येथाम्
अश्वञ्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्वञ्चिष्यध्वम्
अश्वञ्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अश्वञ्चिष्यावहि
अश्वञ्चिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अश्वञ्चिष्यामहि
अश्वञ्चिष्यामहि