श्लोक् - श्लोकृँ - सङ्घाते भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
श्लोकते
श्लोक्यते
शुश्लोके
शुश्लोके
श्लोकिता
श्लोकिता
श्लोकिष्यते
श्लोकिष्यते
श्लोकताम्
श्लोक्यताम्
अश्लोकत
अश्लोक्यत
श्लोकेत
श्लोक्येत
श्लोकिषीष्ट
श्लोकिषीष्ट
अश्लोकिष्ट
अश्लोकि
अश्लोकिष्यत
अश्लोकिष्यत
प्रथम  द्विवचनम्
श्लोकेते
श्लोक्येते
शुश्लोकाते
शुश्लोकाते
श्लोकितारौ
श्लोकितारौ
श्लोकिष्येते
श्लोकिष्येते
श्लोकेताम्
श्लोक्येताम्
अश्लोकेताम्
अश्लोक्येताम्
श्लोकेयाताम्
श्लोक्येयाताम्
श्लोकिषीयास्ताम्
श्लोकिषीयास्ताम्
अश्लोकिषाताम्
अश्लोकिषाताम्
अश्लोकिष्येताम्
अश्लोकिष्येताम्
प्रथम  बहुवचनम्
श्लोकन्ते
श्लोक्यन्ते
शुश्लोकिरे
शुश्लोकिरे
श्लोकितारः
श्लोकितारः
श्लोकिष्यन्ते
श्लोकिष्यन्ते
श्लोकन्ताम्
श्लोक्यन्ताम्
अश्लोकन्त
अश्लोक्यन्त
श्लोकेरन्
श्लोक्येरन्
श्लोकिषीरन्
श्लोकिषीरन्
अश्लोकिषत
अश्लोकिषत
अश्लोकिष्यन्त
अश्लोकिष्यन्त
मध्यम  एकवचनम्
श्लोकसे
श्लोक्यसे
शुश्लोकिषे
शुश्लोकिषे
श्लोकितासे
श्लोकितासे
श्लोकिष्यसे
श्लोकिष्यसे
श्लोकस्व
श्लोक्यस्व
अश्लोकथाः
अश्लोक्यथाः
श्लोकेथाः
श्लोक्येथाः
श्लोकिषीष्ठाः
श्लोकिषीष्ठाः
अश्लोकिष्ठाः
अश्लोकिष्ठाः
अश्लोकिष्यथाः
अश्लोकिष्यथाः
मध्यम  द्विवचनम्
श्लोकेथे
श्लोक्येथे
शुश्लोकाथे
शुश्लोकाथे
श्लोकितासाथे
श्लोकितासाथे
श्लोकिष्येथे
श्लोकिष्येथे
श्लोकेथाम्
श्लोक्येथाम्
अश्लोकेथाम्
अश्लोक्येथाम्
श्लोकेयाथाम्
श्लोक्येयाथाम्
श्लोकिषीयास्थाम्
श्लोकिषीयास्थाम्
अश्लोकिषाथाम्
अश्लोकिषाथाम्
अश्लोकिष्येथाम्
अश्लोकिष्येथाम्
मध्यम  बहुवचनम्
श्लोकध्वे
श्लोक्यध्वे
शुश्लोकिध्वे
शुश्लोकिध्वे
श्लोकिताध्वे
श्लोकिताध्वे
श्लोकिष्यध्वे
श्लोकिष्यध्वे
श्लोकध्वम्
श्लोक्यध्वम्
अश्लोकध्वम्
अश्लोक्यध्वम्
श्लोकेध्वम्
श्लोक्येध्वम्
श्लोकिषीध्वम्
श्लोकिषीध्वम्
अश्लोकिढ्वम्
अश्लोकिढ्वम्
अश्लोकिष्यध्वम्
अश्लोकिष्यध्वम्
उत्तम  एकवचनम्
श्लोके
श्लोक्ये
शुश्लोके
शुश्लोके
श्लोकिताहे
श्लोकिताहे
श्लोकिष्ये
श्लोकिष्ये
श्लोकै
श्लोक्यै
अश्लोके
अश्लोक्ये
श्लोकेय
श्लोक्येय
श्लोकिषीय
श्लोकिषीय
अश्लोकिषि
अश्लोकिषि
अश्लोकिष्ये
अश्लोकिष्ये
उत्तम  द्विवचनम्
श्लोकावहे
श्लोक्यावहे
शुश्लोकिवहे
शुश्लोकिवहे
श्लोकितास्वहे
श्लोकितास्वहे
श्लोकिष्यावहे
श्लोकिष्यावहे
श्लोकावहै
श्लोक्यावहै
अश्लोकावहि
अश्लोक्यावहि
श्लोकेवहि
श्लोक्येवहि
श्लोकिषीवहि
श्लोकिषीवहि
अश्लोकिष्वहि
अश्लोकिष्वहि
अश्लोकिष्यावहि
अश्लोकिष्यावहि
उत्तम  बहुवचनम्
श्लोकामहे
श्लोक्यामहे
शुश्लोकिमहे
शुश्लोकिमहे
श्लोकितास्महे
श्लोकितास्महे
श्लोकिष्यामहे
श्लोकिष्यामहे
श्लोकामहै
श्लोक्यामहै
अश्लोकामहि
अश्लोक्यामहि
श्लोकेमहि
श्लोक्येमहि
श्लोकिषीमहि
श्लोकिषीमहि
अश्लोकिष्महि
अश्लोकिष्महि
अश्लोकिष्यामहि
अश्लोकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अश्लोकिष्येताम्
अश्लोकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अश्लोकिष्येथाम्
अश्लोकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्लोकिष्यध्वम्
अश्लोकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्