श्लाख् - श्लाखृँ - व्याप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
श्लाखति
श्लाख्यते
शश्लाख
शश्लाखे
श्लाखिता
श्लाखिता
श्लाखिष्यति
श्लाखिष्यते
श्लाखतात् / श्लाखताद् / श्लाखतु
श्लाख्यताम्
अश्लाखत् / अश्लाखद्
अश्लाख्यत
श्लाखेत् / श्लाखेद्
श्लाख्येत
श्लाख्यात् / श्लाख्याद्
श्लाखिषीष्ट
अश्लाखीत् / अश्लाखीद्
अश्लाखि
अश्लाखिष्यत् / अश्लाखिष्यद्
अश्लाखिष्यत
प्रथम  द्विवचनम्
श्लाखतः
श्लाख्येते
शश्लाखतुः
शश्लाखाते
श्लाखितारौ
श्लाखितारौ
श्लाखिष्यतः
श्लाखिष्येते
श्लाखताम्
श्लाख्येताम्
अश्लाखताम्
अश्लाख्येताम्
श्लाखेताम्
श्लाख्येयाताम्
श्लाख्यास्ताम्
श्लाखिषीयास्ताम्
अश्लाखिष्टाम्
अश्लाखिषाताम्
अश्लाखिष्यताम्
अश्लाखिष्येताम्
प्रथम  बहुवचनम्
श्लाखन्ति
श्लाख्यन्ते
शश्लाखुः
शश्लाखिरे
श्लाखितारः
श्लाखितारः
श्लाखिष्यन्ति
श्लाखिष्यन्ते
श्लाखन्तु
श्लाख्यन्ताम्
अश्लाखन्
अश्लाख्यन्त
श्लाखेयुः
श्लाख्येरन्
श्लाख्यासुः
श्लाखिषीरन्
अश्लाखिषुः
अश्लाखिषत
अश्लाखिष्यन्
अश्लाखिष्यन्त
मध्यम  एकवचनम्
श्लाखसि
श्लाख्यसे
शश्लाखिथ
शश्लाखिषे
श्लाखितासि
श्लाखितासे
श्लाखिष्यसि
श्लाखिष्यसे
श्लाखतात् / श्लाखताद् / श्लाख
श्लाख्यस्व
अश्लाखः
अश्लाख्यथाः
श्लाखेः
श्लाख्येथाः
श्लाख्याः
श्लाखिषीष्ठाः
अश्लाखीः
अश्लाखिष्ठाः
अश्लाखिष्यः
अश्लाखिष्यथाः
मध्यम  द्विवचनम्
श्लाखथः
श्लाख्येथे
शश्लाखथुः
शश्लाखाथे
श्लाखितास्थः
श्लाखितासाथे
श्लाखिष्यथः
श्लाखिष्येथे
श्लाखतम्
श्लाख्येथाम्
अश्लाखतम्
अश्लाख्येथाम्
श्लाखेतम्
श्लाख्येयाथाम्
श्लाख्यास्तम्
श्लाखिषीयास्थाम्
अश्लाखिष्टम्
अश्लाखिषाथाम्
अश्लाखिष्यतम्
अश्लाखिष्येथाम्
मध्यम  बहुवचनम्
श्लाखथ
श्लाख्यध्वे
शश्लाख
शश्लाखिध्वे
श्लाखितास्थ
श्लाखिताध्वे
श्लाखिष्यथ
श्लाखिष्यध्वे
श्लाखत
श्लाख्यध्वम्
अश्लाखत
अश्लाख्यध्वम्
श्लाखेत
श्लाख्येध्वम्
श्लाख्यास्त
श्लाखिषीध्वम्
अश्लाखिष्ट
अश्लाखिढ्वम्
अश्लाखिष्यत
अश्लाखिष्यध्वम्
उत्तम  एकवचनम्
श्लाखामि
श्लाख्ये
शश्लाख
शश्लाखे
श्लाखितास्मि
श्लाखिताहे
श्लाखिष्यामि
श्लाखिष्ये
श्लाखानि
श्लाख्यै
अश्लाखम्
अश्लाख्ये
श्लाखेयम्
श्लाख्येय
श्लाख्यासम्
श्लाखिषीय
अश्लाखिषम्
अश्लाखिषि
अश्लाखिष्यम्
अश्लाखिष्ये
उत्तम  द्विवचनम्
श्लाखावः
श्लाख्यावहे
शश्लाखिव
शश्लाखिवहे
श्लाखितास्वः
श्लाखितास्वहे
श्लाखिष्यावः
श्लाखिष्यावहे
श्लाखाव
श्लाख्यावहै
अश्लाखाव
अश्लाख्यावहि
श्लाखेव
श्लाख्येवहि
श्लाख्यास्व
श्लाखिषीवहि
अश्लाखिष्व
अश्लाखिष्वहि
अश्लाखिष्याव
अश्लाखिष्यावहि
उत्तम  बहुवचनम्
श्लाखामः
श्लाख्यामहे
शश्लाखिम
शश्लाखिमहे
श्लाखितास्मः
श्लाखितास्महे
श्लाखिष्यामः
श्लाखिष्यामहे
श्लाखाम
श्लाख्यामहै
अश्लाखाम
अश्लाख्यामहि
श्लाखेम
श्लाख्येमहि
श्लाख्यास्म
श्लाखिषीमहि
अश्लाखिष्म
अश्लाखिष्महि
अश्लाखिष्याम
अश्लाखिष्यामहि
प्रथम पुरुषः  एकवचनम्
श्लाखतात् / श्लाखताद् / श्लाखतु
अश्लाखत् / अश्लाखद्
श्लाखेत् / श्लाखेद्
श्लाख्यात् / श्लाख्याद्
अश्लाखीत् / अश्लाखीद्
अश्लाखिष्यत् / अश्लाखिष्यद्
प्रथमा  द्विवचनम्
अश्लाखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
श्लाखतात् / श्लाखताद् / श्लाख
मध्यम पुरुषः  द्विवचनम्
अश्लाखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्लाखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्