श्लङ्क् - श्लकिँ - गतौ गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
श्लङ्कते
श्लङ्क्यते
शश्लङ्के
शश्लङ्के
श्लङ्किता
श्लङ्किता
श्लङ्किष्यते
श्लङ्किष्यते
श्लङ्कताम्
श्लङ्क्यताम्
अश्लङ्कत
अश्लङ्क्यत
श्लङ्केत
श्लङ्क्येत
श्लङ्किषीष्ट
श्लङ्किषीष्ट
अश्लङ्किष्ट
अश्लङ्कि
अश्लङ्किष्यत
अश्लङ्किष्यत
प्रथम  द्विवचनम्
श्लङ्केते
श्लङ्क्येते
शश्लङ्काते
शश्लङ्काते
श्लङ्कितारौ
श्लङ्कितारौ
श्लङ्किष्येते
श्लङ्किष्येते
श्लङ्केताम्
श्लङ्क्येताम्
अश्लङ्केताम्
अश्लङ्क्येताम्
श्लङ्केयाताम्
श्लङ्क्येयाताम्
श्लङ्किषीयास्ताम्
श्लङ्किषीयास्ताम्
अश्लङ्किषाताम्
अश्लङ्किषाताम्
अश्लङ्किष्येताम्
अश्लङ्किष्येताम्
प्रथम  बहुवचनम्
श्लङ्कन्ते
श्लङ्क्यन्ते
शश्लङ्किरे
शश्लङ्किरे
श्लङ्कितारः
श्लङ्कितारः
श्लङ्किष्यन्ते
श्लङ्किष्यन्ते
श्लङ्कन्ताम्
श्लङ्क्यन्ताम्
अश्लङ्कन्त
अश्लङ्क्यन्त
श्लङ्केरन्
श्लङ्क्येरन्
श्लङ्किषीरन्
श्लङ्किषीरन्
अश्लङ्किषत
अश्लङ्किषत
अश्लङ्किष्यन्त
अश्लङ्किष्यन्त
मध्यम  एकवचनम्
श्लङ्कसे
श्लङ्क्यसे
शश्लङ्किषे
शश्लङ्किषे
श्लङ्कितासे
श्लङ्कितासे
श्लङ्किष्यसे
श्लङ्किष्यसे
श्लङ्कस्व
श्लङ्क्यस्व
अश्लङ्कथाः
अश्लङ्क्यथाः
श्लङ्केथाः
श्लङ्क्येथाः
श्लङ्किषीष्ठाः
श्लङ्किषीष्ठाः
अश्लङ्किष्ठाः
अश्लङ्किष्ठाः
अश्लङ्किष्यथाः
अश्लङ्किष्यथाः
मध्यम  द्विवचनम्
श्लङ्केथे
श्लङ्क्येथे
शश्लङ्काथे
शश्लङ्काथे
श्लङ्कितासाथे
श्लङ्कितासाथे
श्लङ्किष्येथे
श्लङ्किष्येथे
श्लङ्केथाम्
श्लङ्क्येथाम्
अश्लङ्केथाम्
अश्लङ्क्येथाम्
श्लङ्केयाथाम्
श्लङ्क्येयाथाम्
श्लङ्किषीयास्थाम्
श्लङ्किषीयास्थाम्
अश्लङ्किषाथाम्
अश्लङ्किषाथाम्
अश्लङ्किष्येथाम्
अश्लङ्किष्येथाम्
मध्यम  बहुवचनम्
श्लङ्कध्वे
श्लङ्क्यध्वे
शश्लङ्किध्वे
शश्लङ्किध्वे
श्लङ्किताध्वे
श्लङ्किताध्वे
श्लङ्किष्यध्वे
श्लङ्किष्यध्वे
श्लङ्कध्वम्
श्लङ्क्यध्वम्
अश्लङ्कध्वम्
अश्लङ्क्यध्वम्
श्लङ्केध्वम्
श्लङ्क्येध्वम्
श्लङ्किषीध्वम्
श्लङ्किषीध्वम्
अश्लङ्किढ्वम्
अश्लङ्किढ्वम्
अश्लङ्किष्यध्वम्
अश्लङ्किष्यध्वम्
उत्तम  एकवचनम्
श्लङ्के
श्लङ्क्ये
शश्लङ्के
शश्लङ्के
श्लङ्किताहे
श्लङ्किताहे
श्लङ्किष्ये
श्लङ्किष्ये
श्लङ्कै
श्लङ्क्यै
अश्लङ्के
अश्लङ्क्ये
श्लङ्केय
श्लङ्क्येय
श्लङ्किषीय
श्लङ्किषीय
अश्लङ्किषि
अश्लङ्किषि
अश्लङ्किष्ये
अश्लङ्किष्ये
उत्तम  द्विवचनम्
श्लङ्कावहे
श्लङ्क्यावहे
शश्लङ्किवहे
शश्लङ्किवहे
श्लङ्कितास्वहे
श्लङ्कितास्वहे
श्लङ्किष्यावहे
श्लङ्किष्यावहे
श्लङ्कावहै
श्लङ्क्यावहै
अश्लङ्कावहि
अश्लङ्क्यावहि
श्लङ्केवहि
श्लङ्क्येवहि
श्लङ्किषीवहि
श्लङ्किषीवहि
अश्लङ्किष्वहि
अश्लङ्किष्वहि
अश्लङ्किष्यावहि
अश्लङ्किष्यावहि
उत्तम  बहुवचनम्
श्लङ्कामहे
श्लङ्क्यामहे
शश्लङ्किमहे
शश्लङ्किमहे
श्लङ्कितास्महे
श्लङ्कितास्महे
श्लङ्किष्यामहे
श्लङ्किष्यामहे
श्लङ्कामहै
श्लङ्क्यामहै
अश्लङ्कामहि
अश्लङ्क्यामहि
श्लङ्केमहि
श्लङ्क्येमहि
श्लङ्किषीमहि
श्लङ्किषीमहि
अश्लङ्किष्महि
अश्लङ्किष्महि
अश्लङ्किष्यामहि
अश्लङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अश्लङ्किष्येताम्
अश्लङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अश्लङ्किष्येथाम्
अश्लङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्लङ्किष्यध्वम्
अश्लङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अश्लङ्किष्यावहि
अश्लङ्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
अश्लङ्किष्यामहि
अश्लङ्किष्यामहि