श्रु - श्रु - श्रवणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शृणोति
श्रूयते
शुश्राव
शुश्रुवे
श्रोता
श्राविता / श्रोता
श्रोष्यति
श्राविष्यते / श्रोष्यते
शृणुतात् / शृणुताद् / शृणोतु
श्रूयताम्
अशृणोत् / अशृणोद्
अश्रूयत
शृणुयात् / शृणुयाद्
श्रूयेत
श्रूयात् / श्रूयाद्
श्राविषीष्ट / श्रोषीष्ट
अश्रौषीत् / अश्रौषीद्
अश्रावि
अश्रोष्यत् / अश्रोष्यद्
अश्राविष्यत / अश्रोष्यत
प्रथम  द्विवचनम्
शृणुतः
श्रूयेते
शुश्रुवतुः
शुश्रुवाते
श्रोतारौ
श्रावितारौ / श्रोतारौ
श्रोष्यतः
श्राविष्येते / श्रोष्येते
शृणुताम्
श्रूयेताम्
अशृणुताम्
अश्रूयेताम्
शृणुयाताम्
श्रूयेयाताम्
श्रूयास्ताम्
श्राविषीयास्ताम् / श्रोषीयास्ताम्
अश्रौष्टाम्
अश्राविषाताम् / अश्रोषाताम्
अश्रोष्यताम्
अश्राविष्येताम् / अश्रोष्येताम्
प्रथम  बहुवचनम्
शृण्वन्ति
श्रूयन्ते
शुश्रुवुः
शुश्रुविरे
श्रोतारः
श्रावितारः / श्रोतारः
श्रोष्यन्ति
श्राविष्यन्ते / श्रोष्यन्ते
शृण्वन्तु
श्रूयन्ताम्
अशृण्वन्
अश्रूयन्त
शृणुयुः
श्रूयेरन्
श्रूयासुः
श्राविषीरन् / श्रोषीरन्
अश्रौषुः
अश्राविषत / अश्रोषत
अश्रोष्यन्
अश्राविष्यन्त / अश्रोष्यन्त
मध्यम  एकवचनम्
शृणोषि
श्रूयसे
शुश्रोथ
शुश्रुषे
श्रोतासि
श्रावितासे / श्रोतासे
श्रोष्यसि
श्राविष्यसे / श्रोष्यसे
शृणुतात् / शृणुताद् / शृणु
श्रूयस्व
अशृणोः
अश्रूयथाः
शृणुयाः
श्रूयेथाः
श्रूयाः
श्राविषीष्ठाः / श्रोषीष्ठाः
अश्रौषीः
अश्राविष्ठाः / अश्रोष्ठाः
अश्रोष्यः
अश्राविष्यथाः / अश्रोष्यथाः
मध्यम  द्विवचनम्
शृणुथः
श्रूयेथे
शुश्रुवथुः
शुश्रुवाथे
श्रोतास्थः
श्रावितासाथे / श्रोतासाथे
श्रोष्यथः
श्राविष्येथे / श्रोष्येथे
शृणुतम्
श्रूयेथाम्
अशृणुतम्
अश्रूयेथाम्
शृणुयातम्
श्रूयेयाथाम्
श्रूयास्तम्
श्राविषीयास्थाम् / श्रोषीयास्थाम्
अश्रौष्टम्
अश्राविषाथाम् / अश्रोषाथाम्
अश्रोष्यतम्
अश्राविष्येथाम् / अश्रोष्येथाम्
मध्यम  बहुवचनम्
शृणुथ
श्रूयध्वे
शुश्रुव
शुश्रुढ्वे
श्रोतास्थ
श्राविताध्वे / श्रोताध्वे
श्रोष्यथ
श्राविष्यध्वे / श्रोष्यध्वे
शृणुत
श्रूयध्वम्
अशृणुत
अश्रूयध्वम्
शृणुयात
श्रूयेध्वम्
श्रूयास्त
श्राविषीढ्वम् / श्राविषीध्वम् / श्रोषीढ्वम्
अश्रौष्ट
अश्राविढ्वम् / अश्राविध्वम् / अश्रोढ्वम्
अश्रोष्यत
अश्राविष्यध्वम् / अश्रोष्यध्वम्
उत्तम  एकवचनम्
शृणोमि
श्रूये
शुश्रव / शुश्राव
शुश्रुवे
श्रोतास्मि
श्राविताहे / श्रोताहे
श्रोष्यामि
श्राविष्ये / श्रोष्ये
शृणवानि
श्रूयै
अशृणवम्
अश्रूये
शृणुयाम्
श्रूयेय
श्रूयासम्
श्राविषीय / श्रोषीय
अश्रौषम्
अश्राविषि / अश्रोषि
अश्रोष्यम्
अश्राविष्ये / अश्रोष्ये
उत्तम  द्विवचनम्
शृण्वः / शृणुवः
श्रूयावहे
शुश्रुव
शुश्रुवहे
श्रोतास्वः
श्रावितास्वहे / श्रोतास्वहे
श्रोष्यावः
श्राविष्यावहे / श्रोष्यावहे
शृणवाव
श्रूयावहै
अशृण्व / अशृणुव
अश्रूयावहि
शृणुयाव
श्रूयेवहि
श्रूयास्व
श्राविषीवहि / श्रोषीवहि
अश्रौष्व
अश्राविष्वहि / अश्रोष्वहि
अश्रोष्याव
अश्राविष्यावहि / अश्रोष्यावहि
उत्तम  बहुवचनम्
शृण्मः / शृणुमः
श्रूयामहे
शुश्रुम
शुश्रुमहे
श्रोतास्मः
श्रावितास्महे / श्रोतास्महे
श्रोष्यामः
श्राविष्यामहे / श्रोष्यामहे
शृणवाम
श्रूयामहै
अशृण्म / अशृणुम
अश्रूयामहि
शृणुयाम
श्रूयेमहि
श्रूयास्म
श्राविषीमहि / श्रोषीमहि
अश्रौष्म
अश्राविष्महि / अश्रोष्महि
अश्रोष्याम
अश्राविष्यामहि / अश्रोष्यामहि
प्रथम पुरुषः  एकवचनम्
श्राविता / श्रोता
श्राविष्यते / श्रोष्यते
शृणुतात् / शृणुताद् / शृणोतु
अशृणोत् / अशृणोद्
शृणुयात् / शृणुयाद्
श्रूयात् / श्रूयाद्
श्राविषीष्ट / श्रोषीष्ट
अश्रौषीत् / अश्रौषीद्
अश्रोष्यत् / अश्रोष्यद्
अश्राविष्यत / अश्रोष्यत
प्रथमा  द्विवचनम्
श्रावितारौ / श्रोतारौ
श्राविष्येते / श्रोष्येते
श्राविषीयास्ताम् / श्रोषीयास्ताम्
अश्राविषाताम् / अश्रोषाताम्
अश्राविष्येताम् / अश्रोष्येताम्
प्रथमा  बहुवचनम्
श्रावितारः / श्रोतारः
श्राविष्यन्ते / श्रोष्यन्ते
श्राविषीरन् / श्रोषीरन्
अश्राविषत / अश्रोषत
अश्राविष्यन्त / अश्रोष्यन्त
मध्यम पुरुषः  एकवचनम्
श्रावितासे / श्रोतासे
श्राविष्यसे / श्रोष्यसे
शृणुतात् / शृणुताद् / शृणु
श्राविषीष्ठाः / श्रोषीष्ठाः
अश्राविष्ठाः / अश्रोष्ठाः
अश्राविष्यथाः / अश्रोष्यथाः
मध्यम पुरुषः  द्विवचनम्
श्रावितासाथे / श्रोतासाथे
श्राविष्येथे / श्रोष्येथे
श्राविषीयास्थाम् / श्रोषीयास्थाम्
अश्राविषाथाम् / अश्रोषाथाम्
अश्राविष्येथाम् / अश्रोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
श्राविताध्वे / श्रोताध्वे
श्राविष्यध्वे / श्रोष्यध्वे
श्राविषीढ्वम् / श्राविषीध्वम् / श्रोषीढ्वम्
अश्राविढ्वम् / अश्राविध्वम् / अश्रोढ्वम्
अश्राविष्यध्वम् / अश्रोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
शुश्रव / शुश्राव
श्राविताहे / श्रोताहे
श्राविष्ये / श्रोष्ये
श्राविषीय / श्रोषीय
अश्राविषि / अश्रोषि
अश्राविष्ये / अश्रोष्ये
उत्तम पुरुषः  द्विवचनम्
शृण्वः / शृणुवः
श्रावितास्वहे / श्रोतास्वहे
श्राविष्यावहे / श्रोष्यावहे
अशृण्व / अशृणुव
श्राविषीवहि / श्रोषीवहि
अश्राविष्वहि / अश्रोष्वहि
अश्राविष्यावहि / अश्रोष्यावहि
उत्तम पुरुषः  बहुवचनम्
शृण्मः / शृणुमः
श्रावितास्महे / श्रोतास्महे
श्राविष्यामहे / श्रोष्यामहे
अशृण्म / अशृणुम
श्राविषीमहि / श्रोषीमहि
अश्राविष्महि / अश्रोष्महि
अश्राविष्यामहि / अश्रोष्यामहि