श्रन्थ् - श्रथिँ - शैथिल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
श्रन्थते
श्रन्थ्यते
शश्रन्थे
शश्रन्थे
श्रन्थिता
श्रन्थिता
श्रन्थिष्यते
श्रन्थिष्यते
श्रन्थताम्
श्रन्थ्यताम्
अश्रन्थत
अश्रन्थ्यत
श्रन्थेत
श्रन्थ्येत
श्रन्थिषीष्ट
श्रन्थिषीष्ट
अश्रन्थिष्ट
अश्रन्थि
अश्रन्थिष्यत
अश्रन्थिष्यत
प्रथम  द्विवचनम्
श्रन्थेते
श्रन्थ्येते
शश्रन्थाते
शश्रन्थाते
श्रन्थितारौ
श्रन्थितारौ
श्रन्थिष्येते
श्रन्थिष्येते
श्रन्थेताम्
श्रन्थ्येताम्
अश्रन्थेताम्
अश्रन्थ्येताम्
श्रन्थेयाताम्
श्रन्थ्येयाताम्
श्रन्थिषीयास्ताम्
श्रन्थिषीयास्ताम्
अश्रन्थिषाताम्
अश्रन्थिषाताम्
अश्रन्थिष्येताम्
अश्रन्थिष्येताम्
प्रथम  बहुवचनम्
श्रन्थन्ते
श्रन्थ्यन्ते
शश्रन्थिरे
शश्रन्थिरे
श्रन्थितारः
श्रन्थितारः
श्रन्थिष्यन्ते
श्रन्थिष्यन्ते
श्रन्थन्ताम्
श्रन्थ्यन्ताम्
अश्रन्थन्त
अश्रन्थ्यन्त
श्रन्थेरन्
श्रन्थ्येरन्
श्रन्थिषीरन्
श्रन्थिषीरन्
अश्रन्थिषत
अश्रन्थिषत
अश्रन्थिष्यन्त
अश्रन्थिष्यन्त
मध्यम  एकवचनम्
श्रन्थसे
श्रन्थ्यसे
शश्रन्थिषे
शश्रन्थिषे
श्रन्थितासे
श्रन्थितासे
श्रन्थिष्यसे
श्रन्थिष्यसे
श्रन्थस्व
श्रन्थ्यस्व
अश्रन्थथाः
अश्रन्थ्यथाः
श्रन्थेथाः
श्रन्थ्येथाः
श्रन्थिषीष्ठाः
श्रन्थिषीष्ठाः
अश्रन्थिष्ठाः
अश्रन्थिष्ठाः
अश्रन्थिष्यथाः
अश्रन्थिष्यथाः
मध्यम  द्विवचनम्
श्रन्थेथे
श्रन्थ्येथे
शश्रन्थाथे
शश्रन्थाथे
श्रन्थितासाथे
श्रन्थितासाथे
श्रन्थिष्येथे
श्रन्थिष्येथे
श्रन्थेथाम्
श्रन्थ्येथाम्
अश्रन्थेथाम्
अश्रन्थ्येथाम्
श्रन्थेयाथाम्
श्रन्थ्येयाथाम्
श्रन्थिषीयास्थाम्
श्रन्थिषीयास्थाम्
अश्रन्थिषाथाम्
अश्रन्थिषाथाम्
अश्रन्थिष्येथाम्
अश्रन्थिष्येथाम्
मध्यम  बहुवचनम्
श्रन्थध्वे
श्रन्थ्यध्वे
शश्रन्थिध्वे
शश्रन्थिध्वे
श्रन्थिताध्वे
श्रन्थिताध्वे
श्रन्थिष्यध्वे
श्रन्थिष्यध्वे
श्रन्थध्वम्
श्रन्थ्यध्वम्
अश्रन्थध्वम्
अश्रन्थ्यध्वम्
श्रन्थेध्वम्
श्रन्थ्येध्वम्
श्रन्थिषीध्वम्
श्रन्थिषीध्वम्
अश्रन्थिढ्वम्
अश्रन्थिढ्वम्
अश्रन्थिष्यध्वम्
अश्रन्थिष्यध्वम्
उत्तम  एकवचनम्
श्रन्थे
श्रन्थ्ये
शश्रन्थे
शश्रन्थे
श्रन्थिताहे
श्रन्थिताहे
श्रन्थिष्ये
श्रन्थिष्ये
श्रन्थै
श्रन्थ्यै
अश्रन्थे
अश्रन्थ्ये
श्रन्थेय
श्रन्थ्येय
श्रन्थिषीय
श्रन्थिषीय
अश्रन्थिषि
अश्रन्थिषि
अश्रन्थिष्ये
अश्रन्थिष्ये
उत्तम  द्विवचनम्
श्रन्थावहे
श्रन्थ्यावहे
शश्रन्थिवहे
शश्रन्थिवहे
श्रन्थितास्वहे
श्रन्थितास्वहे
श्रन्थिष्यावहे
श्रन्थिष्यावहे
श्रन्थावहै
श्रन्थ्यावहै
अश्रन्थावहि
अश्रन्थ्यावहि
श्रन्थेवहि
श्रन्थ्येवहि
श्रन्थिषीवहि
श्रन्थिषीवहि
अश्रन्थिष्वहि
अश्रन्थिष्वहि
अश्रन्थिष्यावहि
अश्रन्थिष्यावहि
उत्तम  बहुवचनम्
श्रन्थामहे
श्रन्थ्यामहे
शश्रन्थिमहे
शश्रन्थिमहे
श्रन्थितास्महे
श्रन्थितास्महे
श्रन्थिष्यामहे
श्रन्थिष्यामहे
श्रन्थामहै
श्रन्थ्यामहै
अश्रन्थामहि
अश्रन्थ्यामहि
श्रन्थेमहि
श्रन्थ्येमहि
श्रन्थिषीमहि
श्रन्थिषीमहि
अश्रन्थिष्महि
अश्रन्थिष्महि
अश्रन्थिष्यामहि
अश्रन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अश्रन्थिष्येताम्
अश्रन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अश्रन्थिष्येथाम्
अश्रन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्रन्थिष्यध्वम्
अश्रन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अश्रन्थिष्यावहि
अश्रन्थिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अश्रन्थिष्यामहि
अश्रन्थिष्यामहि